समाचारं

स्थायी प्रतिबन्धित ! डौयिन् नवीनतमं घोषणां प्रकाशयति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सक्रियरूपेण अलमारयः अवैधसामग्रीम् अपसारयन्तु
तथा अवैधं अवैधं च सामग्रीं प्रकाशयन्ति ये खाताः दण्डयन्ति।
प्रतिबन्धं गृहाण, कार्याणि प्रतिबन्धयन्तु, २.
प्रतिबन्ध इत्यादयः दण्डपरिहाराः
……
सद्यः
डौयिन् आधिकारिकतया नवीनतमं शासनघोषणां प्रकाशयति
२०२४ तमस्य वर्षस्य जूनमासात् आरभ्य अस्मिन् मञ्चे ५०,००० तः अधिकाः विडियो सामग्रीः स्वच्छाः कृताः, प्रतिदिनं औसतेन ३० लक्षं अवैधटिप्पण्याः निबद्धाः, ४३ लक्षाधिकानां खातानां दण्डः च दत्तः अवैध-आपराधिक-कर्मणां शङ्कितानां कृते सम्बन्धितविभागेभ्यः सुरागः प्रदत्तः भविष्यति।
पञ्चप्रकारस्य साइबरस्पेस् क्रियाकलापाः ये निकटभविष्यत्काले लक्षिताः भविष्यन्ति : १.
1. वास्तविकनामस्य अथवा अवास्तविकनामस्य दूरभाषकार्डस्य विक्रयणं
दूरभाषपत्रविक्रयणं अपि नौसेनाद्वारा भवति ।
नियमानाम् उल्लङ्घनानां विशिष्टेषु अन्यतमम्
केचन अवैध उत्पादाः मञ्चे सन्ति
खातानां माध्यमेन "प्रचारं" कुर्वन्तु
उपनाम "Real-name Already" अथवा "Real-Name Free" इति शब्दाः सन्ति ।
बहुविधं मोबाईलफोनकार्डं प्रकाशयन्तु प्रदर्शयन्तु च, .
वास्तविकनामपत्रस्य आवश्यकता नास्ति इति सूचयति
अन्यसूचनायाः विडियो वा प्रतिलिपिं वा उपयोक्तुं सज्जाः
लक्षितप्रयोक्तृभ्यः सम्पर्कं कर्तुं मार्गदर्शनं च आकर्षयन्तु
व्यापारार्थं अन्येषु मञ्चेषु गच्छन्तु
महत्त्वपूर्णं स्मरणम् : १.
कृपया एतादृशानि दूरभाषपत्राणि न क्रीणीत ये “भवतः वास्तविकनाम्ना नास्ति” अथवा “अन्यैः वास्तविकनामकरणं कृतवन्तः” । वास्तविकनामविहीनानि दूरभाषपत्राणि अपराधिभिः क्रियन्ते, तेषां उपयोगेन विविधानि अवैध-आपराधिक-क्रियाकलापाः, यथा दूरसञ्चार-धोखाधड़ी, ऑनलाइन-द्यूत-क्रीडा, अश्लील-सूचना-प्रसारः इत्यादयः सन्ति यदि वास्तविक-नाम-युक्तानि दूरभाष-कार्ड्-विक्रयणं भवति तर्हि वास्तविकस्य व्यक्तिगत-सूचना -नाम पञ्जीकरणकर्तारः लीक् भविष्यन्ति ।
