समाचारं

हरितविद्युत् उत्पादनस्य नूतनं सफलता! विश्वस्य प्रथमं अपतटीय-उच्चतापमानं धूमकेतु-वायु-अपशिष्टं ताप-विद्युत्-उत्पादन-यन्त्रं वितरितम् अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (१३ तमे) CNOOC इत्यस्मात् संवाददातारः ज्ञातवन्तः यत् विश्वस्य प्रथमं ५-मेगावाट् अपतटीय-उच्च-तापमानस्य धूमकेतु-गैस-अपशिष्ट-ताप-विद्युत्-उत्पादन-यन्त्रं तियान्जिन्-नगरे सम्पन्नं कृत्वा वितरितम्, यत् अपतटीय-तैल-गैस-तः धूम-गैस-अपशिष्ट-तापस्य उपयोगे प्रमुखं सफलतां चिह्नितवान् क्षेत्रविद्युत्केन्द्रेषु तथा "डबलकार्बन" लक्ष्यं पूरयितुं अपतटीयतैलस्य गैसक्षेत्रस्य च हरितस्य न्यूनकार्बनस्य च विकासस्य महत्त्वं वर्तते।

विद्युत्-स्थानकं अपतटीय-मञ्चस्य "हृदयम्" अस्ति अपतटीयतैलस्य गैसस्य च विकासे कार्बन उत्सर्जनस्य मुख्यस्रोतानां विषये । एतत् अपशिष्टतापविद्युत्जननयन्त्रं विद्युत्स्थानकस्य संचालनेन उत्पद्यमानस्य उच्चतापमानस्य धूमकेतुवायुस्य अपशिष्टतापस्य उपयोगं तापस्रोतरूपेण विद्युत् उत्पादनार्थं करोति, अपशिष्टतापशक्तिं प्रत्यक्षतया स्वच्छविद्युत् ऊर्जायां परिवर्तयति कर्मचारिभिः पत्रकारैः उक्तं यत् पारम्परिक-धूम-गैस-दहन-उत्सर्जनस्य तुलने उच्च-तापमान-धूम-गैस-अपशिष्ट-ताप-विद्युत्-उत्पादन-यन्त्रैः सुसज्जितानां विद्युत्-स्थानकानां अपशिष्ट-ताप-उपयोग-क्षमता ६०% तः ७०% पर्यन्तं वर्धते |.

देशे विदेशे च उच्चतापमानस्य अपशिष्टतापस्य अपतटीयप्रयोगे सफलं पूर्वानुमानं नास्ति इति अवगम्यते । अस्य एककस्य वितरणेन अपतटीयतैल-गैस-विकासे महत्त्वपूर्णं प्रौद्योगिकी-अन्तरं पूरयति । २० वर्षाणां उपयोगानन्तरं प्रायः ३० कोटिघनमीटर् प्राकृतिकवायुस्य रक्षणं कर्तुं शक्नोति, कार्बनडाय-आक्साइड्-उत्सर्जनं च प्रायः ८,००,००० टनपर्यन्तं न्यूनीकर्तुं शक्नोति इति अनुमानं भवति इदं ७५ लक्षं वृक्षरोपणस्य बराबरम् अस्ति, येन अपतटीयतैल-गैस-क्षेत्राणां कार्बन-उत्सर्जनस्य न्यूनीकरणस्य कार्बन-तटस्थतायाः च लक्ष्यस्य दृढं समर्थनं प्राप्यते

(सीसीटीवी संवाददाता झू जियांग झांग्वेई)

(स्रोतः : CCTV News Client)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया