2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नूतनकथां कथं निरन्तरं लिखितव्यम् ?
फॉक्सकोन्"पलायनस्य" स्वरः पूर्वं काले काले प्रादुर्भूतः, परन्तु अधुना, संकेतानां श्रृङ्खला तत् दर्शयतिफॉक्सकोन्पुनः"निर्वतनम्"अयं प्राप्तः。
अधुना एव झेङ्गझौ-नगरे फॉक्सकॉन्-इत्यस्य नियुक्तेः विषये वार्ता व्यापकरूपेण प्राप्ता अस्ति । मीडिया-सञ्चारमाध्यमानां समाचारानुसारं समीपं गच्छतिसेवफलनूतनानां मॉडलानां विमोचनेन झेङ्गझौ फॉक्सकोन्-नगरे बहूनां मजदूराः आगताः, एजन्सी इत्यनेन उक्तं यत् विगतसप्ताहद्वये न्यूनातिन्यूनं ५०,००० नूतनाः कर्मचारीः कारखाने प्रविष्टाः सन्ति, अद्यापि बृहत्परिमाणेन नियुक्तिः प्रचलति।
२४ जुलै दिनाङ्के फॉक्सकॉन्-नगरस्य मूलकम्पनी होन् है इत्यनेन घोषितं यत् फॉक्सकॉन्-प्रौद्योगिकीसमूहः हेनान्-नगरस्य झेङ्गझौ-नगरे नूतनव्यापार-मुख्यालयभवनस्य निर्माणे १ अरब-युआन्-रूप्यकाणां निवेशं करिष्यति परियोजनायां मुख्यालयप्रबन्धनम्, अनुसन्धानविकासः, सामरिकउद्योगविकासः, आपूर्तिशृङ्खलाप्रबन्धनं च सहितं सप्त प्रमुखकेन्द्राणि सन्ति।
विश्वस्य बृहत्तमः इलेक्ट्रॉनिक्स फाउण्ड्री इति नाम्ना फॉक्सकॉन्-नगरस्य चीनदेशे सर्वाधिकं कारखानानि सन्ति, येषु झेङ्गझौ फॉक्सकोन्-उद्यानस्य महत्त्वपूर्णा भूमिका अस्ति हेनान् इत्यस्य कृते फॉक्सकोन् इत्यनेन बहूनां कार्याणि, निर्यातितवस्तूनि च योगदानं दत्तम्, येन स्थानीय-आर्थिक-विकासे सहायता कृता ।
हेनन्, फॉक्सकोन् च परस्परं त्यक्तुं कष्टं अनुभवतः इव । वर्तमानकथा च पूर्वापेक्षया भिन्ना अस्ति।
हस्तेन हस्तेन धावन्
२०१० तमे वर्षे फॉक्सकोन् झेङ्गझौ-विमानस्थानकक्षेत्रे निवसन् आधिकारिकतया झेङ्गझौ-नगरे कारखानस्य निर्माणं आरब्धवान् । तदनन्तरं चीनदेशे स्मार्टफोनस्य द्रुतविकासस्य युगे मुख्यतया एप्पल्-मोबाइलफोनस्य उत्पादनं कुर्वन् झेङ्गझौ फॉक्सकोन्-कम्पनी स्वस्य परिमाणस्य विस्तारं निरन्तरं कुर्वन् विश्वस्य फॉक्सकॉन्-संस्थायाः बृहत्तमः कारखानः अपि अभवत्