एतादृशी सूचना प्रकाशयितुं वास्तविकनामस्य अथवा अवास्तविकनामस्य फोनकार्डस्य विक्रयणस्य व्यवहारस्य प्रतिक्रियारूपेण डौयिन् सुरक्षामञ्चः तत्क्षणमेव प्रासंगिकलेखानां प्रतिबन्धं करिष्यति तथा च संदिग्धानां अवैधक्रियाकलापानाम् विषये सुरागं प्रासंगिकविभागेभ्यः स्थानान्तरयिष्यति।
2. विभिन्नमञ्चलेखानां विक्रयः
कृष्णवर्णीयाः उत्पादाः Douyin मञ्चे सूचनां प्रकाशयन्ति
विभिन्नानि ऑनलाइन खातानि पुनः प्रयोक्तुं वा विक्रयणं वा कुर्वन्तु
सम्भाव्य उपयोक्ता तस्य सम्पर्कं कृत्वा
व्यवहारं पूर्णं कर्तुं अन्यमञ्चेषु निर्देशितं भविष्यति।
एतानि लेखाविक्रयणकर्माणि
न केवलं उपयोक्तृणां व्यक्तिगतगोपनीयतां सूचनासुरक्षां च उल्लङ्घयति,
प्रत्येकस्य जालस्थलस्य पारिस्थितिकीं क्रमं च प्रभावितं कुर्वन्तु
अनेकानि अवैध-अपराध-कार्याणि अपि जनयितुं शक्नुवन्ति
3. "कोड रिसीविंग खाता" प्रदातव्यम्।
कोडग्राहकलेखः निर्दिशति
बैचरूपेण सत्यापनसङ्केतान् प्राप्तुं प्रयुक्तानां सेवानां उल्लङ्घनम्
केचन अवैधाः अपराधिनः वा तत्त्वानि
वास्तविकनामपञ्जीकरणं परिहरितुं
अथवा अवैधकार्यं कर्तुं कतिपयान् मञ्चप्रतिबन्धान् बाईपासं कुर्वन्तु
प्राप्तुं अन्यस्य मोबाईलसङ्ख्यायाः उपयोगः आवश्यकः
पञ्जीकरणस्य, प्रवेशस्य वा अन्यपरिदृश्यानां कृते आवश्यकाः सत्यापनसङ्केताः
नेवी कृष्णवर्णीयाः उत्पादाः विशेषतया प्रदत्ताः सन्ति
सत्यापनसङ्केतानां प्राप्त्यर्थं सेवा
ते मञ्चे "विज्ञापनं" प्रकाशयन्ति
भवन्तः विविधानि सत्यापनसङ्केतानि प्राप्तुं शक्नुवन्ति इति सूचयितुं पाठस्य चित्रस्य वा उपयोगं कुर्वन्तु
व्यवहारं कर्तुं लक्ष्यप्रयोक्तृणां मार्गदर्शनं कुर्वन्तु
डौयिन् सुरक्षायाः कथनमस्ति यत् एतादृशः व्यवहारः मञ्चनियमानां प्रासंगिककायदानानां च गम्भीररूपेण उल्लङ्घनं करोति एकदा तस्य आविष्कारः जातः चेत् तस्य घोरदण्डः दत्तः भविष्यति, सुरागः च प्रासंगिकविभागेभ्यः समर्पितः भविष्यति।
4. मञ्चानुमतीनां अवैधसक्रियीकरणम्
"सजीवप्रसारणसाथीअनुमतिसक्रियीकरणम्"।
"XX अनुमतिः सक्षमाः"...
