2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
न्यू चीनस्य चलच्चित्र-उद्योगस्य पालनारूपेण चाङ्गचुन्-चलच्चित्र-स्टूडियो चाङ्गचुन्-नगरस्य कलात्मकं प्रतीकं सांस्कृतिकं च स्थलम् अस्ति । १९९२ तमे वर्षे प्रथमस्य चाङ्गचुन्-चलच्चित्रमहोत्सवात् आरभ्य चङ्गिंग्-महोदयः स्वस्य गहन-चलच्चित्र-सांस्कृतिक-विरासतां समृद्धेन च चलच्चित्र-निर्माण-सम्पदां च सह चलच्चित्र-महोत्सवेषु सदैव सक्रियरूपेण भागं गृहीतवान्, एकीकृतवान् च, चाङ्गिंग्-लक्षणैः सह अनेकानि रोमाञ्चकारीणि सामग्रीनि प्रस्तुतवान् १९ तमे चीनचाङ्गचुन् चलच्चित्रमहोत्सवः अगस्तमासस्य २८ दिनाङ्कात् सितम्बरमासस्य प्रथमदिनपर्यन्तं चाङ्गचुन्नगरे भविष्यति।
"नाइट् आफ् चाङ्गचुन् चलच्चित्रम्" चीन चाङ्गचुन् चलच्चित्रमहोत्सवस्य महत्त्वपूर्णेषु चलच्चित्रसांस्कृतिकेषु अन्यतमम् अस्ति, एतत् चाङ्गचुन् चलच्चित्रमहोत्सवस्य समये चङ्गचुन् चलच्चित्रसमूहस्य नियतं ब्राण्ड् इवेण्ट् अपि अस्ति । अस्मिन् चलच्चित्रमहोत्सवे "२०२४ नाइट् आफ् एवर्लास्टिंग् शैडोस्" इति सिम्फोनी-सङ्गीतसमारोहः चीन-चाङ्गचुन्-चलच्चित्रमहोत्सवस्य विषयस्य निकटतया अनुसरणं करिष्यति तथा च नेशनल्-स्थले चङ्गिंग्-समूहेन सफलतया प्रदर्शितस्य "अपॉइण्ट्मेण्ट् विद क्लासिक्स्"-सिम्फोनी-सङ्गीतसमारोहस्य रेपर्टरी-आधारितः भविष्यति Center for the Performing Arts this year , "Having History, Upright Youth, and Seeing the Future" इत्यस्य त्रीणि अध्यायानि स्थापयित्वा नूतनयुगे Changying जनानां मिशनं उत्तरदायित्वं च प्रदर्शयति यत् तेषां सांस्कृतिकविश्वासं सुदृढं कर्तुं तेषां मौलिकभावनायाः निरन्तरता च।
चीनीयचलच्चित्रविकासस्य अग्रणीत्वस्य आधारेण अस्मिन् चलच्चित्रमहोत्सवे चाङ्गिंग् "नाटककथायाः चर्चा" इति विषये संगोष्ठीम् आयोजयिष्यति, यत्र उद्योगविशेषज्ञाः, विद्वांसः, पटकथालेखकाः, निर्देशकाः इत्यादयः नूतनानां विषयाणां प्रवृत्तीनां च चर्चां कर्तुं एकत्र आगमिष्यन्ति चलचित्र औद्योगिकीकरणस्य प्रक्रियायां नूतनयुगे चलच्चित्रक्षेत्रस्य उच्चगुणवत्तायुक्तविकासाय पद्धतयः, नवीनमूल्यानि, सुझावाः च।
चलचित्रमहोत्सवस्य समये चङ्गिंग् चलच्चित्रकारखाने "सिटी लाइट्स्" इति चलच्चित्रप्रदर्शनकार्यक्रमः भविष्यति । क्लासिकचलच्चित्रेषु डिजिटल-4K-पुनर्स्थापनं, चाङ्गचुन्-चलच्चित्रमहोत्सवस्य पूर्वपुरस्कारविजेतानां चलच्चित्रेषु समीक्षा, चयनितचलच्चित्रेषु संयुक्तप्रदर्शनी इत्यादीनां सार्वजनिकप्रदर्शन-एककानां कृते सामान्यजनाः चलच्चित्रमहोत्सवे भागं ग्रहीतुं, आकर्षणस्य अनुभवं च कर्तुं शक्नुवन्ति