Foxconn Zhengzhou विज्ञान प्रौद्योगिकी उद्यानस्य फोटो स्रोतः: दैनिक आर्थिकसमाचारः (फोटो Wang Jiafei द्वारा)
तस्मिन् एव काले फॉक्सकॉन्-संस्थायाः बहूनां कर्मचारिणः अवशोषिताः सन्ति । हेनान् विश्वविद्यालयस्य सहायकप्रोफेसरः चेन् जिओफेई इत्यनेन २०२१ तमे वर्षे प्रकाशितस्य पत्रस्य उल्लेखः कृतः यत् शोधस्य माध्यमेन एतत् ज्ञातं यत् चरम-उत्पादन-काले फॉक्सकोन्-झेङ्गझौ-विज्ञान-प्रौद्योगिकी-उद्याने कर्मचारिणां संख्या ३,००,००० तः अधिका अभवत्
फॉक्सकॉन्-नगरस्य आगमनेन झेङ्गझौ-नगरं इलेक्ट्रॉनिक-सूचना-उद्योगस्य समागमस्थानं, महत्त्वपूर्णं मोबाईल-फोन-उत्पादन-आधारं च अभवत् ।
२०११ तमे वर्षे फॉक्सकॉन्-इत्यस्य झेङ्गझौ-नगरे अवतरितस्य द्वितीयवर्षे झेङ्गझौ-सांख्यिकीय-ब्यूरो-संस्थायाः वार्षिकसांख्यिकीय-बुलेटिन्-पत्रे प्रथमवारं मोबाईल-फोन-उत्पादनं पृथक्-आँकडरूपेण प्रकटितम्
तदनन्तरं वर्षेषु झेङ्गझौ-नगरस्य मोबाईलफोनस्य उत्पादनं दुगुणं जातम्, २०१२ तमे वर्षे ६८.४६ मिलियनं यूनिट्, २०१३ तमे वर्षे ९६.४५ मिलियन यूनिट् च अभवत् । केवलं वर्षत्रयानन्तरं २०१४ तमे वर्षे झेङ्गझौ-नगरस्य मोबाईल-फोन-उत्पादनं १० कोटि-अधिकं कृत्वा ११९ मिलियन-यूनिट्-पर्यन्तं प्राप्तवान् । २०१७ तमे वर्षे तस्य शिखरं आसीत्, यदा झेङ्गझौ-नगरस्य मोबाईल-फोन-उत्पादनं ३० कोटि-यूनिट्-समीपे आसीत् ।
एतेषां मोबाईलफोनानां बृहत् भागः विदेशेषु निर्यातितः भवति यथा २०२० तमे वर्षे यदा आँकडानि उपलभ्यन्ते तदा झेङ्गझौ इत्यनेन निर्यातितानां मोबाईलफोनानां संख्या उत्पादितानां मोबाईलफोनानां संख्यायाः ६८% भवति
फॉक्सकॉन् इत्यस्य विशालनिर्यातमात्रायाः कारणात् हेनान् इत्यस्य समग्रनिर्यातस्य अपि वृद्धिः अभवत् । हेनान् प्रान्तीयसर्वकारेण जनवरी २०२३ तमे वर्षे प्रकाशितवार्तानुसारं फॉक्सकोन् इत्यस्य आयातनिर्यातस्य परिमाणं प्रान्तस्य कुल आयातनिर्यातमात्रायाः प्रायः ६०% भागं भवति, तथा च झेङ्गझौ इत्यस्य कुल आयातनिर्यातमात्रायाः ८०% भागः भवति
