2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेरिस-ओलम्पिक-क्रीडायाः बैडमिण्टन-मिश्रित-युगल-अन्तिम-क्रीडायां चीन-संयोजनेन झेङ्ग-सिवेइ/हुआङ्ग-याकिओङ्ग्-क्लबः दक्षिणकोरिया-संयोजनं पराजितवान्, अस्मिन् ओलम्पिक-क्रीडायां चीनीय-बैडमिण्टन-दलस्य प्रथमं स्वर्णपदकं च प्राप्तवान् पुरस्कारसमारोहस्य अनन्तरं हुआङ्ग याकिओङ्गस्य प्रेमी लियू युचेन् हुआङ्ग याकिओङ्ग् इत्यस्मै प्रस्तावम् अयच्छत्, देशे सर्वत्र नेटिजन्स् इत्यस्मात् द्विगुणं आशीर्वादं च प्राप्तवान् ।
अगस्तमासस्य १३ दिनाङ्के सायं ओलम्पिकविजेता हुआङ्ग याकिओङ्ग्, तस्याः महाविद्यालयस्य प्रशिक्षकः ज़ौ शिसी, वरिष्ठः क्रीडाब्लॉगरः यिंग्क्सियनः च जिउपाई न्यूजस्य लाइव् प्रसारणकक्षे अतिथिरूपेण आसन्, येन नेटिजनाः पेरिस् ओलम्पिकयात्रायाः समीक्षां कृतवन्तः
लाइव प्रसारणस्य आरम्भे ज़ौ शिसी, यिङ्ग्क्सियन च अस्मिन् ओलम्पिकक्रीडायां चीनस्य विजयस्य विश्लेषणं कृत्वा प्रत्येकं स्वमतं प्रकटितवन्तौ ।
हुआङ्ग याकिओङ्ग् जिउपाई न्यूज लाइव रूम इत्यत्र ऑनलाइन गतः। चित्र/जिउपाई समाचार
सायं ९ वादने हुआङ्ग याकिओङ्ग् लाइव् प्रसारणकक्षं प्रति अन्तर्जालद्वारा गता सा अवदत् यत् यद्यपि सा स्वसहभागिना झेङ्ग सिवेइ इत्यनेन सह दक्षिणकोरियादेशं २-० इति महता लाभेन पराजित्य स्वर्णपदकं प्राप्तवती तथापि तेषां बहवः सम्मुखीभवन्ति प्रक्रियायां कष्टानि भवन्ति। सा स्वसमूहं "मृत्युसमूहम्" इति आह्वयत् "वास्तवतः वयं येषु समूहेषु नियुक्ताः आसन् ते सर्वे तुल्यकालिकरूपेण बलिष्ठाः आसन्" इति अद्यापि परस्परं विश्वासं कुर्वन्ति” इति ।
पेरिस् ओलम्पिकक्रीडायां झेङ्ग सिवेई/हुआङ्ग याकिओङ्ग् संयोजनम् । फोटो/जनस्य दैनिकम्
वस्तुतः २०२१ तमे वर्षे टोक्यो-ओलम्पिक-क्रीडायां हुआङ्ग-याकिओङ्ग्-इत्यनेन झेङ्ग-सिवेइ-इत्यनेन सह साझेदारी कृत्वा बैडमिण्टन-मिश्रित-युगलानां रजतपदकं प्राप्तम् "वास्तवतः मम मनसि अतीव दुःखम् अभवत् यत् अहं रजतपदकं प्राप्तवान् । तस्मिन् समये सिवेइ-इत्यनेन सह अहं च पेरिस्-नगरे मिलित्वा स्पर्धां कर्तुं अपि निश्चयं कृतवन्तौ ।" ."
