समाचारं

विदेशमन्त्रालयः - अमेरिकीनिर्वाचनटिप्पण्याः विषये चीनदेशस्य कोऽपि टिप्पणी नास्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशमन्त्रालयः - चीनस्य अमेरिकीनिर्वाचनटिप्पण्याः विषये कोऽपि टिप्पणी नास्ति।
२०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् पत्रकारानां प्रश्नानाम् उत्तरं दत्तवान्, यस्य भागः निम्नलिखितरूपेण अस्ति ।
आरआईए नोवोस्टी - समाचारानुसारं अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य उम्मीदवारः च ट्रम्पः अवदत् यत् चीनदेशः स्वस्य परमाणुशस्त्रागारस्य दृष्ट्या अमेरिकादेशं "गृह्णीयात् अथवा अतिक्रमयिष्यति" इति संभावनां न निराकरोति। सामाजिकमाध्यमेषु उद्यमिनः मस्क इत्यनेन सह साक्षात्कारे अस्मात् अपि अधिकं स्यात्।" अस्मिन् विषये चीनस्य का टिप्पणी?
लिन् जियान् - अमेरिकीनिर्वाचनटिप्पण्यां चीनदेशस्य कोऽपि टिप्पणी नास्ति। चीनदेशस्य परमाणुशस्त्रागारः अमेरिकादेशस्य समानस्तरस्य नास्ति । तस्मिन् एव काले चीनदेशः प्रथमप्रयोगं न करणीयम् इति परमाणुशस्त्रनीतिं अनुसृत्य आत्मरक्षापरमाणुरणनीत्याः अनुसरणं करोति, सर्वदा राष्ट्रियसुरक्षायाः न्यूनतमस्तरस्य परमाणुबलानाम् अवधारणं करोति, केनापि सह शस्त्रदौडं न करोति .
स्रोतः |.विदेशमन्त्रालयस्य जालपुटम्
प्रतिवेदन/प्रतिक्रिया