समाचारं

मम नूतनगृहे गमनस्य प्रथमवर्षे अहं पश्चातापं कृतवान् यत् पुनः एतानि ८ अलङ्कारविन्यासानि न करिष्यामि इति प्रतिज्ञां कृतवान्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भवतः गृहं कियत् आरामदायकं इति ज्ञातुं भवता वास्तवमेव तस्मिन् निवसितव्यम्।

मम गृहस्य इव अहं तस्य नवीनीकरणं कुर्वन् आत्मविश्वासेन परिपूर्णः आसम्, परन्तु ततः अहं निवासं कृत्वा एव ज्ञातवान् ।केचन डिजाइनाः उत्तमाः दृश्यन्ते, परन्तु वस्तुतः बहु सम्यक् कार्यं न कुर्वन्ति ।


अस्मिन् अंके अहं भवद्भ्यः ८ अलङ्कारविन्यासानां विषये वक्ष्यामि येषां विषये अहं सर्वाधिकं पश्चातापं करोमि। ये मित्राणि अलङ्कारं कर्तुं सज्जाः सन्ति तेषां कृते स्मारकं, पश्चात्तापं कर्तुं पूर्वं यावत् गृहं अलङ्कृतं न भवति तावत् प्रतीक्षां न कुर्वन्तु!

1. निलम्बितं टीवी-मन्त्रिमण्डलम्

निलम्बितं टीवी-मन्त्रिमण्डलं सरलं, फैशनयुक्तं च रूपं कृत्वा बहुभिः युवाभिः प्रियं भवति । परन्तु यद्यपि इदं सुन्दरं दृश्यते तथापि तस्य बहु समस्याः अपि सन्ति ।


तेषु सर्वाधिकं आलोचितं वस्तु तस्य स्थिरता अस्ति ।

यतः निलम्बितं टीवी-मन्त्रिमण्डलं भित्तिषु निहितं भवति, यदि स्थापनायाः समये तत् स्थिरं न भवति अथवा भित्तिस्य धारणक्षमता अपर्याप्तं भवति तर्हियथा - यदि खोखला इष्टकाभित्तिं सम्मुखीभवति तर्हि तस्य झुकावः, अथवा तीव्रप्रसङ्गेषु सहसा पतनं अपि सम्भवति ।


तलस्थाने स्थितं टीवी-मन्त्रिमण्डलं प्रत्यक्षतया चयनं कर्तुं शस्यते केवलं अस्थायी-सद्रूपस्य कृते स्वस्य कृते कष्टं न जनयतु ।

2. मुक्त मद्यमन्त्रिमण्डलम्

अहं स्मरामि यदा अहं मुक्त-मद्य-मन्त्रिमण्डलस्य डिजाइनं कुर्वन् आसीत् तदा मया केवलं उत्तम-मद्य-पात्रं चिन्तनीयं यत् मम गृहे एतादृशं मद्य-मन्त्रिमण्डलं भवति चेत् विशेषतया रसपूर्णं दृश्यते इति ।


तथापि एकवर्षं यावत् निवासं कृत्वा अहं ज्ञातवान्,एतत् केवलं मल-अशुभ-आश्रय-स्थानम् अस्ति ।, रजः प्रायः त्रयः दिवसाः मार्जनीया, अन्यथा रजः स्तरः भूत्वा मलिनः दृश्यते ।


अपि च, मया कतिपयानि मद्यस्य पुटकानि न स्थापितानि ।इदं सर्वं विविधवस्तूनाम् पूरितम् अस्ति, अव्यवस्थितं दृश्यते, न तु सर्वथा यथा मया इष्टम्।


यदि भवान् मद्यमन्त्रिमण्डलं निर्मातुम् इच्छति तर्हि अद्यापि द्वारेण सह निर्मातुम् अनुशंसितम् यदि भवान् इच्छति यत् इदं अधिकं सुन्दरं भवेत् तर्हि काचद्वारस्य उपयोगं कृत्वा लघुपट्टिकायाः ​​सह मेलनं कृत्वा तत्क्षणमेव उच्चस्तरीयं भावः प्राप्नुयात्।

