समाचारं

बीजिंगनगरस्य सर्वे सामुदायिकचिकित्सालयाः नियुक्तिसन्दर्भसेवाः प्रदातुं शक्नुवन्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रोगिणः प्रथमं प्राथमिकचिकित्सास्वास्थ्यसंस्थासु चिकित्सां प्राप्तुं प्रोत्साहयितुं बीजिंगनगरस्य सर्वेषु सामुदायिकस्वास्थ्यसेवाकेन्द्रेषु (स्थानकेषु) नगरस्वास्थ्यकेन्द्रेषु च अधुना नियुक्तिसन्दर्भसेवाः उद्घाटिताः सन्ति। नगरस्वास्थ्यआयोगः रोगिणः स्मारयति यत् रेफरलार्थं प्रथमं नियुक्तिं कर्तुं पूर्वं तेषां 114 पञ्जीकरणमञ्चे, एकीकृते बीजिंगनियुक्तिपञ्जीकरणमञ्चे पञ्जीकरणं करणीयम्।

नगरस्वास्थ्यआयोगेन 22 नगरपालिकाचिकित्सालयेषु अन्यस्थानात् बीजिंगनगरं आगच्छन्तानाम् रोगिणां तथा नियमितसङ्ख्यानिर्गमनचक्रात् सप्ताहद्वयपूर्वं अनुपातेन क्लिनिकनियुक्तिस्थानांतरणयुक्तानां रोगिणां कृते संख्यास्रोताः आरक्षिताः करणीयाः, ततः सर्वे उपलब्धाः बहिःरोगीनियुक्तिसङ्ख्यास्रोताः तृणमूलस्तरस्य नियुक्तिसन्दर्भमञ्चः क्षेत्रीयचिकित्साकेन्द्रेषु सामुदायिकस्वास्थ्यसेवासंस्थासु च प्रारब्धः भवति, येषु ५०% तः न्यूनाः विशेषज्ञाः न सन्ति। 60 वर्षाधिकानां वरिष्ठानां ये परिवारवैद्यैः सह अनुबन्धं कुर्वन्ति तेषां तृणमूलस्तरात् रेफरलस्य अनन्तरं प्रमुखेषु अस्पतालेषु बहिःरोगीचिकित्सासेवानां कृते 1 युआन् अधिकं प्रतिपूर्तिः भविष्यति।

नियुक्तिरेफरलसेवा पदानुक्रमितनिदानस्य चिकित्सायाश्च सिद्धान्तस्य पालनम् करोति, बहुधा भवन्ति रोगाः, सुनिदानं कृतं दीर्घकालीनरोगाः, तथा च स्वस्थतां गच्छन्तीनां रोगिणां निदानं प्राथमिकचिकित्सास्वास्थ्यसंस्थासु च भवति सेवाः ।

ज्ञातं यत् वर्तमानकाले अस्मिन् नगरे सर्वे सामुदायिकस्वास्थ्यसेवाकेन्द्राणि (स्टेशनानि) नगरस्वास्थ्यकेन्द्राणि च आवश्यकतावशात् रोगिणां कृते नियुक्तिसन्दर्भसेवाः प्रदातुं शक्नुवन्ति यत्र ते निवसन्ति तत्र सामुदायिकस्वास्थ्यसेवाकेन्द्राणि (स्टेशनाः) अथवा नगरस्वास्थ्यकेन्द्राणि विस्तरेण कृते . नियुक्ति-रेफरल-सफलतायाः अनन्तरं रोगीनां मोबाईल-फोने सङ्ख्यां ग्रहीतुं चिकित्सालयः, विभागः, समयः, स्थानं च इत्यादीनि प्रासंगिकानि सूचना-प्रोम्प्ट्-आदयः प्राप्स्यति, सः च रेफरल्-चिकित्सालयं गत्वा सङ्ख्यां गृहीत्वा शुल्कं दातुं शक्नोति उपचारकालस्य अनुसारं, रोगी च वास्तविकनामव्यवस्थायाः अन्तर्गतं चिकित्सितः भविष्यति।

यदि ते समये वैद्यं द्रष्टुं असमर्थाः सन्ति तर्हि नागरिकाः नियुक्तिं निर्दिष्टवन्तः चिकित्साकर्मचारिणः, "बीजिंग ११४ नियुक्तिपञ्जीकरणं" WeChat आधिकारिकखातं इत्यादीनां माध्यमेन रद्दं कुर्वन्ति। यदि भवान् एकवर्षस्य अन्तः कुलम् ३ वारं विना कारणं नियुक्तिं त्यजति तर्हि भवतां नियुक्तिपञ्जीकरणयोग्यता ३ मासान् यावत् रद्दं भविष्यति।

पाठ/बीजिंग युवा दैनिक संवाददाता जियांग रुओजिंग

सम्पादक/गाओ यान

प्रतिवेदन/प्रतिक्रिया