समाचारं

Anxin Property & Casualty Insurance इत्यस्य नूतनं निष्पादनराशिं 440 मिलियन युआन् 14 त्रैमासिकं यावत् मानकात् न्यूनम् अस्ति।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा संजाल समाचार(रिपोर्टर सु ज़िकियाङ्ग) अद्यैव एन्क्सिन् सम्पत्तिबीमा निष्पादनस्य अधीनस्य व्यक्तिस्य विषये एकं सूचनां योजितवान्, निष्पादनस्य लक्ष्यं च ४४ कोटि युआन् अतिक्रान्तम्। चीनयुवासंजालेन ज्ञातं यत् २०२० तमस्य वर्षस्य चतुर्थत्रिमासे आरभ्य एन्क्सिन् सम्पत्ति-दुःखबीमा-सङ्घस्य सॉल्वेन्सी क्रमशः १४ त्रैमासिकपर्यन्तं मानकं न पूरयति।
आधिकारिकजालस्थलस्य अनुसारं Anxin Property Insurance Co., Ltd. (Anxin Property Insurance) देशस्य अभिनव-अन्तर्जाल-बीमा-कम्पनीनां प्रथमेषु समूहेषु अन्यतमम् अस्ति, अस्य मुख्यालयः बीजिंग-नगरे अस्ति, आधिकारिकतया च जनवरी २०१६ तमे वर्षे उद्घाटितः अस्ति "सरलबीमा" इत्यस्य अवधारणा तथा तस्य उत्पादपङ्क्तयः स्वास्थ्यबीमा तथा अनुकूलितबीमा इत्यादीन् आच्छादयन्ति। परन्तु वर्तमानकाले आधिकारिकजालस्थले प्रदर्शिता बीमितराशिः, बीमाकृतानां संख्या च ३० जून २०२१ दिनाङ्के एव अस्ति ।
तियानन्चा एपीपी इत्यस्य अनुसारं अगस्तमासस्य ८ दिनाङ्के एन्क्सिन् सम्पत्तिबीमा निष्पादनस्य विषयस्य विषये सूचनां योजितवान्, निष्पादनस्य विषयः ४४१४००७०४ युआन् आसीत्, निष्पादनन्यायालयः च हाङ्गझौ मध्यवर्ती जनन्यायालयः आसीत् सम्बद्धः प्रकरणः हाङ्गझौ हुइजिन् सम्पत्तिप्रबन्धनकम्पन्योः एन्क्सिन् सम्पत्तिबीमा च मध्ये सम्पत्तिबीमाअनुबन्धविवादः अस्ति । २०२३ तमे वर्षात् एन्क्सिन् सम्पत्ति-दुःखबीमा-विरुद्धं निष्पादितानां व्यक्तिनां विषये ३४ सूचनाः सन्ति, यत्र कुलराशिः ५४५ मिलियन युआन् निष्पादितः अस्ति
अनैष्ठिकतायाः कारणेन निष्पादनस्य अधीनाः व्यक्तिः इति सूचनासु एन्क्सिन् सम्पत्ति-अपघातबीमा २४ वारं बेईमानी-कृते निष्पादनस्य अधीनः व्यक्तिः अभवत्, अद्यतनतमः समयः अस्मिन् वर्षे जून-मासस्य ५ दिनाङ्के आसीत्, निष्पादनस्य लक्ष्यं च १२८,८३३ युआन् आसीत् चीनयुवासंजालेन अवलोकितं यत् २०२३ तमे वर्षात् एन्क्सिन् सम्पत्ति-अपघातबीमा-संस्थायाः ६० वारं उपभोगप्रतिबन्धादेशाः प्राप्ताः सन्ति । अद्यतनतमः समयः अस्मिन् वर्षे अगस्तमासस्य ७ दिनाङ्के आसीत् ये उच्चसेवनात् प्रतिबन्धिताः आसन् ते एन्क्सिन् प्रॉपर्टी इन्शुरन्स तथा तस्य कानूनी प्रतिनिधिः हान गैङ्गः आसीत् ।
अस्मिन् वर्षे जुलै-मासस्य ३० दिनाङ्के एन्क्सिन्-बीमा-संस्थायाः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे स्वस्य सॉल्वेन्सी-रिपोर्ट् प्रकाशितम् । प्रतिवेदने दर्शितं यत् Anxin Property & Casualty Insurance इत्यस्य सॉल्वेन्सी मानकानुसारं नास्ति।