3. त्वचा-संवेदनशीलं चलचित्रमन्त्रिमण्डलद्वारं

यदा अहं सम्पूर्णं गृहं अनुकूलितं कर्तुं चयनं कुर्वन् आसीत् तदा अहं एकदृष्ट्या एव त्वक्-संवेदनशीलस्य चलच्चित्र-मन्त्रिमण्डलस्य द्वारस्य नमूना आकृष्टः अभवम्, यत् मया चिन्तितम् यत् एतत् उच्चस्तरीयं स्पर्शं कर्तुं च अतीव आरामदायकम् अस्ति।


तथापि अहम् अद्यापि अति भोला आसीत् एतत् सामग्री केवलं द्रष्टुं अति उत्तमम् आसीत् किन्तु व्यर्थम् आसीत्।

प्रथमं यत् तस्य पृष्ठभागः विशेषतया अङ्गुलिचिह्नप्रवणः भवति ।.


द्वितीयं, खरचः त्यक्तुं सुलभम् अस्ति, विशेषतः यदि गृहे बालकाः सन्ति तर्हि तत् अधिकं कष्टप्रदं भवति यदा तेषां लघुहस्ताः तत् गृह्णन्ति तदा सर्वत्र मन्त्रिमण्डलद्वारे अङ्गुलिचिह्नानि भविष्यन्ति, तेषां रूपं तत्क्षणमेव न्यूनीभवति।


अहं सुझावमिदं ददामि यत् भवान् सम्पूर्णे गृहे अनुकूलित-मन्त्रिमण्डल-द्वारेभ्यः चञ्चल-द्वाराणि उपयुञ्जीत, ये न केवलं उत्तमं दृश्यन्ते, अपितु मल-प्रतिरोधी अपि अधिकं भवन्ति ।

4. भित्तिस्थाने सिरेमिक टाइल्स्

यदा वयं प्रथमवारं नवीनीकरणं कृतवन्तः तदा परिवारः भित्तिषु टाइल्स् इत्यस्य आग्रहं कृतवान् यत् एतेन उच्चस्तरीयः भव्यः च भावः भविष्यति इति ।

परन्तु अन्तः गत्वा .भित्तितः भित्तिपर्यन्तं सिरेमिक टाइल्स् गृहं शीतलं अनुभवति, विशेषतः शिशिरे भित्तिं स्पृशितुं न साहसं करोमि, अन्यथा एतावत् उत्तमं भावः स्यात् ।


यदा च वयं हुई नान्टियन-नगरम् आगताः तदा वायु-आर्द्रता अधिका आसीत्, भित्तिषु लघु-लघु-जलबिन्दवः अपि आसन् ।, यदा अहं तत् हस्ते स्थापितवान् तदा तत् अधः स्रवति स्म अहं न जानामि, अहं चिन्तितवान् यत् मम परिवारः शुइलियाण्डोङ्ग्-नगरे निवसति!


अहं मन्ये गृहं अद्यापि उष्णतायाः आरामस्य च विषये ध्यानं दातव्यं केवलं लेटेक्स-रङ्गेन रङ्गं कुर्वन्तु मूल्यं तुल्यकालिकरूपेण न्यूनं भवति तथा च प्रभावः सुन्दरः अस्ति।

5. प्रक्षेपणपट्टिका

अहं मूलतः गृहे गृहरङ्गमण्डपं निर्मातुम् इच्छामि स्म, अतः अहं प्रक्षेपणपट्टिकां चिनोमि, परन्तु सत्यं वक्तुं शक्यते यत्अहं गतवर्षे तस्य बहु उपयोगं न कृतवान् यतः अहं निवासं कृतवान्।


मम व्यस्तकार्यकार्यक्रमस्य कारणात् प्रायः मम बहुकालः न भवति यदा अहं गृहं प्राप्नोमि तदा अहं केवलं मम दूरभाषेण टैब्लेट् च सह क्रीडामि, मूलतः प्रोजेक्टरं न चालू करोमि।


सर्वाधिकं महत्त्वपूर्णं यत् प्रक्षेपणपट्टिका प्रकाशस्य प्रति विशेषतया संवेदनशीलं भवति ।मूलतः विस्तृते दिवसप्रकाशे द्रष्टुं असम्भवम्, पटलः श्वेतफलकवत् उज्ज्वलः अस्ति, विवरणं सर्वथा द्रष्टुं न शक्नोति।


यदि भवान् तत् क्रेतुं इच्छति तर्हि केवलं विशालपर्दे LCD टीवी क्रीणीत, यत् अधिकं व्यावहारिकं भवति।

