Huawei Digital Energy 2024 चीन डाटा सेण्टर मार्केट वार्षिकसम्मेलने भवन्तं मिलति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य चीन-आँकडा-केन्द्र-बाजार-वार्षिक-सम्मेलनं बीजिंग-नगरस्य न्यू-सेन्चुरी-निक्को-होटेल्-मध्ये अगस्त-मासस्य २१ दिनाङ्कात् २२ दिनाङ्कपर्यन्तं "कम्प्यूटिंग्-इन्फ्रास्ट्रक्चर-विषये ध्यानं दत्तम्" इति विषयेण आयोजितं भविष्यति प्रौद्योगिकीपरिवर्तनस्य तरङ्गः अत्याधुनिकप्रौद्योगिकीनां तथा क्षेत्रे नवीनप्रयोगानाम्। इदं "प्रदर्शनप्रदर्शन + अत्याधुनिकमञ्च + प्रौद्योगिकी तथा व्यापारविनिमय" इति रूपं स्वीकुर्वति, येन भवान् नवीनतमदत्तांशकेन्द्रप्रौद्योगिकीप्रवृत्तिः पूर्णतया अवगन्तुं, आँकडाकेन्द्रोद्योगस्य द्रुतविकासं अनुभवितुं, समानविचारधारिभिः भागिनान् च मिलितुं शक्नोति
डिजिटल ऊर्जा उत्पादानाम् समाधानानाञ्च विश्वस्य प्रमुखप्रदाता इति नाम्ना हुवावे डिजिटल ऊर्जा अस्मिन् डाटा सेण्टर उद्योगस्य आयोजने भागं ग्रहीतुं आमन्त्रिता आसीत् वार्षिकसभायां "कार्बन रोड् चीन ज्ञानं उपयोगश्च - हुवावे डाटा सेन्टर ऊर्जा मञ्चः" अन्तर्भवति स्म, यत्र उद्योगविशेषज्ञाः तथा... भागीदाराः आँकडाकेन्द्रस्य हरितस्य स्थायिविकासस्य च प्रवर्धने Huawei इत्यस्य अभ्यासान् अनुभवं च साझां कुर्वन्ति । तदतिरिक्तं डाटा सेण्टर ऊर्जाप्रबन्धनक्षेत्रे Huawei इत्यस्य नवीनतमाः उपलब्धयः बूथ A32 इत्यत्र प्रदर्शिताः भविष्यन्ति।
चीन-आँकडा-केन्द्र-बाजार-वार्षिक-सम्मेलनं आँकडा-केन्द्र-क्षेत्रे एकः भारी-भार-व्यावसायिक-कार्यक्रमः अस्ति, प्रतिवर्षं वार्षिक-सम्मेलनं उद्योगस्य विकास-प्रवृत्तेः निकटतया अनुसरणं करोति, सम्मेलन-सामग्रीणां च निरन्तरं नवीनतां करोति, अनुकूलनं च करोति . यथा आँकडा-केन्द्र-निर्माणं, अनुसन्धानं, उत्पादनं, स्थानीय-सरकाराः च प्रतिभागिभ्यः विचार-आदान-प्रदानार्थं सहकारी-सम्बन्धानां स्थापनार्थं च एकं मञ्चं प्रदातुं, यत् सक्रियरूपेण हरित-निम्न-कार्बन-कम्प्यूटिंग-अन्तर्निर्मित-संरचनानां तीव्र-विकासं प्रवर्धयति
आधुनिकसूचनासमाजस्य मूलरूपेण दत्तांशकेन्द्राणि विशालदत्तांशसंसाधनस्य, संग्रहणस्य च कार्यं वहन्ति । अङ्कीय-अर्थव्यवस्थायाः तीव्र-विकासेन सह आँकडा-केन्द्राणां निर्माणं, संचालनं च नूतनानां आव्हानानां, माङ्गल्याः च सम्मुखीभवति । पारम्परिकदत्तांशकेन्द्रस्य अनेकचुनौत्यैः सह निबद्धुं, यथा दीर्घनिर्माणकालः, उच्च ऊर्जा-उपभोगः, कठिनसञ्चालनम्, अनुरक्षणं च, न्यूनविश्वसनीयता च, हुवावे डिजिटलप्रौद्योगिकीम्, शक्ति-इलेक्ट्रॉनिक्स-प्रौद्योगिकीञ्च एकीकृत्य भविष्य-उन्मुखं हरितं, न्यूनतमं, बुद्धिमान्, सुरक्षितं च दत्तांशकेन्द्रं यत् अनुमन्यते The digital world operates resolutely. अस्य अबाधितविद्युत्प्रदायस्य UPS श्रृङ्खला उत्तमविश्वसनीयतायाः दक्षतायाश्च सह बुद्धिमान् विद्युत्प्रदायसमाधानं निर्माति, येन उच्चघनत्वस्य उच्चदक्षतायाः च विद्युत्प्रदायस्य नूतनस्तरः भवति न केवलं कार्यप्रदर्शने सुधारः कृतः, अपितु हरितपर्यावरणसंरक्षणस्य, स्थायिविकासस्य च विषये अपि ध्यानं दत्तम् अस्ति ।
अस्याः वार्षिकसभायाः माध्यमेन हुवावे डिजिटल ऊर्जा उद्योगस्य नेताभिः सह विभिन्नरूपेण यथा प्रदर्शनी, व्यावसायिकमञ्चः, तकनीकीगोष्ठी च इत्यादिषु आँकडाकेन्द्राणां भविष्यस्य प्रवृत्तीनां विषये चर्चां करिष्यति, उद्योगस्य विकासं च संयुक्तरूपेण प्रवर्धयिष्यति।
कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां विकासं प्रवर्धयति इति महत्त्वपूर्णं इञ्जिनरूपेण आँकडाकेन्द्रानां विपण्यसंभावना, विकासक्षमता च बहु ध्यानं आकर्षितवती अस्ति दत्तांशकेन्द्र-उद्योगस्य हरितरूपेण स्थायिरूपेण च विकासः कथं करणीयः इति अपि समाधानार्थं तात्कालिकसमस्या अभवत् ।
अगस्त 21 तः 22 पर्यन्तं Huawei Digital Energy भवन्तं 2024 China Data Center Market वार्षिकसम्मेलने भागं ग्रहीतुं आमन्त्रयति, तथा च मार्गदर्शनार्थं Huawei Booth A32 इत्यत्र गन्तुं सर्वेषां स्वागतं करोति! मम विश्वासः अस्ति यत् उद्योगविशेषज्ञाः, व्यापारनेतारः, नवीनकाराः च एकत्र आनयन्ति, अयं उद्योगस्य आयोजनः, आँकडा-केन्द्र-उद्योगस्य स्थायि-विकासस्य प्रवर्धनार्थं अधिकानि नवीन-प्रेरणानि विचाराणि च आनयिष्यति!