2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तान ज़ुगुआङ्ग इत्यनेन वेइचाई पावर कम्पनी लिमिटेड् (अतः "वेइचाई पावर" इति उच्यते) इत्यस्य अध्यक्ष/कानूनीप्रतिनिधित्वेन स्वस्य पदात् इस्तीफा दत्तः ।
अगस्तमासस्य १२ दिनाङ्के वेइचाई पावर इत्यनेन घोषितं यत् कम्पनीयाः संचालकमण्डलाय तान ज़ुगुआङ्गमहोदयेन प्रदत्तं लिखितं त्यागपत्रप्रतिवेदनं प्राप्तम् ।श्री तान ज़ुगुआङ्ग इत्यनेन आयुः कारणात् कम्पनीयाः अध्यक्ष/कानूनीप्रतिनिधिः, निदेशकः, रणनीतिकविकासः निवेशसमित्याः अध्यक्षः च इस्तीफां दातुं आवेदनं कृतम्।, तथा च पुष्टिं कृतवान् यत् कम्पनीयाः संचालकमण्डलेन च सह मतभेदाः नास्ति, न च उपर्युक्तपदानां त्यागपत्रसम्बद्धाः विषयाः कम्पनीयाः भागधारकाणां समीपं आनेतुं आवश्यकाः सन्ति। उपर्युक्तपदेभ्यः त्यागपत्रं दत्त्वा सः कम्पनीयां कार्यं न करिष्यति ।
तदतिरिक्तं अगस्तमासस्य १२ दिनाङ्के २०२४ तमे वर्षे कम्पनीयाः षष्ठः अन्तरिमनिदेशकमण्डलेन "कम्पनीयाः अध्यक्षपरिवर्तनस्य समीक्षायाः अनुमोदनस्य च प्रस्तावस्य" समीक्षां कृत्वा अनुमोदनं कृतम् उपर्युक्तपदेभ्यः तान ज़ुगुआङ्गमहोदयस्य त्यागपत्रं दृष्ट्वा निदेशकः मा चांघाईमहोदयः कम्पनीयाः सप्तमस्य निदेशकमण्डलस्य अध्यक्षत्वेन, सामरिकविकासनिवेशसमितेः अध्यक्षत्वेन, कम्पनीयाः कानूनीप्रतिनिधित्वेन च निर्वाचितः कार्यकालः २०२४ तमे वर्षे कम्पनीयाः षष्ठस्य अन्तरिममण्डलसंकल्पस्य तिथ्याः आरभ्य कम्पनीयाः निदेशकमण्डलस्य सप्तमसत्रस्य समाप्तिदिनात् आरभ्य भविष्यति।
आधिकारिकजालस्थलसूचना प्रदर्शयति,वेइचाई शक्ति२००२ तमे वर्षे स्थापितं पूर्ववेइफाङ्ग-डीजल-इञ्जिन-कारखानेन मुख्यप्रायोजकरूपेण तथा च देशीय-विदेशीय-निवेशकैः सह संयुक्तरूपेण स्थापितं चीनस्य आन्तरिकदहन-इञ्जिन-उद्योगे प्रथमा कम्पनी अस्ति या हाङ्गकाङ्गस्य एच्-शेयर-बाजारे सूचीबद्धा अस्ति also the first company to achieve "H to A" द्वयोः स्थानयोः सूचीकृता कम्पनी । कम्पनी २०२३ तमे वर्षे २१३.९६ अरब युआन् परिचालन आयः प्राप्स्यति, मूलकम्पनीयाः कारणं ९.०१ अरब युआन् शुद्धलाभं च प्राप्स्यति । चीनदेशस्य शीर्ष १०० बहुराष्ट्रीयकम्पनीषु एषा कम्पनी २२ तमे स्थाने अस्ति, यस्य पारराष्ट्रीयसूचकाङ्कः ४८.५७% अस्ति ।
कम्पनीयाः मुख्यव्यापारे विद्युत्प्रणाली, वाणिज्यिकवाहनानि, कृषिसाधनं, स्मार्टरसदं इत्यादयः व्यापारक्षेत्राणि सन्ति । कम्पनी भारी-कर्तव्य-इञ्जिनस्य, भारी-कर्तव्य-संचरणस्य च विक्रये विश्वे प्रथमस्थानं प्राप्नोति, औद्योगिक-फोर्कलिफ्ट्-मध्ये विश्वे अग्रणी अस्ति, चीन-देशे कृषि-उपकरण-विक्रये प्रथम-स्थानं प्राप्नोति, भारी-कर्तव्य-ट्रक-क्षेत्रे च चीन-देशस्य अग्रणी अस्ति कम्पनीयाः स्वामित्वं आन्तरिकदहनइञ्जिनस्य विद्युत्प्रणालीनां च राष्ट्रियमुख्यप्रयोगशाला, राष्ट्रियईंधनकोशिकाप्रौद्योगिकीनवाचारकेन्द्रं, राष्ट्रियव्यापारिकवाहनविद्युत्प्रणालीविधानसभा अभियांत्रिकीप्रौद्योगिकीसंशोधनकेन्द्रं, राष्ट्रिय औद्योगिकनिर्माणकेन्द्रं, राष्ट्रीयआन्तरिकदहनइञ्जिनउत्पादगुणवत्तानिरीक्षणं च... परीक्षणकेन्द्रं, तथा राष्ट्रियदहनइञ्जिनउद्योगमापनपरीक्षणकेन्द्रम् , राष्ट्रियरूपेण मान्यताप्राप्ताः उद्यमप्रौद्योगिकीकेन्द्राणि इत्यादीनि राष्ट्रियनवाचारमञ्चानि।
स्रोतः - शेन्झेन् स्टॉक एक्सचेंजस्य जालपुटम्, 1999 ।Weichai पावर कं, लिमिटेड वेबसाइट