समाचारं

इजरायलदेशं गन्तुं स्वप्राणान् जोखिमे स्थापयतु! रक्षात्मकः विजेता स्वस्य करियरस्य अन्ते आनन्दं लभते अन्यत्र च जियान्कुडु भविष्यति।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति विश्वस्य प्रायः सर्वाणि प्रमुखलीगानि ऑफसीजन-क्रीडायां सन्ति, पेरिस-ओलम्पिक-क्रीडा अपि समाप्तम् अस्ति अतः बास्केटबॉल-मण्डले केचन जनाः अन्ततः वक्तुं बहिः आगतवन्तः, किञ्चित् ध्यानं पुनः प्राप्तुं च।

बेवर्ली एकः व्यक्तिः अस्ति यः एकान्ततां सहितुं न शक्नोति, सर्वेषां ध्यानं आकर्षयितुं अपि सः अतीव कुशलः अस्ति । एनबीए-क्रीडायां स्वसमये बेवर्ले प्रायः कानिचन आश्चर्यजनकाः टिप्पण्यानि वा नेत्रयोः आकर्षकं चालनं वा करोति स्म येन सर्वेषां प्रेम, द्वेषः च भवति स्म । यदि सः बेवर्ले इत्यस्य प्रतिद्वन्द्वी अस्ति तर्हि सः निश्चितरूपेण तं न रोचते, यतः बेवर्ले इत्यस्य रक्षात्मकाः क्रियाः बहु मानकीकृताः न सन्ति तथा च सः फाउलिंग् इत्यस्य धारायाम् अस्ति। परन्तु तस्य सङ्गणकस्य सहचरः भवितुं सुन्दरं यतः बेवर्ले भवतः कृते अवश्यमेव लप्यते।

अधुना बेवर्ले क्रमेण एनबीए-क्रीडायां जीवितुं असमर्थः अस्ति सः अपि वृद्धः अस्ति, तस्य स्पर्धायाः स्थितिः न्यूनीभूता, तस्य रक्षात्मकतीव्रता च पूर्ववत् उत्तमः नास्ति । यद्यपि सः डेट्रोइट् पिस्टन्स्, ह्यूस्टन् रॉकेट्स् इत्येतयोः कृते अनुबन्धं प्राप्तवान् इति दावान् अकरोत् तथापि बेवर्ले अनुबन्धराशिं न सन्तुष्टः अभवत्, अन्ततः इजरायल्-दलस्य प्रस्तावः स्वीकुर्वितुं निश्चयं कृतवान्

अवश्यं बेवर्ले इत्यपि जानाति यत् इजरायल्-देशः अधुना शान्तिपूर्णः नास्ति, इजरायल्-देशे क्रीडन् सः संकटे भवितुं शक्नोति । परन्तु बेवर्ली स्वस्य क्रीडावृत्तेः अन्तिमपदे किञ्चित् धनं प्राप्तुम् इच्छति आँकडानुसारं इजरायल्-देशे तस्य अधिकतमं वार्षिकं वेतनं ४० लक्षं अमेरिकी-डॉलर् यावत् भवितुम् अर्हति, यत् करस्य अनन्तरं मूल्यम् अस्ति एनबीए-क्रीडायां एकस्य दिग्गजस्य मूलभूतं वेतनं ३३ लक्षं अमेरिकी-डॉलर्-रूप्यकाणि भवति ।