समाचारं

यदि कारस्वामिना "स्वयं निजी" कृत्वा ततः बीमायाः प्रतिवेदनं करोति तर्हि बीमाकम्पनी अद्यापि क्षतिपूर्तिं दातव्यं भविष्यति!

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सः जिन्यान्, हुनान् दैनिकस्य सर्वमाध्यमसंवादकः
अन्तिमेषु वर्षेषु मोटरवाहनानां संख्या तीव्रगत्या वर्धिता अस्ति । मार्गे लघु-लघु-खरचनानां सम्मुखीभवने बहवः कारस्वामिनः "निजीरूपेण स्वस्य रक्षणं" कर्तुं चयनं कुर्वन्ति । परन्तु अनेन उत्पद्यमानाः विवादाः वर्धन्ते।
अधुना एव लियुयाङ्ग-नगरीय-जनन्यायालयेन कार-बीमा-प्रकरणस्य घोषणा कृता । रिपोर्टरः जिजिन् प्रॉपर्टी एण्ड कैजुअल्टी इन्शुरन्स कंपनी लिमिटेड हुनान शाखा ("जिजिन् प्रॉपर्टी एण्ड कैजुअलिटी इन्शुरन्स" इति उच्यते) इत्यस्य प्रकरणस्य माध्यमेन कंघी कृतवान् यत् सर्वेषां कृते एतत् ज्ञानबिन्दुं अवगन्तुं साहाय्यं कर्तुं शक्नोति।
【विषय】
गतवर्षस्य जनवरीमासे २३ दिनाङ्के चाङ्गशा-नगरस्य लियुयाङ्ग-नगरस्य एकस्मिन् चौराहे कार-दुर्घटना अभवत् । तस्मिन् समये ताङ्ग जुन् (छद्मनाम) वामभागे गन्तुं कारं चालयति स्म, हुआङ्ग बिन् (छद्मनाम) च विद्युत्स्कूटरेन सीधा गच्छन् आसीत्, ततः द्वयोः आकस्मिकतया टकरावः अभवत्
"तस्मिन् समये अहं तत्क्षणमेव जाँचार्थं कारात् अवतीर्य हुआङ्ग बिन् इत्यनेन पृष्टवान् यत् सः चोटितः अस्ति वा इति। सः अवदत् यत् सः कुशलः अस्ति" इति ताङ्ग जुन् अवदत्। अतः तौ पुलिसं न आह्वयितुं, बीमायाः आवेदनं वा न कर्तुं सहमतौ अभवताम् । ताङ्ग जुन् इत्यनेन हुआङ्ग बिन् इत्यस्मै कारस्य मरम्मतस्य व्ययस्य १,८०० युआन् क्षतिपूर्तिः कृता, "निजीरूपेण" दुर्घटना ।
तस्याः रात्रौ ९ वादने हुआङ्ग बिन् सहसा अस्वस्थः अभवत्, तस्मात् सः एकमासाधिकं यावत् चिकित्सालये प्रेषितः, कुलम् ९९,००० युआन् अधिकं च चिकित्साव्ययस्य व्ययम् अकरोत् न्यायिकमूल्यांकनस्य अनन्तरं दुर्घटनायां आघातेन हुआङ्ग बिन् इत्यस्य जठरान्त्रस्य छिद्रणं जातम्, तस्य मूल्याङ्कनं नवमस्तरस्य विकलाङ्गत्वेन कृतम्
अस्य दुर्घटनायाः उत्तरदायी कः ? हुआङ्ग बिन् ताङ्ग जुन्, जिजिन् सम्पत्तिबीमा च न्यायालयं नीतवान्, विभिन्नहानिः ३६०,००० युआन् अधिकं दावान् कृतवान् ।
संवाददाता ज्ञातवान् यत् ताङ्ग जुन् इत्यस्य कारस्य बीमा अनिवार्ययातायातबीमेन, वाणिज्यिकतृतीयपक्षबीमेन च जिजिन् सम्पत्तिबीमेन सह कृतम् अस्ति। यतः ताङ्ग जुन् पुलिसं आहूय समये बीमायाः सूचनां दातुं असफलः अभवत्, तस्मात् जिजिन् सम्पत्तिबीमा क्षतिपूर्तिं दातुं न अस्वीकृतवान् ।
विवादस्य अनन्तरं न्यायालयेन ज्ञातं यत् अस्मिन् यातायातदुर्घटने ताङ्ग् जुन् ८०% उत्तरदायी आसीत्, हुआङ्ग बिन् २०% उत्तरदायी च आसीत् यदा हुआङ्ग बिन् स्पष्टं वेदनां न लक्षितवती, पक्षद्वयेन तत् व्यक्तिपरकरूपेण निर्धारितम् there was only minor property damage , अतः स्वयमेव परामर्शं कृत्वा घटनास्थलं निष्कासयितुं युक्तियुक्तम् आसीत् घटनायाः रात्रौ हुआङ्ग बिन् तत्क्षणमेव पुलिसं आहूय बीमायाः सूचनां दत्तवान् अन्वेषणेन सह सहकार्यं कृतवान् इच्छया वा स्थूलप्रमादः वा नासीत्, बीमाकम्पनी च बीमादायित्वं वहति स्म ।
प्रासंगिककानूनीप्रावधानानाम् अनुसारं न्यायालयेन निर्णयः कृतः यत् जिजिन् सम्पत्तिबीमा हुआङ्ग बिन् इत्यस्मै ३,००,००० युआनतः अधिकं क्षतिपूर्तिं दातव्यम्;
["जोखिम" इति वदतु] ।
बीमादुर्घटनायाः अनन्तरं कारस्वामिना किं कर्तव्यम् ?
नीतिधारकः, बीमाधारकः वा लाभार्थी वा बीमाकम्पनीं समये एव सूचयेत् तथा च दुर्घटनास्थलस्य रक्षणं कुर्यात् यदि विशेषपरिस्थितौ बीमायाः समये सूचनां दातुं असम्भवं भवति तर्हि आपत्कालीनस्थितेः अन्तर्धानस्य तत्क्षणानन्तरं बीमाकम्पनीं सूचितव्या तथा च प्रासंगिकं प्रमाणं संरक्षितव्यम्।
यदि पॉलिसीधारकः, बीमितः वा लाभार्थी वा इच्छया वा स्थूलप्रमादेन वा समये बीमाकम्पनीं सूचयितुं असफलः भवति, येन बीमितदुर्घटनायाः स्वरूपं, कारणं, हानिविस्तारः इत्यादीनां निर्धारणं कठिनं भवति, सामान्यतया बीमायाः कम्पनी अनिर्धारितभागस्य क्षतिपूर्तिं वा बीमाप्रीमियमं दातुं उत्तरदायी न भविष्यति।
प्रतिवेदन/प्रतिक्रिया