उपर्युक्तानि आँकडानि स्थानीय अर्थव्यवस्थायाः कृते फॉक्सकॉन्-नगरस्य महत्त्वे कोऽपि संदेहं न त्यजन्ति ।
अवश्यं हेनान्, झेङ्गझौ च फॉक्सकोन् इत्यस्य विकासाय दृढं समर्थनं दत्तवन्तौ । फॉक्सकॉन् इत्यस्मै भूमिं, करं, अन्यं च प्राधान्यनीतीः प्रदातुं अतिरिक्तं स्थानीयसर्वकारेण स्वस्य अत्यन्तं तत्कालीनश्रमबलस्य कृते "ऊर्ध्व-अधः" भर्तीप्रतिरूपं अपि कार्यान्वितम्
चेन् जिओफेई इत्यस्य पत्रे उल्लेखः अस्ति यत् हेनान् प्रान्तीयसर्वकारेण हेनान् प्रान्ते विभिन्नस्तरस्य नगरपालिकासरकारेभ्यः भर्तीकार्यं नियुक्तम्, तथा च कार्याणि पदे पदे विकेन्द्रीकृतानि आसन् औसतेन प्रत्येकं नगरे फॉक्सकोन्, इत्यत्र कार्यं कर्तुं ३०-५० श्रमिकाणां नियुक्तिः आवश्यकी भवति। तथा च भर्ती अपि सम्पन्नं भविष्यति स्थितिः सर्वकारीयकार्यस्य मूल्याङ्कनार्थं महत्त्वपूर्णसन्दर्भमानकरूपेण कार्यं करोति।
क्षेत्रीयसंसाधनानाम् अधिकाधिकं एकीकरणार्थं फॉक्सकोन् इत्यनेन हेनान् प्रान्तस्य अन्येषु नगरेषु अतिरिक्तनिवेशः कृतः, क्रमेण "एकः कोरः" (झेङ्गझौ विमानस्थानक आर्थिकव्यापकप्रयोगक्षेत्रः), "बहुस्थल" (जियुआन-नगरं, हेबी-नगरं, Zhoukou शहर, Shangqiu शहर, Nanyang शहर) शहर, आदि) क्षेत्रीय उत्पादन नेटवर्क।
छवि स्रोतः: "श्रमबलस्य परिप्रेक्ष्येण बहुराष्ट्रीयनिगमानाम् स्थानीयनिगमस्य क्षेत्रीयविकासरणनीतिः च युग्मनतन्त्रम् - फॉक्सकॉनस्य झेंगझौ निवेशं उदाहरणरूपेण गृहीत्वा", चेन जिओफेई इत्यादयः, "भौगोलिकशोधः" दिसम्बर २०२१, खण्डः ४०, अंकः १२
द्वयोः पक्षयोः "मधुमासस्य अवधिः" प्रायः १० वर्षाणि व्यतीतानि, यस्मिन् काले हेनान्-झेङ्गझौ-योः अर्थव्यवस्था फॉक्सकोन्-इत्यस्य प्रदर्शनेन सह मिलित्वा वर्धिता
हेनन् न चिन्तितवान् स्यात् यत् फॉक्सकॉन्-इत्यस्य परिचयेन स्थानीयक्षेत्रे एतावत् महत् प्रभावः भविष्यति । तथा च यदा कस्यापि कम्पनीयाः परिमाणं "विशाल" इति वर्णयितुं शक्यते तदा केचन स्वराः पृच्छन्ति यत् किं झेङ्गझौ हेनन् च "फॉक्सकोन् निर्भरता" इत्यनेन पीडिताः सन्ति वा?
