समाचारं

कक्षायाः पूर्वं आगन्तुं सुनिश्चितं कुर्वन्तु! शरदसत्रस्य पाठ्यपुस्तकानि मार्गे सन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यापि पतनसत्रस्य आरम्भात् सप्ताहद्वयाधिकं समयः अस्ति संवाददाता जियाङ्गसु फीनिक्स सिन्हुआ पुस्तकालयसमूहात् ज्ञातवान् यत् नूतनसत्रस्य पाठ्यपुस्तकानां अधिकांशं उत्पादनं वितरणं च सम्पन्नम् अस्ति, ते च सुनिश्चित्य सर्वप्रयत्नाः कुर्वन्ति यत् ४६ वर्षाणि यावत् क्रमशः "पुस्तकानि कक्षायाः पूर्वं वितरितानि भविष्यन्ति, सर्वेषां कृते एकः प्रतिलिपिः भविष्यति" इति ।
१३ अगस्तदिनाङ्के सः संवाददाता नानजिङ्ग् आर्थिकप्रौद्योगिकीविकासक्षेत्रे स्थिते जियांगसु फीनिक्स सिन्हुआ मुद्रणसमूहे आगतः गर्जने यन्त्रैः सह कार्यशालायां श्रमिकाः द्वयोः पालियोः उत्पादनं कर्तुं व्यस्ताः आसन्, मुद्रितानि बद्धानि च शिक्षणसामग्रीणि च एकस्मिन् पर्वते सञ्चिताः आसन्
कर्मचारिणां मते अस्मिन् वर्षे शिक्षणसामग्रीणां केन्द्रितः उत्पादनसमयः केवलं ४० दिवसाभ्यः अधिकः अस्ति उत्पादनक्षमतां वर्धयितुं कार्यशालायां गतवर्षस्य आधारेण बुद्धिमान् उपकरणानि अधिकं योजितानि सन्ति। रोटरी प्रिंटिंग् इंटेलिजेण्ट् पैलेटाइजिंग रोबोट् इत्यस्य संख्या एकस्मात् त्रीणि यावत् वर्धिता अस्ति, ये उत्पादनपङ्क्तौ हस्ताक्षराणि हृत्वा सुव्यवस्थितरूपेण स्तम्भयितुं शक्नुवन्ति, यत् मैनुअल् स्टैकिंग् इत्यस्मात् अधिकं मानकीकृतं सुव्यवस्थितं च अस्ति एकं द्वयं यावत्, यत् स्वयमेव बद्धपाठ्यपुस्तकानि सुव्यवस्थितरूपेण पैक् कर्तुं शक्यन्ते, तथा च प्रतिदिनं प्रायः ६,००० संकुलाः पैक् कर्तुं शक्यन्ते, यस्य कार्यक्षमता न्यूनातिन्यूनं १६ श्रमिकाणां समकक्षं भवति तदतिरिक्तं गतवर्षे प्रयुक्तायाः अफलाइनमुद्रणगुणवत्तानिरीक्षणप्रणाल्याः आधारेण, एकः निरीक्षणदक्षतां वर्धयितुं ऑनलाइन मुद्रणगुणवत्तानिरीक्षणप्रणाली योजिता आसीत् .
रोटरी मुद्रण बुद्धिमान पैलेटाइजिंग रोबोट
बुद्धिमान् ऑनलाइन पैकेजिंग प्रणाली बन्धन
ऑनलाइन मुद्रण गुणवत्ता निरीक्षण प्रणाली
"अस्मिन् वर्षे अस्माकं मुद्रण-बाइंडिंग-उत्पादन-क्षमतायां अधिकं सुधारः अभवत् । सम्प्रति पाठ्यपुस्तकानां बहिर्वाहः प्रतिदिनं १० लक्ष-प्रतिभ्यः अधिकं भवति, येन जियांग्सु-फीनिक्स-सिन्हुआ-मुद्रणसमूहस्य उत्पादन-गुणवत्ता-प्रबन्धन-केन्द्रस्य निदेशकः वु योङ्गाङ्गः अभिलेख-उच्चतां प्राप्तवान् । said: "वयं प्रत्येकं निमेषस्य सदुपयोगं कुर्मः। अस्य ऋतुस्य शिक्षणसामग्रीणां उत्पादनकार्यं सम्पन्नं कर्तुं उच्चतमदक्षतायाः उत्तमगुणवत्तायाः च उपयोगं कुर्मः।”.