प्रासंगिक नियामकविनियमानाम् अनुसारं मानकानां पूर्तये त्रीणि प्रमुखाणि शर्ताः पूर्तव्यानि सन्ति, यथा, कोरविलायतापर्याप्तता अनुपातः 50% तः न्यूनः न भवति तथा च व्यापकजोखिमरेटिंग् ख श्रेणी तथा उपरि।
रिपोर्ट्-अनुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे एन्क्सिन् प्रॉपर्टी एण्ड् कैजुअल्टी इन्शुरन्सस्य मूल-सॉल्वेन्सी-पर्याप्तता-अनुपातः, व्यापकः सॉल्वेन्सी-पर्याप्तता-अनुपातः च -८८४.८५% आसीत् अस्य व्यापकं जोखिममूल्याङ्कनपरिणामं D श्रेणी अस्ति ।
Anxin Property & Casualty Insurance इत्यस्य अस्य व्याख्यानस्य त्रीणि कारणानि सन्ति प्रथमं, पूंजीकरणीयः जोखिमः शून्यः अस्ति, तथा च पूंजीकरणीयः जोखिमः तुल्यकालिकरूपेण बृहत् अस्ति मूल्याङ्कनकालस्य अन्ते कम्पनीयाः अवशिष्टा आयः नकारात्मकः आसीत्, वास्तविकपुञ्जी नकारात्मका आसीत्। तथा च सॉल्वेन्सी पर्याप्तता अनुपातः गम्भीररूपेण घटिया आसीत् तदतिरिक्तं, कम्पनी नूतनव्यापारस्य विकासं न करोति, प्रीमियम-आयः शून्यः भवति, तथा च कम्पनीयाः विकासस्य स्थितिः गम्भीरतापूर्वकं वर्तमान-बाजार-वातावरणेन, नियामक-आवश्यकताभिः इत्यादिभिः सह न मेलति तृतीयम्, कम्पनीयाः उच्च-निगम-शासन-जोखिमाः, उच्च-तरलता-जोखिमाः च सन्ति , कठिनं नकदप्रवाहं, तथा च विभिन्नव्यापाररेखाः परिचालनजोखिमः अधिकः भवति।
चाइना यूथ नेटवर्क् इत्यनेन प्रतिवेदनस्य समीक्षा कृता, तत्र ज्ञातं यत् २०२० तमस्य वर्षस्य चतुर्थत्रिमासिकात् आरभ्य एन्क्सिन् प्रॉपर्टी एण्ड् कैजुअल्टी इन्शुरन्स इत्यस्य कोर सॉल्वेन्सी पर्याप्तता अनुपातः व्यापकः सॉल्वेन्सी पर्याप्तता अनुपातः च नकारात्मकः अभवत्, यत् क्रमशः १४ त्रैमासिकं यावत् अस्ति। २०२१ तमस्य वर्षस्य प्रथमत्रिमासे अस्य व्यापकं जोखिममूल्याङ्कनं D स्तरं प्रति परिवर्तितम् अस्ति, यत् अधुना यावत् १३ त्रैमासिकं यावत् क्रमशः अस्ति । अस्य अर्थः अस्ति यत् एन्क्सिन् प्रॉपर्टी एण्ड् कैजुअल्टी इन्शुरन्स इत्यनेन क्रमशः १४ त्रैमासिकं यावत् स्वस्य सॉल्वेन्सी मानकानि पूरयितुं असफलम् अस्ति।
प्रीमियमस्य दृष्ट्या प्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे Anxin Property & Casualty Insurance इत्यस्य बीमाव्यापारस्य आयः -९३.४ युआन् आसीत्, यस्य द्वितीयत्रिमासे बीमाव्यापारस्य आयः -९३.४ युआन् आसीत्, तथा च बीमाव्यापारस्य आयः २०२४ युआन् आसीत् प्रथमत्रिमासे शून्यम् आसीत् ।