अनेकेषु मञ्चेषु तेषां केषुचित् कार्येषु सीमाप्रतिबन्धाः सन्ति
यथा - भवता निश्चितसङ्ख्यायां प्रशंसकानां प्राप्तिः आवश्यकी
अथवा भवता निश्चितं परिमाणं सञ्चितव्यम्
अनुभव अंक, क्रेडिट स्कोर आदि।
अन्तर्जाल-ट्रोल्-जनाः सूचनां प्रकाशयितुं मञ्चस्य उपयोगं कुर्वन्ति
भवतः दहलीजः न भवितुम् अर्हति इति वदतु
उपयोक्तृभ्यः विविधाः “अनुमतिः” प्रदातुं शक्नुवन्ति
एतेषां नाविकानां व्यवहारः
न केवलं तस्य गम्भीरः प्रभावः अभवत्
प्रासंगिकमञ्चानां नियमाः सामुदायिकवातावरणं च
अपराधिभ्यः अपराधं कर्तुं जालसाधनं अपि प्रदाति ।
एतादृशानां ट्रोल् खातानां उपरि मञ्चः निरन्तरं दमनं कुर्वन् अस्ति
खातानाम, प्रतिलेखन, विडियो पाठः इत्यादिभ्यः।
परिचयं सुदृढं कर्तुं बहुकोणात् नमूनादत्तांशकोशं स्थापयन्तु
एकवारं सत्यापितं जातं चेत् भवतः स्थायिरूपेण प्रतिबन्धः भविष्यति।
5. उपयोक्तृभ्यः सशुल्कशापसेवाः प्रदातव्याः
नौसेनासैनिकाः विभिन्नेषु उष्णकार्यक्रमेषु संलग्नाः सन्ति
अन्येषां नेटिजनानाम् टिप्पणीविभागः वा
समानसामग्रीयुक्तं बहु प्रतिलिपिं प्रकाशयन्तु
"परपक्षतः परस्य उल्लङ्घनं, ताडनं च" इत्यादीनि सेवानि प्रदातुं शक्नोति इति दर्शयतु।
लक्षितदर्शकानां ध्यानं निजीसन्देशं च आकर्षयन्तु
ततः च व्यवहाराणां कृते अन्यमञ्चानां मार्गदर्शनं कुर्वन्तु
व्यवहारस्य अनन्तरं
ट्रोल्-जनाः प्रतिज्ञानुसारं अन्येषां दुरुपयोगं ऑनलाइन-रूपेण कुर्वन्ति
तथा अपमानानाम् अभिलेखनं, विडियो वा स्क्रीनशॉट् वा
सेवाक्रयणकर्तृभ्यः प्रदत्तम्
एतादृशः व्यवहारः न केवलं अन्तर्जाल-ट्रोल्-जनानाम् कृष्णवर्णीयः उत्पादः अस्ति, अपितु...
अन्येभ्यः अपि हिंसकरूपेण अन्तर्जालद्वारा उत्पीडनं कुर्वन्ति
कानूनविनियमानाम् उल्लङ्घनस्य विस्तारं अफलाइनदृश्यादिपर्यन्तं कुर्वन्तु।
एतस्याः सेवायाः विक्रयणं विहाय
नौसेनायाः अन्धकारपक्षः अपि "कोल्ड एजेण्ट्"-इत्येतत् ऑनलाइन-रूपेण नियुक्तं करोति ।
मदद्वारा भुक्तं गृहे एव अंशकालिकं कार्यं कुर्वन्तु
सुरक्षितं जोखिममुक्तं च नारा
ये जनान् आयस्य तत्कालीन आवश्यकतां अनुभवन्ति तेषां ट्रोलिंग् क्रियाकलापं कर्तुं आकर्षयन्तु
Douyin सुरक्षा केन्द्र स्मरण
व्यक्तिगतसूचनाभिः अथवा वास्तविकनामप्रमाणीकरणेन सह सम्बद्धानां खातानां सेवानां च बैच-पुनःप्रयोगः विक्रयणं च सर्वाणि अवैधक्रियाकलापाः सन्ति स्वस्य खातानां विक्रयणं च सूचना-रिसावः, अवैध-अपराधानां "अनुकरणं" इत्यादीनां जोखिमानां सामनां करोति on the platform यदि भवान् एतादृशं व्यवहारं सम्मुखीभवति तर्हि भवान् प्रत्यक्षतया तस्य सूचनां दातुं शक्नोति अथवा रिपोर्टिंग् ईमेल [email protected] इत्यत्र विवरणं प्रेषयितुं शक्नोति, तथा च मञ्चः यथाशीघ्रं तस्य सत्यापनं कृत्वा तस्य निवारणं करिष्यति।
स्थानान्तरण स्मरणम्
Qinglang Network इत्यस्य निर्माणार्थं हस्तं सम्मिलितं कुर्वन्तु
Douyin सुरक्षा केन्द्रात् पुनर्मुद्रितम् |
साभारः यांताई जनसुरक्षा ब्यूरो
प्रतिवेदन/प्रतिक्रिया