2024-08-15
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन १५ अगस्तदिनाङ्के उक्तं यत् एप्पल् इत्यनेन २०१४ तमे वर्षे आईफोन् ६ इत्यस्मिन् एनएफसी-कार्यं योजितम्, परन्तु अद्यपर्यन्तं एप्पल् इत्यनेन एनएफसी पूर्णतया न उद्घाटितम् फलतः आईफोन-उपयोक्तारः स्वस्य दूरभाषाणां उपयोगं कार-कुंजीरूपेण कर्तुं वा समुदाय-प्रवेश-नियन्त्रणं प्राप्तुं वा न शक्नुवन्ति यथा एण्ड्रॉयड् उपयोक्तारः , स्मार्टद्वारस्य तालान् उद्घाटयन्तु, इत्यादयः।
किं आश्चर्यं यत् एप्पल् इदानीं एव स्वस्य आधिकारिकजालस्थले घोषणां प्रकाशितवान्,घोषितं यत् एतत् विकासकानां कृते स्वस्य एप्स् मध्ये सम्पर्करहितदत्तांशविनिमयार्थं सुरक्षिततत्त्वानां उपयोगाय iPhone इत्यस्य NFC चिप् उद्घाटयिष्यति।
एप्पल् इत्यनेन उक्तं यत् नूतनं एनएफसी तथा एसई (सुरक्षिततत्त्वम्) एपिआइ इत्येतयोः उपयोगेन विकासकाः एप् अन्तः सम्पर्करहितदत्तांशविनिमयं प्रदातुं शक्नुवन्ति।
अस्य उपयोगः भण्डारस्य अन्तः भुगतानस्य, कारस्य कुञ्जीनां, बन्द-पाश-बसानां, निगम-परिचय-पत्राणां, छात्र-परिचय-पत्राणां, गृह-कुञ्जीनां, होटेल-कुञ्जीनां, व्यापारिक-बिन्दु-पुरस्कार-कार्डस्य च कृते, अपि च इवेण्ट्-टिकट-इत्यादीनां कृते अपि कर्तुं शक्यतेभविष्ये परिचयपत्राणि अपि समर्थितानि भविष्यन्ति।
अस्य अर्थः अस्ति यत् आईफोन-उपयोक्तृभ्यः एण्ड्रॉयड्-फोनेषु फीचर-समृद्धं एनएफसी-इत्येतत् इदानीं ईर्ष्या कर्तुं न प्रयोजनम् ।
इति गम्यतेएनएफसी तथा एसई एपिआइ इत्येतत् आगामिनि iOS 18.1 विकासकसंसाधनद्वारा ऑस्ट्रेलिया, ब्राजील, कनाडा, जापान, न्यूजीलैण्ड्, यूके, अमेरिका च देशेषु विकासकानां कृते उपलभ्यते।भविष्ये अधिकप्रदेशानां समर्थनं भविष्यति।
एप्पल् इत्यनेन उक्तं यत् एतत् नूतनं समाधानं iPhone App इत्यस्मिन् समाविष्टुं विकासकानां Apple इत्यनेन सह व्यावसायिकसमझौते हस्ताक्षरं कर्तुं, NFC तथा SE प्राधिकरणार्थं आवेदनं कर्तुं, तत्सम्बद्धशुल्कं दातुं च आवश्यकम्।