चीनयुवासंजालेन संकलितेन प्रतिवेदनेन उल्लेखितम् यत् एन्क्सिन् प्रॉपर्टी एण्ड् कैजुअल्टी इन्शुरन्स इत्यस्य बीमाव्यापारराजस्वं २०१९ तमे वर्षे २.७२१ अरब युआन् इति शिखरं प्राप्तवान्, परन्तु तदनन्तरं तीव्रगत्या न्यूनीभूतः, २०२१ तमे वर्षे ३७३ मिलियन युआन् यावत् पतितः २०२२ तमे वर्षे -१७.८६४४ मिलियन युआन् भविष्यति, २०२३ तमे वर्षे -४३,००० युआन् भविष्यति ।
२०२१ तमे वर्षे एन्क्सिन् सम्पत्ति-आहत-बीमा-कम्पन्योः गम्भीर-सॉल्वेन्सी-अभावस्य कारणात् पूर्व-चीन-बीमा-नियामक-आयोगेन एन्क्सिन्-सम्पत्त्याः तथा दुर्घटना-बीमा-कम्पनीयाः विषये नियामक-उपायान् कार्यान्वितम्, यत्र पूंजी-वृद्धेः आदेशः, नूतन-वाहन-बीमा-व्यापारस्य स्वीकारः स्थगितः, तथा च वरिष्ठकार्यकारीणां वेतनं सीमितं कृत्वा।
उद्योगविशेषज्ञाः अवदन् यत् घटिया-सॉल्वेन्सी-समस्यायाः समाधानार्थं मुख्यतया त्रीणि पद्धतयः सन्ति, एकः पञ्जीकृत-पूञ्जी-वृद्धिः, यावान् मूल-शेयरधारकैः अथवा पूंजी-वृद्ध्यर्थं रणनीतिक-निवेशकानां परिचयः, द्वितीयः, सॉल्वेन्सी-पर्याप्ततायां सुधारं कर्तुं पूंजी-बाण्ड्-इत्यादीनां पूंजी-उपकरणानाम् निर्गमनम् .
परन्तु व्यावहारिकदृष्ट्या अद्यापि अज्ञातं यत् Anxin Property & Casualty Insurance परिचालनसंकटात् पलायितुं शक्नोति वा इति। द्वितीयत्रिमासिकस्य अन्ते तस्य शुद्धसम्पत्तिः -७३४ मिलियन युआन् आसीत् तथा च दिवालिया आसीत् ।
सम्प्रति असूचीकृतानां सम्पत्ति-अपघात-बीमा-कम्पनीनां ७५ अस्य वर्षस्य द्वितीयत्रिमासे स्वस्य सॉल्वेन्सी-रिपोर्ट्-पत्राणि प्रकाशितानि सन्ति । चीनयुवासंजालस्य सांख्यिकीयप्रतिवेदनदत्तांशैः ज्ञातं यत् सम्पत्तिबीमाबाजारः वर्तमानकाले "मैथ्यूप्रभावं" प्रकाशयति यस्मिन् बलवन्तः सशक्ताः दुर्बलाः च भवन्ति। अस्मिन् वर्षे प्रथमार्धे ७५ सम्पत्ति-आहत-बीमा-कम्पनीनां कुल-बीमा-व्यापार-आयः प्रायः २३४.२३१ अरब-युआन् आसीत् क्रमशः ५७.७८४ अरब युआन् तथा ४१.०१६ अरब युआन् अनुपातः ७३% यावत् अस्ति । अत्र ३५ कम्पनयः सन्ति येषां बीमाव्यापारस्य आयः १ अरब युआन् इत्यस्मात् न्यूनः अस्ति, तथा च ८ कम्पनयः सन्ति येषां बीमाव्यापारस्य आयः १० कोटि युआन् इत्यस्मात् न्यूनः अस्ति
Anxin Property & Casualty Insurance इत्यस्य अतिरिक्तं 7 असूचीकृताः सम्पत्ति तथा दुर्घटना बीमा कम्पनयः आसन् ये अस्मिन् वर्षे द्वितीयत्रिमासे सॉल्वेन्सी मानकानि पूरयितुं असफलाः अभवन्, यथा: Huaan Property & Casualty Insurance, Bohai Property & Casualty Insurance, Qianhai Property & दुर्घटना बीमा, एवरेस्ट संपत्ति एवं दुर्घटना बीमा, दुबंग संपत्ति एवं दुर्घटना बीमा, अनहुआ कृषि बीमा एवं फुडे संपत्ति एवं दुर्घटना बीमा।
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया