2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव ३८ वर्षीयायाः महिलायाः गृहं दर्शितम् अस्ति यद्यपि सम्पूर्णं गृहं विशालं नास्ति तथापि एकान्ते निवसन्त्याः कृते पर्याप्तम् अस्ति! कुञ्जी अस्ति यत् सम्पूर्णं गृहं तया एव डिजाइनं कृतम् आसीत्!
प्रथमं अत्र अवलोकयामः एषः प्रवेशक्षेत्रः अस्ति तत्सह, गृहं प्रत्यागत्य अस्मिन् १० सेन्टिमीटर्-उच्चतलस्य उपरि पदानि स्थापयित्वा जनाः यथार्थतया आरामं अनुभविष्यन्ति तथा च तेषां समयः पूर्णतया स्वस्य नियन्त्रणे एव भवति~
प्रवेशद्वारस्य गतिरेखातः अपि द्रष्टुं शक्यते यत् अन्तः गन्तुं द्वौ दिशौ स्तः, एकः शय्यागृहस्य भण्डारगृहस्य च क्षेत्रम् अपरदिशि भोजनकक्षस्य स्नानगृहस्य च क्षेत्रम् उद्देश्यं स्पष्टं तथा च डिजाइनं उचितं उचितं च अस्ति!
अत्र भण्डारगृहं शय्यायाः डिजाइनं स्वीकुर्वति, बृहत् सामानं च प्रत्यक्षतया उपरितनतलस्य उपरि स्थापयितुं शक्यते, अधः केचन बहुधा प्रयुक्ताः वस्तूनि सन्ति, येषां ग्रहणं अपि अतीव सुलभम् अस्ति
यदि भवन्तः अग्रे गच्छन्ति तर्हि भवन्तः वासगृहस्य भोजनकक्षस्य च सामान्यरूपं द्रष्टुं शक्नुवन्ति! परन्तु वासगृहं प्राप्तुं पूर्वं भवन्तः शय्यागृहस्य समीपं गमिष्यन्ति आम्, बैंगनीवर्णीयपर्दैः आच्छादितः क्षेत्रः अस्ति~ अन्तरिक्षस्य उजागरितद्वयं पार्श्वे बैंगनीपर्देषु आच्छादितं भवति यत् किञ्चित् गोपनीयतां प्रदातुं शक्नोति!
शय्यागृहस्य अलङ्कारः वस्तुतः जटिलः नास्ति । शय्याकक्षे यदि एकं स्पष्टं वस्तु अस्ति तर्हि सम्भवतः एतत् झूमर~ स्यात्
अस्य दीपस्य वर्णः अतीव सुन्दरः, ग्रहवत् उज्ज्वलः रहस्यमयः च अस्ति इति मम विश्वासः अस्ति यत् एतादृशेन दीपेन उत्सर्जितं प्रकाशं रात्रौ अधिकं चकाचौंधं सुन्दरं च भविष्यति~
तथापि सर्वाधिकं दृष्टिगोचरं शय्यागृहस्य वासगृहस्य च मध्ये अर्धवक्रार्धभित्तिः अस्ति न केवलं विभाजनरूपेण कार्यं करोति, अपितु अन्यत् किं करोति? सुन्दरम्? अवश्यं न!
कुर्सी + विश्रामकुर्सीरूपेण अपि उपयोक्तुं शक्यते, तत्सत्यम्! भवन्तः तत् सम्यक् पठन्ति। यतो हि तस्य समग्रवक्रता तुल्यकालिकरूपेण विशाला अस्ति, तस्य केन्द्रं च अवतलं भवति, अतः भवन्तः उपविष्टुं वा अर्धशयनं कर्तुं वा शक्नुवन्ति~
वस्तुतः वासगृहक्षेत्रे बहवः वस्तूनि नास्ति, अधिकतया च कालीनम् अस्ति औसत गृहस्वामी एतेषु न अवलम्बते !
गृहस्य स्वामी भौतिकवस्तूनाम् अतिशयेन अनुसरणं न करोति अपितु सर्वं सरलीकरणं शारीरिक-मानसिक-स्वास्थ्यस्य कृते अधिकं लाभप्रदं मन्यते । अत्यधिकवस्तूनि भवन्ति चेत् न केवलं गृहकार्यस्य संख्या वर्धते, अपितु पूर्वमेव लघुस्थानं अधिकं जनसङ्ख्यायुक्तं, बोझिलं च भवति सर्वाणि अप्रयुक्तानि वस्तूनि क्षिप्तुं श्रेयस्करम्!
सोफायाः पृष्ठतः भोजनक्षेत्रं अस्ति, द्वयोः मध्ये केवलं अर्धभित्तिः अस्ति, परन्तु विन्यासः सुन्दरः दृश्यते, स्पष्टक्षेत्राणि, उचितगतिरेखाः च सन्ति ।
इतः द्रष्टुं न कठिनं यत् अत्र अर्धभित्तिः न केवलं विभाजनम्, अपितु भण्डारणमन्त्रिमण्डलरूपेण अपि उपयोक्तुं शक्यते मन्त्रिमण्डलस्य उपरितः अपि द्रष्टुं शक्यते पाषाणनिर्मितं अतः द्वीपरूपेण वा शलाकारूपेण वा उपयोक्तुं शक्यते ।
पाकशाला मुक्तं डिजाइनं स्वीकुर्वति, श्वेतमन्त्रिमण्डलानि च स्वच्छं स्फूर्तिदायकं च भावं ददति । भोजनालयस्य एकस्मिन् पार्श्वे एव स्थितम् अस्ति, तलम् अपि वासगृहात् भिन्नम् अस्ति ।
स्नानगृहं शुष्कं आर्द्रं च पृथक्करणं स्वीकुर्वति, तथा च प्रक्षालनक्षेत्रं बहिः परिकल्पितम् अस्ति, यदा शौचालयः, शौचालयः च अन्तः सन्ति, येन ते परस्परं न बाधन्ते, तत्सह, प्रक्षालनस्य सेवाजीवनं प्रभावीरूपेण विस्तारयितुं शक्नोति क्षेत्र!
(चित्रं विलोपितम्)