लघु समायोजनम्
हेनान्-नगरे फॉक्सकोन्-संस्थायाः कारखानस्य स्थापना चीनस्य बहिः जगतः कृते उद्घाटनस्य सूक्ष्मविश्वः अस्ति ।
वाणिज्यमन्त्रालयस्य आँकडानुसारं विश्वव्यापारसंस्थायां सम्मिलितस्य अनन्तरं मम देशस्य विदेशीयनिवेशस्य उपयोगः २००१ तमे वर्षे ४६.८८ अरब अमेरिकीडॉलरतः २०२० तमे वर्षे १४४.३७४ अरब अमेरिकीडॉलर् यावत् वर्धितः, विश्वस्य बृहत्तमः मालव्यापारी, विश्वस्य विदेशीयनिवेशस्य बृहत्तमः प्रवाहः च अभवत्
परन्तु महामारीयाः समये झेङ्गझौ फॉक्सकोन् इत्यस्य उत्पादनं प्रभावितम् अभवत्, तत्र कर्मचारिणां अभावः अभवत्, उत्पादनस्य च महती न्यूनता अभवत् । २०२० तमे वर्षे झेङ्गझौ-नगरस्य मोबाईल-फोन-उत्पादनं केवलं १३५ मिलियन-यूनिट्-मात्रं आसीत्, यत् २०१९ तमे वर्षे १/३-अधिकं न्यूनम् । २०२१ तमे वर्षे किञ्चित् पुनर्प्राप्तिः भविष्यति, परन्तु २०२२ तमे वर्षे २०२३ तमे वर्षे च निरन्तरं क्षयः भविष्यति ।
तस्मिन् एव काले हेनानस्य मोबाईलफोननिर्यातस्य अपि विगतचतुर्वर्षेषु न्यूनता अभवत्, २०२० तमे वर्षे ९२.१०९ मिलियन यूनिट् आसीत्, २०२३ तमे वर्षे ५७.६१ कोटि यूनिट् यावत् अभवत्
अपरपक्षे यथा यथा चीनदेशस्य श्रमव्ययस्य वृद्धिः भवति तथा अन्तर्राष्ट्रीयवातावरणं परिवर्तते तथा तथा केचन कम्पनयः स्वकारखानानि दक्षिणपूर्व एशिया भारतं च स्थानान्तरितवन्तः। फॉक्सकॉन् इत्यनेन भारते वियतनामदेशे च नूतनानि कारखानानि निर्मिताः, यत्र एप्पल्-उत्पादानाम् उत्पादनस्य योजना अस्ति, येन "फॉक्सकॉन्-क्लबः गच्छति" इति अनुमानं प्रवृत्तम् ।
अस्मिन् काले झेङ्गझौ-नगरस्य आर्थिकवृद्धेः दरः आदर्शः नासीत्, विशेषतः २०२२ तमे वर्षे ।सकलराष्ट्रीयउत्पादवृद्धिः केवलं १% अस्ति ।. अस्मिन् महामारी, अचलसम्पत् इत्यादयः कारकाः, तथैव फॉक्सकोन् इत्यस्य उत्पादनस्य न्यूनीकरणस्य प्रभावः अपि अन्तर्भवति ।
परन्तु भारतादिषु स्थानेषु फॉक्सकोन् इत्यस्य उत्पादनं सुचारुरूपेण न प्रचलति। समाचारानुसारं एप्पल्-सङ्घस्य मुख्याधिकारी कुक् गतवर्षे भारतीयकारखाने आईफोन् १५ इत्यस्य दुर्बलसंयोजनस्य कारणेन आपूर्तिशृङ्खलायाः पुनर्गठनार्थं मुख्यभूमिचीनदेशं गतः, यस्य परिणामेण प्रतिफलनं, मूल्येषु बाध्यतां च कटौती अभवत् अस्मिन् वर्षे एप्पल्-कम्पनी स्वस्य किञ्चित् उत्पादनक्षमता पुनः मुख्यभूमिचीनदेशस्य फाउण्ड्रीषु स्थानान्तरितवती अस्ति ।
