समाचारं

स्वर्णपदकेषु चीनदेशः प्रथमस्थाने अस्ति, भारतं निश्चलतया उपविष्टुं न शक्नोति

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"कदापि चिन्तयतु यत् विश्वस्य बृहत्तमाः अर्थव्यवस्थाः अमेरिका-चीन-देशयोः (ओलम्पिक) पदक-सारणीयां सर्वदा शीर्षस्थाने सन्ति किन्तु भारतं कुत्रापि न दृश्यते?"

सद्यः समाप्ते २०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायां भारतं केवलं १ रजतपदकानि ५ कांस्यपदकानि च प्राप्तवान् । face-off". न प्रकाशः” इति । अस्मिन् विषये भारतीयमाध्यमेन "इकोनॉमिक टाइम्स्" इत्यनेन केवलं १२ अगस्तदिनाङ्के, स्थानीयसमये एव एतादृशः प्रश्नः उत्थापितः, शीर्षके च स्पष्टतया उक्तः - भारतं ओलम्पिकक्रीडायां चीनेन सह अपि स्पर्धां कर्तुं न शक्नोति किमर्थम्।

समाचारानुसारं १९८४ तमे वर्षे ओलम्पिकं प्रति प्रत्यागमनस्य ४० वर्षेषु चीनदेशस्य क्रीडाप्रतिनिधिमण्डलेन ग्रीष्मकालीन ओलम्पिकक्रीडायां ३०३ स्वर्णपदकानि प्राप्तानि, भारतस्य १० स्वर्णपदकानि तु अधुना एव द्विगुणाङ्कं प्राप्तवन्तः, यत् २९३ तुलने दूरं न्यूनम् अस्ति स्वर्णपदकानि। केवलं पेरिस् ओलम्पिकं पश्यन् चीनीयक्रीडाप्रतिनिधिमण्डलेन ४० स्वर्णपदकानि प्राप्तानि, भारतस्य "पुराणप्रतिद्वन्द्वी" पाकिस्तानम् अपि १ स्वर्णपदकं प्राप्तवान्, एतत् स्वर्णपदकं च भारतीयक्रीडकान् पराजय्य पुरुषाणां भालाक्षेपणस्पर्धायां पाकिस्तानीक्रीडकैः प्राप्तम्

प्रतिवेदने मन्यते यत् यद्यपि चीनं चीनं च द्वौ अपि जनसङ्ख्यायुक्तौ देशौ स्तः तथापि चीनस्य भारतस्य च क्रीडाक्षेत्रे निवेशः “विश्वान्तरे” अस्ति . तदतिरिक्तं चीनदेशः स्वस्य दृढमूलसंरचनानिर्माणक्षमतायाः उपरि अवलम्ब्य बीजिंग-नगरं विश्वस्य प्रथमं "डबल-ओलम्पिक-नगरम्" इति कृतवान् तथापि ओलम्पिक-क्रीडायाः बोलीं दातुम् इच्छन्त्याः भारतस्य कृते स्पर्धायाः आतिथ्यं कृत्वा केवलं द्वयोः अनुभवयोः अपि कष्टानि अभवन् .धोखाधडस्य राजनैतिकविवादस्य च आक्रमणम्।

२०२० टोक्यो ओलम्पिकस्य उद्घाटनसमारोहे भारतीयप्रतिनिधिमण्डलम् "द न्यूयॉर्क टाइम्स्"।

"इकोनॉमिक टाइम्स्" इत्यस्य मतं यत् भारतं विश्वस्य पञ्चमबृहत्तम अर्थव्यवस्था इति नाम्ना यद्यपि देशस्य १.४ अर्बाधिकाः जनाः अनेकेषु प्रसिद्धेषु क्रीडकेषु हॉकीदलेषु च आशां स्थापितवन्तः तथापि ते पेरिस् ओलम्पिकक्रीडायां केवलं ६ पदकानि एव प्राप्तवन्तः, तथा च बृहत्तमम् तेषु आसीत् मौलिकसमस्या "अपर्याप्तनिवेशः" भवितुम् अर्हति । अन्येषु शब्देषु निवेशः एव फलं दातुं शक्नोति।

भारतीयक्रीडाकार्यक्रमस्य लाइवप्रसारणमञ्चस्य सहसंस्थापकः "FanCode" इत्यस्य मतं यत् जनाः ओलम्पिककार्यक्रमाः एकान्ते न पश्यन्ति, अपितु तेषां समग्रप्रदर्शनं अपि अवश्यं न पश्यितुं शक्यते सः बोधितवान् यत् क्रीडायाः यथार्थतया विकासाय विकासाय च वर्षे पूर्णे सर्वेषु स्तरेषु क्रीडायाः संरचनायां, आधारभूतसंरचनायां, मार्गेषु च महत्त्वपूर्णं निवेशः करणीयः।

प्रतिवेदने उक्तं यत् भारतेन चीनदेशं अतिक्रम्य विश्वस्य सर्वाधिकजनसंख्यायुक्तः देशः अभवत्, परन्तु द्वयोः देशयोः क्रीडायां निवेशः दूरम् अस्ति

वित्तपोषणस्य अतिरिक्तं चैनल्, क्रीडाप्रबन्धनम् अपि महत्त्वपूर्णम् अस्ति । चीनदेशेन राज्यक्रीडासामान्यप्रशासनस्य नेतृत्वे व्यापकक्रीडाप्रबन्धनव्यवस्था स्थापिता, या राष्ट्रियक्रीडानीतिरणनीतयः निर्मातुं मुख्या एजेन्सी अस्ति भारते क्रीडाप्रबन्धने अनेकानि कष्टानि अभवन् यथा भारतीयफुटबॉलसङ्घः, भारतीयः ओलम्पिकसङ्घः, भारतीयहॉकीसङ्घः इत्यादयः क्रीडाप्रबन्धनसङ्गठनानि क्रियाकलापं स्थगयितुं आदेशं दत्तवन्तः, चेतावनीम् अपि दत्तवन्तः, अन्तर्राष्ट्रीयसंस्थाभिः प्रतिबन्धितमपि कृतवन्तः ।

