समाचारं

मूल्यम् अतीव प्रबलम् अस्ति! Huawei Mate 60 श्रृङ्खलाया: प्रथमं आधिकारिकं मूल्यं न्यूनीकरणं कृतम् अस्ति: 800 युआन् यावत् छूटः

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन १५ अगस्त दिनाङ्के ज्ञापितं यत् अद्य ०:०० वादने हुवावे मेट् ६० श्रृङ्खलायाः आधिकारिकमूल्यकमीकरणं अचानकं आरब्धम्।

हुवावे इत्यस्य आधिकारिकजालस्थले दर्शयति यत् मेट् ६० मानकसंस्करणं मूलतः ५,४९९ युआन् मूल्यात् आरब्धम्, अधुना ४,९९९ युआन् मूल्यात् आरभ्यते, मेट् ६० प्रो मूलतः ६,४९९ युआन् मूल्यात् आरब्धम्, मूल्यं ८०० युआन् न्यूनीकृत्य, तथा च... अधुना ५,६९९ युआन् तः आरभ्यते Mate 60 Pro+ मूलप्रारम्भमूल्यं ८,९९९ युआन्, मूल्यं ८०० युआन् न्यूनीकृतम्, वर्तमानं प्रारम्भिकमूल्यं च ८,१९९ युआन् अस्ति ।


ज्ञातव्यं यत् Huawei Mate 60 श्रृङ्खलायाः मूल्यं अतीव प्रबलम् अस्ति, तथा च एतत् प्रथमं आधिकारिकं मूल्यक्षयम् अस्ति ।




अवगम्यते यत् Huawei इत्यस्य Mate 60 इति श्रृङ्खला अगस्त २०२३ तमे वर्षे Pioneer Plan इति योजनां प्रारब्धवती ।तस्य विमोचनानन्तरं चीनदेशे एतावत् लोकप्रियं जातम् यत् यन्त्रं प्राप्तुं कठिनं भवति यदि भवान् यन्त्रं क्रेतुं पङ्क्तिं कर्तुम् इच्छति वा त्वरितम् आधिकारिकजालस्थले क्रेतुं, अधिकमूल्येन क्रेतुं केवलं तृतीयपक्षीयचैनलानि चिन्वितुं शक्नुवन्ति ।

डिजिटल ब्लोगर "Fixing Focus Digital" इत्यस्य पूर्वप्रतिवेदनानुसारं Huawei इत्यस्य Mate60 श्रृङ्खलायाः विक्रयः केवलं 4 मासेषु पूर्ववर्तीनां Mate श्रृङ्खलानां सर्वान् अतिक्रान्तवान् ।

Canalys इत्यस्य आँकडानुसारं २०२३ तमस्य वर्षस्य चतुर्थे त्रैमासिके Huawei इत्यनेन १०.४ मिलियन यूनिट् निर्यातितम्, वर्षे वर्षे ४७% इत्यस्य उदयः, शीर्ष ५ सूचीयां पुनः आगत्य, ५ स्थाने अभवत्

कैनालिस् इत्यनेन उक्तं यत् अस्मिन् त्रैमासिके हुवावे बृहत्तमः कृष्णाश्वः अभवत्, १० त्रैमासिकानां अनन्तरं चीनीयविपण्ये शीर्षपञ्चसु मालवाहनेषु पुनः आगतः।

"हुआवे मेट् ६० प्रो स्वविकसितकिरिन् चिप् इत्यस्य माध्यमेन उपग्रहकॉलिंग् इत्यादीनां नवीनविशेषतानां माध्यमेन हुवावे इत्यस्य मालवाहनस्य पुनर्प्राप्तिम् चालयितुं प्रमुखं मॉडलं जातम् अस्ति।