टोक्यो ओलम्पिकक्रीडायां स्वर्णपदकं त्यक्त्वा हुआङ्ग याकिओङ्गः अस्य विलम्बितस्वर्णपदकस्य कृते अथकं कार्यं कृतवान् । "रजतपदकात्" "स्वर्णपदकपर्यन्तं" अस्याः यात्रायाः विषये वदन् हुआङ्ग याकिओङ्ग् इत्यनेन लाइव् प्रसारणकक्षे उक्तं यत् ओलम्पिक-राष्ट्रीयक्रीडासु हानिः अनुभवित्वा तयोः आत्मविश्वासः न्यूनः जातः, सहपाठिषु विश्वासः अपि न्यूनः अभवत् , द्वयोः जनानां न्यायालये विशेषतया मौनबोधः नासीत् । अतः प्रशिक्षकः प्रशिक्षणार्थं द्वयोः पृथक् कृत्वा भिन्न-भिन्न-सहभागिभिः सह पुनः मेलनं कृतवान् । "अहं मन्ये एतानि कष्टानि, तथैव दलस्य विभाजनेन च अस्मान् अधिकं समन्वयं कृतवन्तः, अतः दलस्य विभाजनस्य पुनः आगत्य वयं बहवः चॅम्पियनशिप्स् जित्वा पूर्वं न प्राप्ताः शिखरपरिणामान् प्राप्तवन्तः।
हुआङ्ग याकिओङ्ग् स्वस्य प्रेमिकायाः प्रस्तावम् अङ्गीकुर्वति । फोटो/जनस्य दैनिकम्
इदानीं यदा हुआङ्ग याकिओङ्ग् स्वर्णपदकं सफलतया प्राप्तवान् तदा तस्याः व्यक्तिगतजीवने अपि बम्पर-फसलस्य आरम्भः अभवत् । पुरस्कारसमारोहस्य अनन्तरं हुआङ्ग याकिओङ्गस्य प्रेमी लियू युचेन् हस्ते पुष्पाणि गृहीत्वा एकस्मिन् जानुनि न्यस्तवती यत् सा हर्षेण स्वीकृत्य स्वस्य वामवलयाङ्गुले वलयम् अस्थापयत् प्रस्तावस्य दृश्यं स्मरणं कुर्वन् हुआङ्ग याकिओङ्गः स्मितं कृत्वा अवदत् यत् "तस्मिन् समये ते सर्वे मम विजयस्य उत्सवं कुर्वन्ति स्म। अहं सहसा तत्र पुष्पाणि धारयन्तं परिचितं आकृतिं दृष्टवान्। मया चिन्तितम् यत् एतत् अत्यन्तं आश्चर्यम् अस्ति।
प्रशिक्षक ज़ौ शिसि। चित्र/जिउपाई समाचार
ज्ञातव्यं यत् हुआङ्ग याकिओङ्ग्, झेङ्ग सिवेई च द्वयोः वुहान-नगरेण सह घनिष्ठः सम्बन्धः अस्ति, ते क्रमशः २०१५ तमे वर्षे २०१७ तमे वर्षे च चीन-विश्वविद्यालयस्य (वुहान) लोकप्रशासनविद्यालयस्य पूर्वविद्यार्थिनः सन्ति अस्मिन् समये हुआङ्ग याकिओङ्ग इत्यनेन सह लाइव् प्रसारणकक्षे अतिथिः आसीत् ज़ौ शिसी यदा ते विद्यालये आसन् तदा तेषां प्रशिक्षकः आसीत् ।
ज़ौ शिसी मन्यते यत् ओलम्पिकक्रीडायाः सर्वाधिकं रोमाञ्चकारी क्रीडा हुआङ्ग याकिओङ्ग-झेङ्ग-सिवेइ-योः मध्ये भवति, विशेषतः फ्रान्स-विरुद्धं समूह-क्रीडां ते फ्रांस-देशस्य मेजबानं ८४-शॉट्-द्वारा पराजितवन्तः, ज़ौ शिसी-नेत्रेषु अश्रुपातेन च सफलतया उन्नताः अभवन् , "भवन्तः स्थानीयजनानाम् गौरवम् सन्ति। ! भवन्तः स्वस्य अल्मा मेटरं बहुधा गत्वा स्थानीयछात्रेभ्यः ओलम्पिकभावनाम् प्रसारयितुं स्वागतं कुर्वन्ति।”
हुआङ्ग याकिओङ्गः शिक्षकस्य ज़ौ इत्यस्य अपि अतीव कृतज्ञः अस्ति, "जौ महोदयः एकः शिक्षकः अस्ति यः छात्राणां विषये बहु चिन्तयति, छात्राणां विषये च चिन्तयति। तस्मिन् समये, यतः वयं राष्ट्रियदलेन सह बहुकालं प्रशिक्षणं कुर्वन्तः आसन्, अस्माकं कृते नासीत् कक्षायां गन्तुं विद्यालयं गन्तुं बहु समयः, परन्तु शिक्षकः झोउ अस्माकं कृते सर्वदा कक्षायाः समन्वयं करोति स्म ।”
चीनविश्वविद्यालयस्य एकः पूर्वविद्यार्थी यः प्रशिक्षकः ज़ौ इत्यस्य वर्गं गृहीतवान् सः संवाददातृभ्यः स्मरणं कृतवान् यत् प्रशिक्षकः ज़ौ अधिकं समर्थः, सस्सी च आसीत्, तस्य स्वकीया शिक्षणशैली च अस्ति इति।
एतावता वर्षेभ्यः बैडमिण्टन-क्रीडायाः अभ्यासस्य लाभस्य विषये कथयन् हुआङ्ग याकिओङ्गः अवदत् यत् - "बैडमिण्टन्-क्रीडायाः मम कृते यत् आनयत्, अहं बहुवारं मन्ये यत् जीवने कष्टानि प्राप्य अपि अहं पश्चात् न संकुचितः भविष्यामि, ततः अहं तत् विचारयिष्यामि" इति many aspects वर्षस्य अन्ते हाङ्गझौनगरे (HSBC World Badminton Games) अन्तिमपक्षे प्रतिस्पर्धां कुर्वन्ति ।
जिउपाई न्यूज इत्यत्र प्रशिक्षु संवाददाता झाङ्ग वेइजी
सम्पादक यांग दान
[स्रोतः जिउपाई न्यूज]