समाचारं

वर्षत्रये ४३ अरबं महतीं हानिः, परन्तु कोषप्रबन्धकस्य आयः १३० मिलियनं यावत् अस्ति इन्वेस्को ग्रेट् वालस्य प्रतिक्रिया?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य अनुसारं अद्यतनं ऑनलाइन रिपोर्ट् इत्यस्य विषये...इन्वेस्कोग्रेट् वाल इत्यत्र एकस्य कोषप्रबन्धकस्य व्यक्तिगतआयस्य विषये अफवाः ध्यानं आकर्षितवन्तः। तस्य प्रतिक्रियारूपेण इन्वेस्को ग्रेट् वॉल फण्ड् इत्यस्य अन्तःस्थैः उक्तं यत् अन्तर्जालद्वारा प्रसारिता वार्ता असत्यं केवलं अफवाः एव। अयं आयदत्तांशः कस्यचित् अन्तर्जालस्य V इत्यस्य स्वगणनातः आगच्छति इति अवगम्यते ।

टाइम फाइनेन्स इत्यस्य अन्वेषणेन ज्ञातं यत् एकः लेखः शीर्षकं...अधुना अन्तर्जालमाध्यमेन एषः लेखः बहुधा प्रसारितः अस्ति ।

लेखे उक्तं यत् इन्वेस्को ग्रेट् वाल फण्ड् इत्यस्य लियू यान्चुन् निःसंदेहं कोषहानिसूचिकायाः ​​केन्द्रबिन्दुः अभवत् । संस्थागतगृहस्य आँकडानुसारं लियू याञ्चुनेन प्रबन्धितानां षट् निधि-उत्पादानाम् विगतत्रिषु वर्षेषु ४३.७६३ अरब-युआन्-रूप्यकाणां सञ्चितहानिः अभवत् कालांशः।

लेखे इदमपि उक्तं यत् लियू याञ्चुनस्य व्यक्तिगतवेतनं दृष्ट्वा २०२१ तः २०२३ पर्यन्तं तस्य वार्षिकवेतनं क्रमशः ५८.७१ मिलियन, ४६.७७ मिलियन, ३२.३१ मिलियन च आसीत्, वर्षत्रयेषु तस्य सञ्चित आयः १३८ मिलियन युआन् यावत् अधिकः आसीत् कोष-उद्योगस्य "अनवृष्टि-बाढ़योः गारण्टीकृत-आयस्य" शुल्क-प्रतिरूपं "कोषः पूर्णः अस्ति, जनाः च पतन्ति" इति उक्तिं यथार्थतया पूरयति

आधिकारिकजालस्थलस्य अनुसारं इन्वेस्को ग्रेट् वाल फण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्य स्थापना १२ जून २००३ तमे वर्षे अभवत् ।इयं चीनदेशे प्रथमा चीन-अमेरिका संयुक्त उद्यमनिधिप्रबन्धनकम्पनी अस्ति यस्याः अनुमोदनं चीनप्रतिभूतिनियामकआयोगेन कृतम् अस्ति इन्वेस्को ग्रेट् वॉल फण्ड् इत्यस्य संयुक्त स्वामित्वं इन्वेस्को इत्यस्य अस्ति तथा च...ग्रेट वॉल सिक्योरिटीजकैलुआन् समूहः, शाइड् समूहः च संयुक्तरूपेण आरब्धाः इन्वेस्को तथा ग्रेट् वाल सिक्योरिटीज इत्येतयोः प्रत्येकस्य कम्पनीयाः ४९% भागः अस्ति । कम्पनीयाः पञ्जीकृतराजधानी १३ कोटि युआन् अस्ति, मुख्यालयः शेन्झेन्-नगरे अस्ति, तस्याः शाखाः बीजिंग-शाङ्घाई-नगरे, ग्वाङ्गझौ-नगरे च सन्ति ।

फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य पूर्वोक्तस्य प्रतिवेदनस्य विषये केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् "किं एषा अफवाः? ते वास्तविकदत्तांशैः सिद्धं कुर्वन्तु!"