"चलच्चित्रकलाकारानाम् सुलेखप्रदर्शनी" आयोजिता । चीनीयचलच्चित्रनिर्मातृणां सुलेखस्य कृतिः एकत्र आनयति, छायायाः उपयोगं मसिपर्यन्तं करोति, मित्राणि च निर्मातुं मसिस्य उपयोगं करोति, सुलेखस्य, चलच्चित्रस्य च रुचिं आकर्षणं च दर्शयति यत् परस्परं पूरकं भवति, कलानां सीमापारं एकीकरणं च अनुभवति, तथा च भवद्भ्यः एकं अद्भुतं आनयति कलाभोजः ।
विषयसङ्गीतमहोत्सवः आयोजितः तथा च Xiaoshenyang 2024 "अहं न करोमि!" चाङ्गचुन्नगरे "I'm a Singer" इति भ्रमणसङ्गीतसमारोहः । चाङ्गचुन-चलच्चित्रमहोत्सवस्य तथा जिलिन्-प्रान्तस्य सांस्कृतिकपर्यटनक्रियाकलापानाम् सामग्रीं समृद्धं कुर्वन्तु, चाङ्गचुन्-जिलिन्-योः अधिकं प्रचारं कुर्वन्ति, राष्ट्रिय-सङ्गीत-समारोह-बाजारे जिलिन्-प्रान्तस्य भारं लोकप्रियतां च वर्धयन्ति, सांस्कृतिकपर्यटन-अर्थव्यवस्थायाः विकासं च प्रोत्साहयन्ति
परिवर्तनशीलशताब्द्याः नगरदृश्यक्षेत्रे चलच्चित्रविषयकक्रियाकलापानाम् एकः श्रृङ्खला भविष्यति। "पर्वतानां समुद्रानां च अद्भुतरात्रिः" इति रात्रौ भ्रमणक्रियाकलापाः, चलच्चित्रप्रदर्शनानि, चलच्चित्रपोस्टरप्रदर्शनानि, चीनचाङ्गचुनचलच्चित्रमहोत्सवविषयप्रदर्शनभवनानि च सन्ति उत्सवस्य वातावरणं निर्मायताम्, प्रशंसकानां अन्तरक्रियां वर्धयन्तु, चलच्चित्रमहोत्सवस्य विकासस्य इतिहासं च प्रदर्शयन्तु।
चीन चाङ्गचुन् चलच्चित्रमहोत्सवः चलच्चित्रकम्पनीनां कृते विजय-विजय-सहकार्यं प्राप्तुं अधिकानि अवसरानि, चैनलानि च प्रदाति चङ्गिंग्-समूहः अपि चलच्चित्रमहोत्सवे अनेकेषां चलच्चित्रनिर्मातृभिः सह टकरावं कृतवान्, अनेके रचनात्मक-स्फुलिङ्गाः च सृजति स्म गतवर्षे चलच्चित्रमहोत्सवे चङ्गिंग् फिल्म् इत्यनेन कुलम् ३२ निर्देशकाः, पटकथालेखकाः, अभिनेतारः च हस्ताक्षरिताः, अनेकेषां सहकार्यस्य अभिप्रायाः च प्राप्ताः, एतेन "स्नाइपर", "दिस् किलर इज नॉट सो कलम्", "कैच् ए बेबी", "थेल्मा" च निर्मिताः तथा लुईस्" बृहत्संख्यायां उत्कृष्टचलच्चित्रेषु केन्द्रीयप्रचारविभागस्य "पञ्चएकपरियोजना" पुरस्कारः, "हुआबियाओपुरस्कारः" च सन्ति अस्मिन् वर्षे चाङ्गचुन-चलच्चित्रमहोत्सवे ७ तमे चीन-चलच्चित्र-नव-बल-मञ्चस्य प्रथमस्य च चीन-चलच्चित्र-निर्मातृ-शिखर-सम्मेलनस्य आयोजनं भविष्यति, अपि च “गोल्डन-मृग-वेञ्चर्-राजधानी”-इकायाः स्थापनां करिष्यति, चाङ्गचुन्-चलच्चित्र-महोत्सवस्य योजनायाः मञ्चरूपेण पूर्णतया उपयोगं करिष्यति | दीर्घकालीनचलच्चित्रपरियोजनानां संख्या मुख्यतया चलचित्रपरियोजनासु निवेशं करोति, नियन्त्रयति च, तस्मात् पटकथानां समूहं आरक्षितुं, निर्माणानां समूहं आरभ्य, समूहानां समूहं विपण्यां स्थापयितुं च सद्गुणयुक्तां चक्रक्षमतां निर्माति
चीन जिलिन नेट जिके एप्प
संवाददाता यिन वेई
फोटोग्राफी ली जू
प्रारम्भिक समीक्षा : वांग वेइगुआंग
समीक्षा : Qu Ao
अन्तिम न्यायाधीशः चेन यूक्सिन्
नवीनतमवार्तासूचनाः संग्रह्य व्यवस्थित्य सर्वेषां कृते निःशुल्कं पश्यन्तु।