महामारीनिवारणनियन्त्रणपरिहारयोः समायोजनस्य अनन्तरं झेङ्गझौ फॉक्सकोन् कारखाने कर्मचारिणां संख्या शीघ्रमेव पुनः प्राप्ता । २०२३ तमस्य वर्षस्य जनवरीमासे हेनान्-प्रान्तीयसर्वकारस्य जालपुटे प्रकाशितेन लेखेन ज्ञातं यत् तस्मिन् समये फॉक्सकोन् झेङ्गझौ विज्ञान-प्रौद्योगिकी-उद्यानस्य उत्पादनक्षमता ऋतुकाले पुनः आगत्य पूर्वस्तरं अतिक्रान्तवती, तस्य जनशक्तिः च २,००,००० जनानां मध्ये स्थिरा आसीत्
तदनन्तरं हेनान् प्रान्ते, फॉक्सकोन् च तत्क्षणमेव नूतनसहकार्यस्य योजनां कर्तुं आरब्धवन्तौ ।
२०२३ तमस्य वर्षस्य अप्रैलमासे हेनान्-प्रान्तीयसर्वकारेण फॉक्सकॉन्-विषये विशेषं परिचालनं परिनियोजनं च समागमं कृतम्, यस्य उद्देश्यं हेनान्-फॉक्सकॉन्-प्रौद्योगिकीसमूहयोः सामरिकसहकार्यस्य नूतनचक्रस्य कार्यान्वयनस्य त्वरितता आसीत्
हेनान् प्रान्तीयदलसमितेः स्थायीसमितेः सदस्यः कार्यकारी उपराज्यपालः च सन शौगाङ्गः सभायां उल्लेखं कृतवान् यत् फॉक्सकोन् प्रौद्योगिकीसमूहेन सह सामरिकसहकार्यस्य नूतनचक्रं गभीरं करणं हेनान् उद्योगानां उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं महत् महत्त्वपूर्णम् अस्ति। तस्मिन् समये सन शौगाङ्गः विभिन्नेभ्यः सर्वकारीयविभागेभ्यः अनुवर्तनसेवाः प्रदातुं, तत्त्वप्रतिश्रुतिं सुदृढं कर्तुं, समये एव समस्यानां समन्वयं, समाधानं च कर्तुं आह
तदनन्तरं क्रमेण सहकार्यपरिणामानां श्रृङ्खला कार्यान्विता अभवत् ।
२०२३ तमस्य वर्षस्य एप्रिल-मासस्य २५ दिनाङ्के झेङ्गझौ-नगरे फॉक्सकॉन्-संस्थायाः नूतनव्यापार-मुख्यालयस्य अनावरणं कृतम् । फॉक्सकॉन् इत्यनेन उक्तं यत् सः नूतनव्यापारमुख्यालयस्य निर्माणं फॉक्सकॉन् इत्यस्य वैश्विकनवाचारस्य औद्योगिकविन्यासस्य च मूलभूतं महत्त्वपूर्णं च मानदण्डं करिष्यति।
अनावरणसमारोहे फॉक्सकॉन् टेक्नोलॉजी ग्रुप् इत्यस्य अध्यक्षः लियू याङ्ग्वेइ इत्यनेन हेनान् इत्यत्र उक्तम्“एकं नूतनं Foxconn निर्मायताम्”. ततः परं काश्चन विशिष्टाः परियोजनाः कार्यान्वितुं आरब्धाः ।
२०२३ तमस्य वर्षस्य जूनमासस्य १६ दिनाङ्के फॉक्सकॉन् न्यू बिजनेस डेवलपमेण्ट् ग्रुप् कम्पनी लिमिटेड् इत्यस्य स्थापना १ अरब युआन् इत्यस्य पञ्जीकृतपुञ्जेन सह अभवत् यत् एतत् नवीन ऊर्जावाहनानि, बैटरी इत्यादीनि सहितानां नूतनानां उद्योगानां विकासस्य समन्वयं करिष्यति
२०२४ तमस्य वर्षस्य जनवरी-मासस्य ४ दिनाङ्के हेनान् फॉक्सकोन्-नवीन-ऊर्जा-वाहन-उद्योग-विकास-कम्पनी ५० कोटि-युआन्-पञ्जीकृत-पूञ्ज्या सह स्थापिता, येन नवीन-ऊर्जा-वाहन-उद्योगे अधिकं ध्यानं दत्तम्
पुनः वर्धयतु