जियाङ्गसु फीनिक्स सिन्हुआ ज़िंगाङ्ग लॉजिस्टिक बेस इत्यत्र स्मार्ट उपकरणानां लोकप्रियतायाः कारणेन शिक्षणसामग्रीवितरणस्य दक्षतायां अधिकं सुधारः अभवत् संवाददाता गोदामे दृष्टवान् यत् मानवरहिताः फोर्कलिफ्टाः शिक्षणसामग्रीणां सम्पूर्णपुटस्य कृते परिवर्तनव्यवस्थां कुर्वन्ति, स्वचालितक्रमणरेखाः तु विकीर्णशिक्षणसामग्रीणां मार्गेण क्रमणं कुर्वन्ति रसद-आधारेण बृहत्-आँकडा-आधारित-आपूर्ति-शृङ्खला-प्रबन्धन-प्रणाली, बेइडौ-स्थापन-आधारित-परिवहन-प्रबन्धन-प्रणाली च प्रवर्तिता अस्ति
जियांग्सु फीनिक्स सिन्हुआ पुस्तकालयसमूहस्य रसदनिदेशकः डु चुनिङ्ग् इत्यनेन उक्तं यत्, "डिजिटलसप्लाई चेन मञ्चस्य माध्यमेन गोदामे लघुतमः पिकिंग् मार्गः, इष्टतमः परिवहनं वितरणं च मार्गः, अधिकं वैज्ञानिकं कार्यसंयोजनं च निर्मितं भवति, यत् महत्त्वपूर्णतया वर्धयति delivery capacity of TMS transportation management system , प्रत्येकं सिन्हुआ पुस्तकालयं प्रति समये वितरणं सुनिश्चित्य सम्पूर्णे प्रान्ते रसदवितरणस्य परिवहनवाहनानां वास्तविकसमयनिरीक्षणम्।”.
जियाङ्गसु फीनिक्स सिन्हुआ पुस्तकालयसमूहस्य पाठ्यपुस्तकप्रसारविभागस्य समयनिर्धारकः चेन् चेन् अवदत् यत् "सम्प्रति वयं प्रतिदिनं प्रायः ५०,००० संकुलं प्रेषयामः प्राप्नुमः च, यत् प्रायः ३० तः ४० लक्षं पाठ्यपुस्तकानां बराबरम् अस्ति। अस्माकं आवश्यकता अस्ति यत् आगच्छन्तीनां सर्वाणि पाठ्यपुस्तकानि पूर्णं कर्तव्यम् before August 20. विविधतावितरणकार्यम्।”
सम्प्रति सम्पूर्णे प्रान्ते प्राथमिकमाध्यमिकविद्यालयेषु सिन्हुआपुस्तकभण्डारेषु च नूतनसत्रस्य पाठ्यपुस्तकानि निरन्तरं वितरितानि सन्ति। संवाददाता जियाङ्गसु फीनिक्स सिन्हुआ पुस्तकालयसमूहस्य नानजिङ्गशाखायाः सिन्जिकौ भण्डारे दृष्टवान् यत् तृतीयचतुर्थतलयोः क्रमशः मध्यविद्यालयस्य प्राथमिकविद्यालयस्य च पाठ्यपुस्तककाउण्टराणि सन्ति। सम्प्रति कनिष्ठमध्यविद्यालयानाम् चीनीय-गणित-पाठ्यपुस्तकानि आगतानि, द्वितीयतः षष्ठश्रेणीपर्यन्तं प्राथमिकविद्यालयस्य छात्राणां कृते चीनी-गणित-पाठ्यपुस्तकानि अपि आगतानि, अन्ये पाठ्यपुस्तकानि च मार्गे सन्ति
“अधुना अस्माकं प्रतिदिनं नूतनाः पाठ्यपुस्तकाः आगच्छन्ति, मातापितरः च त्रीणि माध्यमानि माध्यमेन नवीनतमसूचीसूचनाः ज्ञातुं शक्नुवन्ति।” through our WeChat applet 'Xinhua on Palm' पाठ्यपुस्तकानां सूचीसूचनाः वास्तविकसमये द्रष्टुं शक्नोति, तथा च भवान् तान् प्रत्यक्षतया ऑनलाइन अपि क्रेतुं शक्नोति तृतीयम्, अस्माकं समीपे प्रायः 40 WeChat पाठकाः सन्ति, तथा च प्रासंगिकसूचनाः समये एव अद्यतनाः भविष्यन्ति शिष्टाचार।"
(जियांगसु रेडियो तथा दूरदर्शन मीडिया समाचार केन्द्र/याओ वेई तथा जू शुके)
स्रोतः- लिच्चि न्यूज
प्रतिवेदन/प्रतिक्रिया