समाचारं

चीनस्य केन्द्रीयरेडियो-दूरदर्शनस्य २०२४ तमस्य वर्षस्य मध्यशरदमहोत्सवस्य गाला-समारोहः शेन्याङ्ग-नगरे, लिओनिङ्ग-नगरे भविष्यति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दीर्घकालं मग्नं जलं कुलदेशस्मृतिं वहति, उज्ज्वलचन्द्रः च पुनर्मिलनस्य भावम् अभिव्यञ्जयति । "चीन केन्द्रीयरेडियो तथा दूरदर्शन २०२४ मध्यशरदमहोत्सव गाला" शेन्याङ्ग, लिओनिङ्ग प्रान्ते आयोजिता भविष्यति। दलस्य मुख्यमञ्चः शेन्याङ्ग-नगरस्य डिङ्गक्सियाङ्ग-सरोवरस्य तटे स्थितः अस्ति पुनर्मिलनम् ।



राष्ट्रिय-ऐतिहासिक-सांस्कृतिक-नगरत्वेन शेन्याङ्ग-नगरे त्रीणि विश्वसांस्कृतिकविरासतां स्थलानि सन्ति, १५०० तः अधिकाः ऐतिहासिकाः सांस्कृतिकाः च स्थलानि सन्ति तथा प्रथमः साधारणः खरादः शेषवस्तूनि "नवचीन-उद्योगे १ क्रमाङ्कः" इति । अस्य गहनः सांस्कृतिकसञ्चयः, रङ्गिणः ऐतिहासिकाः अमूर्ताः सांस्कृतिकविरासतां, नाजुकाः मानवतावादीः वर्णाः, कठिनाः औद्योगिकलक्षणाः, उष्णं आतिशबाजीवातावरणं च चीनीयराष्ट्रस्य सशक्तपारम्परिकसांस्कृतिकलक्षणैः सह मुख्यमञ्चस्य शरदस्य सायंकाले अधिकानि उज्ज्वलवर्णानि योजयति


अस्मिन् वर्षे शरद-गाला-सङ्घस्य प्रारम्भिक-योजना, कार्यक्रम-योजना च सम्पन्ना, शरद-गाला-सङ्घस्य मुख्य-मञ्चः आधिकारिकतया उपयोगाय स्थापितः इति कथ्यते मुख्यनिर्देशकौ ली शेन्, जिंग ज़िन् च इत्येतयोः मते अस्मिन् वर्षे शरदऋतुगालायां पारम्परिकचीनीसंस्कृतेः, आयोजनस्थलस्य स्थानीयलक्षणानाम् उष्णकलाव्यञ्जनस्य, अद्वितीयस्य वास्तविकजीवनस्य परिदृश्यमञ्चस्य, गीतनृत्यस्य इत्यादीनां माध्यमेन काव्यात्मकं कलात्मकं च प्रदर्शनं च संयोजितं भविष्यति कलात्मकवाहकाः।



मुख्यमञ्चस्य शरद-गाला, यः प्रतिवर्षं यथानिर्धारितं आगच्छति, सः न केवलं सहस्राणि परिवारैः सह उत्सवस्य उत्सवं आयोजयति, अपितु विश्वस्य चीनीयजनानाम् देशभक्तिं, गृहविरहं च मूर्तरूपं ददाति २०२४ तमे वर्षे सीसीटीवी-शरद-गाला वर्षस्य उष्णविषयेषु तथा च जनानां चिन्ताजनकेषु सांस्कृतिकक्रीडाविषयेषु अधिकं एकीकृतः भविष्यति, एतत् चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे, मकाऊ-नगरस्य पुनरागमनस्य २५ तमे वर्षगांठस्य उपयोगं करिष्यति चीन, चाङ्ग'ए 6 इत्यस्य प्रथमं नमूनाकरणं चन्द्रस्य पृष्ठभागे अन्येषां प्रमुखानां वार्षिकघटनानां च पृष्ठभूमिरूपेण प्रतिनिधिचरित्रदृष्टिकोणाः, विषयं व्यक्तं कर्तुं सूक्ष्म-रिकार्डिंग् तथा कथात्मकशूटिंग् तकनीकानां उपयोगः। तदतिरिक्तं मुख्यस्थानकं "विचारधारा + कला + प्रौद्योगिकी" इत्यस्य एकीकृतसञ्चारं गहनं करिष्यति तथा च अति-उच्चपरिभाषा, कृत्रिमबुद्धिः इत्यादीनां नवीनप्रौद्योगिकीनां पूर्णं उपयोगं करिष्यति येन शरदगाला मञ्चस्य सीमां भङ्गयितुं शक्नोति , कार्यक्रमं समयेन सह अधिकं एकीकृतं कुर्वन्तु, प्रेक्षकाणां समीपं गच्छन्तु च।