6. वासगृहस्य छतस्य प्रकाशपट्टिका

यदा प्रथमवारं मम नूतनगृहं प्रविष्टवान् तदा अहं प्रतिरात्रं वासगृहस्य छतौ प्रकाशपट्टिकाः प्रज्वलितवान्, येन तत्क्षणमेव वातावरणस्य भावः उत्पन्नः परन्तु अधुना अहं तान् दुर्लभतया एव प्रज्वलितवान्, तेषु अधिकांशः केवलं मुख्यं प्रज्वलितवान् प्रकाशः।

प्रकाशस्य कृशं पट्टिकां मा पश्यतु,परन्तु शक्तिः अल्पा नास्ति, प्रतिरात्रं यदा अहं तत् प्रज्वलयामि तदा विद्युत्बिलं बहु अधिकं भवति।


अपि च मया क्रीताः लघुपट्टिकाः दीर्घकालं न स्थापिताः ।विषमप्रकाशः अस्ति।केचन दीपपुञ्जाः प्रथमं भग्नाः अभवन्, येन प्रकाशस्य तीव्रता भिन्ना अभवत्


यदि मम अलङ्कारस्य अन्यः अवसरः दत्तः स्यात् तर्हि अहं छतप्रकाशपट्टिकां न स्थापयितुं विचारयिष्यामि ।अनेकाः डाउनलाइट्स् प्लस् मुख्यप्रकाशः दैनिकप्रकाशस्य आवश्यकतानां पूर्तये पर्याप्ताः सन्ति, तथा च अधिकं किफायती व्यावहारिकाः च सन्ति ।

7. काउण्टरटॉप बेसिन

यदा अहं पाकशालायाः कलशं निर्माय आसम् तदा अहं पूर्वमेव किमपि गृहकार्यं न कृत्वा स्लॉट्-पूर्णं काउण्टरटॉप्-बेसिन् स्थापितवान् ।

मम कुटुम्बस्य केवलं एकवर्षं यावत् अस्ति।यत्र काचगोंदः प्रयुक्तः तत्र परितः क्षेत्राणि ढालयुक्ताः भूत्वा कृष्णवर्णाः भवितुं आरब्धाः सन्ति ।, शोधनं च न शुद्धं भवति, येन रूपं प्रभावितं भवति।


अपि च, काउण्टरटॉप् बेसिनस्य धारः काउण्टरटॉप् इत्यस्मात् अधिकः भवति यदा जलं प्रयोजयति।सः मलजलः प्रत्यक्षतया कुण्डे मार्जितुं न शक्यते।, कार्यभारं वर्धयन्तु।


यदि अण्डर-काउण्टर-बेसिन् अस्ति तर्हि जलं फेनं च केवलं स्वाइप्-द्वारा एव कुण्डे प्रत्यक्षतया व्याप्तुं शक्यते, एकस्मिन् फ्लश-मध्ये स्वच्छं भविष्यति

8. रोमनदण्डपर्दाः

रोमनदण्डपर्दाः न केवलं आकृष्यमाणाः स्निग्धाः न भवन्ति, अपितु प्रकाश-अवरोध-प्रभावः अपि दुर्बलः भवति ।

मुख्यकारणम् अस्ति यत् "प्रकाशस्य लीकं" सुलभं भवति ।, अहं तुल्यकालिकरूपेण लघुनिद्रालुः अस्मि कदाचित् प्रातःकाले पर्देषु अन्तरालद्वारा सूर्यः प्रकाशते, सप्ताहान्ते निद्रां कर्तुं असम्भवं भवति।


यदि भवतः निद्रावातावरणस्य उच्चाः आवश्यकताः सन्ति तर्हि स्लाइडिंग् पर्दैः सह पर्दापेटी निर्मातुं शक्यते, येन प्रकाशस्य लीकेजस्य सम्भावना न्यूना भवति

गृहस्य अलङ्कारकाले सावधानाः न भवन्ति चेत् विपत्तौ गन्तुं सुलभम् । अतः कार्यं कर्तुं पूर्वं भवन्तः अधिकं चिन्तयित्वा सर्वासु परिस्थितिषु विचारं कुर्वन्तु। यावत् नवीनीकरणं पूर्णं न भवति तावत् भवन्तः पश्चातापं कर्तुं न प्रतीक्षन्तु ।