२०२४ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्के हेनान्-प्रान्तीयजनसर्वकारः, फॉक्सकोन्-प्रौद्योगिकीसमूहः च झेङ्गझौ-नगरे सामरिकसहकार्यसम्झौते हस्ताक्षरं कृतवन्तौ । हेनान् प्रान्तीयदलसमितेः सचिवः लू याङ्गशेङ्गः हस्ताक्षरसमारोहे उपस्थितः आसीत्, यत् स्थानीयसर्वकारः अस्य सहकार्यस्य महत्त्वं दर्शयति।
माननीय है द्वारा जारी घोषणानुसारं फॉक्सकोन् झेङ्गझौ इत्यस्मिन् नूतनव्यापारमुख्यालयभवने निवेशं करिष्यति, परियोजनायाः प्रथमचरणं झेङ्गडोङ्ग् न्यू डिस्ट्रिक्ट्, झेङ्गझौ इत्यत्र स्थितम् अस्ति, यस्य निर्माणक्षेत्रं प्रायः ७०० एकर् अस्ति तथा च ए कुलनिवेशः प्रायः १ अरब युआन् । मुख्यतया मुख्यालयप्रबन्धनकेन्द्रं, अनुसंधानविकासकेन्द्रं अभियांत्रिकीकेन्द्रं च, सामरिकउद्योगविकासकेन्द्रं, सामरिकउद्योगवित्तीयमञ्चं, औद्योगिकसंशोधनसंस्थां च प्रमुखप्रतिभाकेन्द्रं, विपणनकेन्द्रं, आपूर्तिश्रृङ्खलाप्रबन्धनकेन्द्रं च सहितं सप्तकेन्द्राणि निर्माति
हेनन्-फॉक्सकोन्-योः मध्ये सामरिकसहकार्यस्य एषः दौरः केवलं मोबाईल-फोनेषु एव केन्द्रितः नास्ति, अपितु "३+३"-रणनीत्याः कार्यान्वयनस्य परितः अपि परिभ्रमति
चित्र स्रोतः हेनन दैनिक
तथाकथिता “३+३” रणनीतिः विद्युत्वाहनानि, डिजिटलस्वास्थ्यं,रोबोटत्रयः उदयमानाः उद्योगाः त्रीणि च नवीनप्रौद्योगिकीक्षेत्राणि : कृत्रिमबुद्धिः, अर्धचालकाः, नवीनपीढीयाः चलसञ्चारः च । एते उद्योगाः अपि उदयमानाः उद्योगाः सन्ति ये सम्प्रति देशे प्रबलतया विकसिताः सन्ति ।
फॉक्सकॉन् झेङ्गझौ विमानस्थानक आर्थिकव्यापकप्रयोगक्षेत्रे विद्युत्वाहनपरीक्षणनिर्माणकेन्द्राणि, ठोसस्थितिबैटरीः अन्यपरियोजनानि च परिनियोजयिष्यति। जुलैमासस्य २३ दिनाङ्के फॉक्सकॉन् इत्यस्य नूतन ऊर्जावाहनपरीक्षणनिर्माणकेन्द्रे झेङ्गझौ विमानस्थानकक्षेत्रे भूमिपूजनं कृतम् ।
हेनान् प्रान्तस्य गवर्नर् वाङ्ग काई इत्यनेन आशा प्रकटिता यत् फॉक्सकॉन् हेनान्-देशे निवेशं कर्तुं स्वस्य विश्वासं सुदृढं करिष्यति, नूतनानां उद्योगानां संवर्धनं तथा च नवीनप्रौद्योगिकीनां अनुसन्धानं विकासं च केन्द्रीक्रियते...सहयोगेन उच्चस्तरीयं विनिर्माण-उद्योगं निर्मातुम् श्रृङ्खला तथा रणनीतिकं उदयमानं उद्योगपारिस्थितिकीतन्त्रम्।
फॉक्सकॉन् टेक्नोलॉजी ग्रुप् इत्यस्य अध्यक्षः लियू याङ्ग्वेइ इत्यनेन अपि उल्लेखः कृतः यत् फॉक्सकॉन् हेनान् इत्यत्र जडं धारयिष्यति, नूतनप्रौद्योगिकीषु, नवीनक्षेत्रेषु, नूतनेषु पटलेषु च सहकार्यं गभीरं करिष्यति।
