समाचारं

अस्थिरोगविज्ञानस्य शल्यक्रियायां सहायतां कुर्वन्तु! हुनान् महाविद्यालयस्य छात्रनवाचारप्रतियोगितायां डिजिटलचित्रकला अस्थिप्लेटदलेन स्वर्णपदकं प्राप्तम्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशा सायं समाचारः चाङ्गशा, अगस्त १४ (संवाददाता लियू किझी) अगस्त ४ दिनाङ्के हुनान प्रथमसामान्यविश्वविद्यालये हुनानप्रान्तीयमहाविद्यालयस्य छात्रनवाचारप्रतियोगिता सफलतया आयोजिता। एषा स्पर्धा हुनानप्रान्तीयसमितेः संयुक्तमोर्चाकार्यविभागेन, हुनानप्रान्तीयशिक्षाविभागेन अन्यविभागैः च संयुक्तरूपेण प्रायोजितवती, तथा च प्रान्तस्य १४९ विद्यालयेभ्यः ४७९,००० परियोजनाः, १७.८ लक्षाधिकाः जनाः च सक्रियरूपेण भागं ग्रहीतुं आकर्षितवन्तः पारम्परिक चीनीचिकित्साविश्वविद्यालयेन प्रचारितायाः परियोजनायाः "डिजिटल पेंट्ड् बोन प्लेट् - ओपनिंग अप ए न्यू एरा ऑफ आर्थोपेडिक सर्जरी बेस्ड ऑन डिजिटल ट्विन टेक्नोलॉजी" इत्यनेन स्वर्णपदकं प्राप्तम्
परियोजनायाः नेता हे जिन्वेन् इत्यस्य मते तेषां दलं अस्थिरोगशल्यक्रियासु असंख्यानि शल्यक्रियासाधनं, जटिलशल्यक्रिया च इत्यादीनां समस्यानां प्रतिक्रियारूपेण व्यक्तिगतं सटीकं च चिकित्सासहायकसाधनं विकसितुं प्रतिबद्धम् अस्ति सः व्याख्यातवान् यत् – “शल्यक्रियायाः सफलतायाः दरं, रोगीनां पुनर्प्राप्तेः गतिं च सुधारयितुम् प्रत्येकस्य रोगी कृते शल्यचिकित्सामार्गदर्शिकानां अनुकूलनार्थं 3D मुद्रणप्रौद्योगिक्याः उपयोगं कर्तुं वयं योजनां कुर्मः।”.
सः जिन्वेन् इत्यनेन प्रकटितं यत् तस्य प्रेरणा चिकित्सासाधनप्रदर्शने उपस्थितिः अभवत्, यत्र सः अवगच्छत् यत् वर्तमानचिकित्सासहायकसाधनं रोगिणां व्यक्तिगतआवश्यकतानां पूर्तिं न कर्तुं शक्नोति। अतः सः हुनान् पारम्परिकचीनीचिकित्साविश्वविद्यालये चिकित्सासूचनाइञ्जिनीयरिङ्ग, पारम्परिकचीनीचिकित्सा आर्थोपेडिक्स, नैदानिकचिकित्सा च इति विषयेषु मुख्यशिक्षकछात्रैः सह मिलित्वा "डिजिटल बोनप्लेट्" इति दलं निर्मितवान् दलस्य अदम्यप्रयत्नेन तेषां कोर-एल्गोरिदम्-श्रृङ्खला विकसिता, सफलतया च 3D-मुद्रित-व्यक्तिगत-चिकित्सा-सहायक-उपकरणानाम् अनेकानाम् डिजाइनं, निर्माणं च कृतम्
तेषां प्रशिक्षकस्य, पारम्परिकचीनीचिकित्सायाः हुनानविश्वविद्यालयस्य सहायकप्रोफेसरस्य लियू वेइ इत्यस्य नेतृत्वे "डिजिटल पेंट्ड् बोन प्लेट्" इति दलं क्षेत्रनिरीक्षणार्थं अध्ययनार्थं च बहुवारं चाङ्गशा 3D मुद्रणप्रौद्योगिकी मेडिकल एप्लिकेशन रिसर्च इन्स्टिट्यूट् इत्यादिषु स्थानेषु गतः, मार्गदर्शनं च प्राप्तवान् of Lei Qing, एक सुप्रसिद्ध घरेलु डिजिटल आर्थोपेडिक विशेषज्ञ व्यावसायिक मार्गदर्शन तथा प्रोफेसर तथा उपमुख्य चिकित्सक कै लिहोङ्ग।
एसोसिएट् प्रोफेसरः लियू वेइ इत्यस्य भविष्यवाणी अस्ति यत् एषा नूतना प्रौद्योगिक्याः शल्यक्रियायाः सफलतायाः दरं महत्त्वपूर्णतया सुधारयिष्यति, रोगिणां कृते शल्यक्रियापश्चात् जटिलताः न्यूनीकरिष्यन्ति, पुनर्प्राप्तेः अवधिं च लघु करिष्यति।
प्रतिवेदन/प्रतिक्रिया