समाचारं

एप्पल् iOS 18.1 इत्यस्मिन् तृतीयपक्षविकासकानाम् कृते iPhone इत्यस्य NFC चिप् उद्घाटयति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् अद्य घोषितवान् यत् विकासकाः शीघ्रमेव प्रथमवारं स्वस्य एप्स् मध्ये एनएफसी लेनदेनक्षमताम् प्रदातुं शक्नुवन्ति, यत् सम्प्रति एप्पल् पे इत्यस्य अद्वितीयं विशेषता अस्ति। अस्मिन् वर्षे iOS 18.1 इत्यनेन आरभ्य विकासकाः Apple Pay तथा Apple Wallet इत्येतयोः स्वतन्त्रं in-app सम्पर्करहितं लेनदेनं प्रदातुं नूतनानां APIs इत्यस्य उपयोगं कर्तुं शक्नुवन्ति।


एतेन भण्डारस्य अन्तः भुगतानस्य, कारस्य कुञ्जीनां, परिवहनस्य, व्यापारस्य बिल्ला, छात्रस्य परिचयपत्रस्य, गृहस्य कुञ्जीनां, होटेलस्य कुञ्जीनां, व्यापारिकनिष्ठायाः पुरस्कारस्य च कार्डस्य, आयोजनस्य टिकटस्य, भविष्ये च सर्वकारीयपरिचयपत्रस्य नूतनाः सम्भावनाः उद्घाटिताः भविष्यन्ति। एपिआइ iPhone इत्यस्य अन्तः Secure Enclave इत्यस्य उपयोगं करोति, एतत् प्रमाणितं चिप् यत् संवेदनशीलसूचनाः प्रत्यक्षतया उपकरणे एव संगृह्णाति ।

उपयोक्तारः एतैः एपिआइ-सहितं प्रत्यक्षतया एप् उद्घाटयितुं शक्नुवन्ति अथवा सेटिंग्स् मध्ये पूर्वनिर्धारित-सम्पर्करहित-एप्-रूपेण सेट् कर्तुं शक्नुवन्ति तथा च Side बटन् डबल-क्लिक् कृत्वा लेनदेनं आरभुं शक्नुवन्ति ।

विकासकानां कृते NFC तथा Secure Enclave अनुमतिभ्यः आवेदनं कर्तुं, Apple इत्यनेन सह व्यावसायिकसमझौते हस्ताक्षरं कर्तुं, सम्बद्धशुल्कं दातुं च आवश्यकम् अस्ति । एप्पल् कथयति यत् एतेन एतत् सुनिश्चितं भविष्यति यत् केवलं अधिकृताः विकासकाः ये विशिष्टानि नियामक-उद्योग-आवश्यकतानि पूरयन्ति तथा च एप्पल्-सुरक्षा-गोपनीयता-मानकानां प्रति प्रतिबद्धाः सन्ति, ते एव एपिआइ-इत्यत्र प्रवेशं कर्तुं शक्नुवन्ति।

ऑस्ट्रेलिया, ब्राजील, कनाडा, जापान, न्यूजीलैण्ड्, यूनाइटेड् किङ्ग्डम्, अमेरिकादेशेषु च विकासकाः आगामिनि iOS 18.1 विकासकबीजसंस्करणे NFC तथा Secure Enclave API इत्येतयोः उपयोगं कर्तुं शक्नुवन्ति, अधिकक्षेत्रेषु विकासकाः अपि तस्य उपयोगं करिष्यन्ति