"सौन्दर्यं, निष्कपटता, गीतात्मकता, रोमांसः च" मध्यशरदमहोत्सवगालायाः निरन्तरं कलात्मकाः कार्याणि सन्ति । उच्चगुणवत्तां निरन्तरं कुर्वन् अस्मिन् वर्षे शरदगालायां दुन्हुआङ्गकला, छायाकठपुतली, नगरस्य स्थलचिह्नानि, ऐतिहासिकस्थलानि तथा लोकरीतिरिवाजाः, खाद्यसंस्कृतिः इत्यादयः सन्ति, येन प्रेक्षकाः शास्त्रीयग्रन्थेषु फैशनस्य प्रशंसाम् कर्तुं शक्नुवन्ति , समृद्धौ नवीनता, भव्यता च, सरलता, समृद्धिः च। तावत्पर्यन्तं उदयमानः चन्द्रः, डुबन् सूर्यः, सम्पूर्णे नगरे रङ्गिणः आतिशबाजीः, सौहार्दपूर्णाः, मनोहराः च हसितमुखाः च परस्परं पूरकाः भविष्यन्ति, येन मध्यशरदमहोत्सवरात्रेः शास्त्रीयः स्मृतिः भविष्यति



अस्मिन् वर्षे शरदऋतुसन्ध्याकार्यक्रमः अद्यापि त्रिभागीयसंरचनां स्वीकुर्यात्, यत्र अध्यायानां संरचनायाः अक्षः चन्द्रः भवति । "चन्द्रोदयः", "चन्द्रप्रकाशः" "चन्द्रप्रकाशः" इति शीर्षकाणि क्रमशः उज्ज्वलचन्द्रोदयस्य रोमान्स्, जलवत् चन्द्रप्रकाशस्य आकांक्षा, सहस्रशः माइलपर्यन्तं चन्द्रप्रकाशस्य मनः च व्यञ्जयितुं प्रयुक्ताः, येन पारम्परिकस्य सांस्कृतिकं आकर्षणं प्रकाशितं भवति उत्सवेषु चीनीयसभ्यतायाः अनन्तविकासस्य अभिप्रायः च .



मग्नसूर्यं मिलतु, अद्य रात्रौ चन्द्रप्रकाशः अपि सुन्दरतरः अस्ति। २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १७ दिनाङ्के मध्य-शरद-महोत्सवस्य रात्रौ ८ वादने "चीन-केन्द्रीय-रेडियो-दूरदर्शन-स्थानक-२०२४-मध्य-शरद-महोत्सव-गाला" इति विशेषतया ब्लू मून-इत्यनेन शीर्षकेण सीसीटीवी-व्यापक-चैनेल् ( सीसीटीवी-१) तथा च वेरायटी शो चैनल् (सीसीटीवी- ३), चाइनीज इन्टरनेशनल् चैनल् (सीसीटीवी-४), म्यूजिक चैनल (सीसीटीवी-१५), सीसीटीवी न्यूज, सीसीटीवी, सीसीटीवी डॉट कॉम इत्यादीनां नवीनमाध्यममञ्चानां, तथैव... मुख्यस्थानकस्य, विदेशेषु सामाजिकमञ्चानां इत्यादीनां प्रासंगिकप्रसारणावृत्तयः वैश्विकदर्शकानां कृते एकत्रैव प्रसारिताः भवन्ति .




स्रोत丨चीन केन्द्रीय रेडियो तथा दूरदर्शन Beidou Fusion Media पूर्वोत्तर समाचार संजाल

प्रतिवेदन/प्रतिक्रिया