प्रतिवेदने उल्लेखितम् अस्ति यत् चीनदेशेन द्वयोः ओलम्पिकक्रीडायोः सफलतापूर्वकं आयोजनं कृतम् अस्ति - २००८ तमे वर्षे बीजिंग-ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः, २०२२ तमे वर्षे बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायाः च । "२००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां द्वौ प्रमुखौ आकर्षणौ आस्ताम् - पक्षिनीडः जलघनः च, ये अद्यापि पर्यटकानां विशेष-परीक्षण-स्थानानि सन्ति ।"

इकोनॉमिक टाइम्स् इति पत्रिकायाः ​​प्रथमं "कल्पितं" यत् भारतं विश्वस्तरीयं आधारभूतसंरचनं विकसितुं असमर्थः इति न भवति । परन्तु पश्चात् वृत्तपत्रेण अपि उक्तं यत् २०३६ तमस्य वर्षस्य ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः बोलीं दातुम् इच्छन्त्याः भारतस्य कृते एशिया-क्रीडायाः, राष्ट्रमण्डल-क्रीडायाः च एकमात्रः अनुभवः अस्ति, एतयोः द्वयोः अपि क्रीडयोः धोखाधड़ी-राजनैतिक-विवादयोः शङ्का आसीत् तथा भारतस्य प्रतिष्ठा क्षतिग्रस्तं भवतु।

भारते क्रीडासास्कृतिकपरियोजनानां पुनरुत्थानाय "खेलो इण्डिया" इति कार्यक्रमः सर्वकारेण प्रारब्धः अस्ति तथा च चीनदेशस्य प्रान्तीयक्रीडाअकादमीनां शौकियाक्रीडाविद्यालयानाञ्च सदृशं तृणमूलस्तरस्य क्रीडासुविधानिर्माणे मुख्यतया चालकशक्तेषु अन्यतमम् अस्ति

परन्तु भारतीयमाध्यमेन अवलोकनानन्तरं तेषां ज्ञातं यत् चीनस्य प्रमुखा अस्ति तस्य “ओलम्पिकक्रीडारणनीतिः”, या अभिजातक्रीडास्पर्धासु उत्तमं परिणामं प्राप्तुं केन्द्रीक्रियते पूंजीनिवेशदक्षतां वर्धयितुं ओलम्पिकपदकस्य उत्पादनं अधिकतमं कर्तुं च चीनदेशः तकनीकीकौशलस्य आधारेण क्रीडासु अपि ध्यानं ददाति ।

पूर्वं भारतस्य प्रधानमन्त्री मोदी भारतं क्रीडाशक्तिरूपेण निर्मातुं स्वस्य दृष्टिः पुनः पुनः उक्तवती अस्ति। "फैन्कोड्" इत्यस्य कोलाको इत्यनेन उक्तं यत् - "भारतीयक्रीडा-उद्योगस्य विकासः निरन्तरं भविष्यति। अधिकाधिकाः कम्पनयः उत्तिष्ठन्ति, भारतीयक्रीडा-पारिस्थितिकीतन्त्रस्य उन्नयनार्थं च योगदानं दास्यन्ति। सर्वकारः निरन्तरं परिश्रमं करिष्यति।

अस्मिन् पेरिस्-ओलम्पिक-क्रीडायां भारतस्य चॅम्पियनशिप-विजयस्य बृहत्तमा आशा आसीत्, गत-टोक्यो-ओलम्पिक-क्रीडायां पुरुष-भाला-स्पर्धायां स्वर्णपदकविजेता नीरजचोपरा, परन्तु अन्ततः सः एतत् अवसरं ग्रहीतुं असफलः अभवत् पेरिस् ओलम्पिकस्य पुरुषाणां भालाप्रक्षेपणस्य अन्तिमपक्षे अगस्तमासस्य ८ दिनाङ्के स्थानीयसमये पाकिस्तानीक्रीडकः नदीमः १६ वर्षीयं ओलम्पिकविक्रमं भङ्ग्य पाकिस्तानस्य प्रथमं ओलम्पिक-ट्रैक-फील्ड्-स्वर्णपदकं प्राप्तवान्

१९४७ तमे वर्षे स्वातन्त्र्यात् आरभ्य भारतेन ७७ वर्षेषु कुलम् ओलम्पिकस्वर्णपदकद्वयं प्राप्तम् । गत-टोक्यो-ओलम्पिक-क्रीडायां पुरुषाणां भाला-स्वर्णपदकस्य अतिरिक्तं भारतस्य अन्यत् ओलम्पिक-स्वर्णपदकं शूटिंग्-स्पर्धायाः प्राप्तम्, यत् २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां पुरुषाणां १० मीटर्-वायु-राइफल-स्पर्धायां अभिनव-बिन्द्रेण प्राप्तम् अधुना यावत् भारतस्य ओलम्पिक-इतिहासस्य सर्वोत्तमः प्रदर्शनः २०२० तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायां आसीत्, यत्र सः कुलम् ७ पदकानि प्राप्तवान् । पूर्वेषु ओलम्पिकक्रीडासु भारतीय-ओलम्पिक-दलेन प्रायः केवलं १ वा २ पदकानि एव प्राप्तानि ।

स्रोतः पर्यवेक्षकजालम्

प्रतिवेदन/प्रतिक्रिया