हेनन् इत्यस्य फॉक्सकोन् इत्यस्य आवश्यकता अस्ति, परन्तु केवलं फॉक्सकोन् इत्यस्य आवश्यकता नास्ति । अस्य सहकार्यस्य आरम्भात् पूर्वं हेनान् प्रान्तः पूर्वमेव एकस्यैव कम्पनीयाः उपरि निर्भरतां न्यूनीकर्तुं औद्योगिकविविधीकरणं सक्रियरूपेण प्रवर्धयति स्मBYDप्रथमः विकल्पः भवतु।
२०२३ तमस्य वर्षस्य एप्रिलमासे झेङ्गझौ BYD कारखानम् आधिकारिकतया उत्पादनं प्रारभ्यते । २०२३ तमे वर्षे झेङ्गझौ-नगरे निर्मितानाम् ३१६,००० नूतनानां ऊर्जावाहनानां मध्ये २,००,००० वाहनानां उत्पादनं बी.वाई.डी. BYD इत्यस्य साहाय्येन नूतन ऊर्जावाहननिर्माणस्य दृष्ट्या शीर्षदशनगरेषु प्रवेशार्थं Zhengzhou इत्यस्य एकवर्षात् न्यूनं समयः अभवत् ।
मोबाईलफोननिर्यातस्य "स्थगितस्य" अनन्तरं झेङ्गझौ-नगरस्य विद्युत्वाहननिर्यातः उत्तमं प्रदर्शनं कृतवान् । झेङ्गझौ सीमाशुल्कस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमचतुर्मासेषु हेनानस्य विद्युत्वाहनस्य निर्यातस्य मात्रा २.६८ अरब युआन् आसीत्, यत् वर्षे वर्षे ६९.६% वृद्धिः अभवत्
नवीनतममाध्यमानां समाचारानुसारं, अद्यतनकाले नूतनानां मॉडलानां उष्णविक्रयेण सह, BYD इत्यस्य Zhengzhou आधारः अपि अस्मिन् वर्षे स्वस्य द्वितीयस्य बृहत्-परिमाणस्य भर्तीस्य आरम्भस्य घोषणां कृतवान् अस्ति एकस्मिन् मासे प्रत्यक्ष-भाडानां संख्या ४,००० जनानां यावत् अभवत्, तथा च... पदस्य वेतनं ९,००० युआन्/मासपर्यन्तं भवितुम् अर्हति ।
अवश्यं, फॉक्सकॉन् अद्यापि हेनान्-नगरस्य महत्त्वपूर्णेषु कम्पनीषु अन्यतमम् अस्ति भविष्ये "3+3" उदयमानानाम् उद्योगानां कार्यान्वयनार्थं द्वयोः पक्षयोः मिलित्वा कार्यं करिष्यति।
२०१० तमे वर्षे यदा फॉक्सकॉन् इत्यनेन केवलं झेङ्गझौ-नगरे निवसितुं निर्णयः कृतः तदा कारणं दत्तं यत् अत्र "विमानस्थानकं, जनसंख्यां, स्थानं च" इति विषये तस्य रुचिः आसीत् ।
अद्यत्वे एतेषु लक्षणेषु परिवर्तनं न जातम्, चीनस्य औद्योगिकपरिवर्तनस्य उन्नयनस्य च अवसराः, सम्पूर्णा आपूर्तिशृङ्खला, स्थानीयसरकारानाम् दृढसमर्थनम् इत्यादीनि बाह्यसहायता अपि सन्ति
हेनान्-फॉक्सकोन्-योः कथा अद्यापि निरन्तरं कर्तव्या अस्ति ।
पाठ |.ताङ जुन
*शीर्षक चित्रस्य स्रोतः : Zhengzhou दैनिक*इयं Urban Evolution इत्यस्य मौलिकं कृतिः अस्ति यत् प्राधिकरणं विना कोऽपि प्रतिलिपिः वा पुनरुत्पादनं वा अनुमतं नास्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति ।