डिजिटल सशक्तिकरणं बीजिंग मोबाईल ग्रामीणपुनरुत्थानस्य "नवीनचित्रं" आकर्षितुं प्रयतते
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अङ्कीकरणस्य तरङ्गेन चालितं ग्रामीणपुनरुत्थानं अपूर्वविकासस्य अवसरानां सम्मुखीभवति। बीजिंग मोबाईल सक्रियरूपेण नेटवर्कशक्तिरूपेण, डिजिटलचीनरूपेण, स्मार्टसमाजस्य मुख्यशक्तिरूपेण च स्वभूमिकां निर्वहति, डिजिटलप्रौद्योगिकीविकासस्य अवसरं दृढतया गृह्णाति, ग्रामीणपुनरुत्थानविकासरणनीत्यां डिजिटलप्रौद्योगिकीम् पूर्णतया समाहितं करोति, ग्रामीणक्षेत्रे च नूतनं अध्यायं लिखति व्यावहारिकक्रियाभिः सह पुनर्जीवनम्।
5G निर्माणं त्वरितं कृत्वा ग्रामीणकृषेः नूतनविकासं प्राप्तुं
अङ्कीयकृषिस्य उन्नतिना पारम्परिकं थोकविपणनप्रतिरूपं कृषिजन्यपदार्थानां बृहत्परिमाणविक्रयणस्य माङ्गं पूरयितुं न शक्नोति कृषिउत्पादविक्रयणस्य ई-वाणिज्यरूपेण परिवर्तनं प्रवर्धयितुं ग्रामीणाधुनिकीकरणस्य महत्त्वपूर्णः भागः अभवत् बीजिंग मोबाईलः राष्ट्रियग्रामीणपुनरुत्थानरणनीत्याः सक्रियरूपेण प्रतिक्रियां ददाति, ग्रामीणक्षेत्रेषु ब्रॉडबैण्डजालस्य 5Gजालस्य च निर्माणं निरन्तरं वर्धयति, तथा च डिजिटलग्रामनिर्माणस्य व्यापकसमर्थनार्थं सूचनाप्रौद्योगिक्याः उपयोगं करोति
ग्रामीणोद्योगानाम् समृद्धिः ग्राम्यपुनरुत्थानस्य कुञ्जी अस्ति । बीजिंग-नगरस्य शुन्यी-मण्डलस्य लॉन्ग्वान्टुन्-नगरस्य शान्ली-नगरस्य सिन्झुआङ्ग-ग्रामस्य चेरी-उपत्यका बीजिंग-मोबाइलस्य ५जी-जालस्य कवरेजस्य कारणात् अन्तिमेषु वर्षेषु पुनः सजीवतां प्राप्तवती अस्ति
पूर्वं कृषकाः मुख्यतया आयं प्राप्तुं पारम्परिकं चेरी-उत्कर्षणं, विक्रयणं च अवलम्बन्ते स्म, मार्गाः च सीमिताः आसन् । परन्तु प्रौद्योगिक्याः विकासेन सह लाइव स्ट्रीमिंग् नूतनं विक्रयप्रतिरूपं जातम् । कृषकः झाङ्ग मन्किन् भावेन अवदत् यत् - "लाइव स्ट्रीमिंग् इत्यनेन न केवलं ऑनलाइन विक्रयणं प्राप्तुं शक्यते, येन चेरी मार्केट् अधिकं व्यापकं भवति; क्षेत्रेषु पिकिंग्, चयनं, पैकेजिंग्, शिपिङ्गं च इति सम्पूर्णं प्रक्रियां सर्वेभ्यः दर्शयितुं अपि अधिकं सुविधाजनकम् अस्ति। सर्वे क्रेतुं शक्नुवन्ति More peace of mind.”
समाचारानुसारम् अस्मिन् वर्षे शुन्यी इत्यस्य चेरी गुआङ्ग्क्सी, गुआङ्गडोङ्ग, शङ्घाई, जियाङ्गसु इत्यादिषु स्थानेषु निर्यातिता अस्ति, बीजिंग मोबाईल् इत्यस्य ५जी इत्यनेन सशक्तं कृत्वा स्मार्ट कृषिसहायतायां नूतना स्थितिः उद्घाटिता अस्ति।
अङ्कीयसुविधासु सुधारं कृत्वा ग्रामीणपुनरुत्थानस्य ठोसमूलं स्थापयन्तु।
"यदि गृहं निर्मातुम् इच्छसि तर्हि प्रथमं तस्य आधारस्य चिकित्सा कर्तव्या।" अङ्कीयग्राम्यक्षेत्रस्य निर्माणस्य त्वरिततायै अङ्कीयसंरचनानां निर्माणे सुधारः महत्त्वपूर्णा पूर्वापेक्षा अस्ति । बीजिंग मोबाईल् नगरीयग्रामेषु संकेतकवरेजस्य अनुकूलनं कर्तुं ग्रामीणविकासाय ठोससञ्चारस्य आधारं स्थापयितुं च प्रतिबद्धः अस्ति।
शुन्यी-नगरे बीजिंग-मोबाइल-संस्था न केवलं उत्तमानाम् चयनं कृत्वा उत्तमानाम् मेलनं कृत्वा व्यावसायिकदलस्य निर्माणं कृतवान्, अपितु नगरीयग्रामेषु निवेशं निर्माणं च वर्धितवान् २०२३ तमे वर्षात् आरभ्य बीजिंग मोबाईल् इत्यनेन शुन्यी-नगरस्य २३ नगरीयग्रामेषु क्रमशः ५८ अतिरिक्तानि ५जी आधारस्थानकानि उद्घाटितानि ।
अङ्कीयग्रामीणनिर्माणं न केवलं ग्रामीणपुनरुत्थानस्य सामरिकदिशा अस्ति, अपितु डिजिटलचीननिर्माणस्य महत्त्वपूर्णः भागः अपि अस्ति । भविष्ये बीजिंग-मोबाइल-संस्था ग्रामीणपुनरुत्थानस्य मार्गे अग्रे गमिष्यति, स्वस्य लाभानाम् उपयोगं निरन्तरं करिष्यति, ग्राम्यक्षेत्राणां कृते उत्तमं भविष्यं निर्मातुं च मोबाईल-शक्तिं प्रविशति |. (लि जी) ९.
स्रोतः : Guangming.com