समाचारं

तस्य चित्रेषु कमलपुष्पेषु परीभावना वर्तते, एतावत् सुन्दरम्!

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



जियांग देबिन्सः एकः व्यावसायिकः चित्रकारः अस्ति यस्य जन्म १९६३ तमे वर्षे चोङ्गकिङ्ग्-नगरस्य लिआङ्गपिङ्ग्-नगरे अभवत् ।सः गुआङ्गडोङ्ग-कलाकारसङ्घस्य सदस्यः अस्ति । सः १९८७ तमे वर्षे दक्षिणपश्चिमसामान्यविश्वविद्यालयस्य ललितकला अकादमीयाः तैलचित्रकलाविभागात् स्नातकपदवीं प्राप्तवान् तथा च १९८७ तमे वर्षे १९९२ पर्यन्तं चोङ्गकिंग् थ्री गॉर्ज्स् विश्वविद्यालयस्य ललितकलाविभागे अध्यापनं कृतवान्

१९९२ तमे वर्षे जियाङ्ग डेबिन् झुहाई-नगरं गत्वा डेबिन् चित्रकला-कला-स्टूडियो-संस्थायाः स्थापनां कृतवान् । तस्य कलात्मकाः कार्याणि विशेषतः मानवशरीरकमलश्रृङ्खला पारम्परिकवास्तविकतातः चीनीयचित्रकलायां मुक्तहस्तप्रविधिनां संयोजनपर्यन्तं सफलता इति मन्यन्ते


जियांग् डेबिन् इत्यस्य कलात्मकनिर्माणं तैलचित्रकलाप्रविधिषु प्रकाशस्य वर्णस्य च लाभं दर्शयति, तत्सह चीनीयमसिचित्रकलायां शून्यतां रुचिं च अवशोषयति, स्वकीया अद्वितीयकलाशैलीं निर्माति पुनः पुनः संशोधनेन अभ्यासेन च तस्य कमलश्रृङ्खला कमलस्य स्वच्छतां, लालित्यं च दर्शयति, विशिष्टैः व्यक्तिगतलक्षणैः, प्रबलजीवनशक्तियुक्तैः च ।

जियाङ्ग डेबिन् इत्यस्य कमलकृतयः कमलस्य शुद्धतां, लालित्यस्य च अभिव्यक्तिं प्रति विशेषं ध्यानं ददाति, कमलस्य आकारस्य, वर्णस्य, प्रकाशस्य, छायायाः च सावधानीपूर्वकं चित्रणं कृत्वा सः कमलस्य आन्तरिकं सौन्दर्यं बोधयति ।


तस्य कृतयः न केवलं देशे विदेशे च कलाप्रदर्शनेषु प्रदर्शिताः, अपितु मकाओ विशेषप्रशासनिकक्षेत्रे विदेशमन्त्रालयस्य आयुक्तेन अपि प्रशंसिताः, तस्य कृतिः "हाओजियाङ्गस्य कमलसुगन्धः" मकाओविशेषप्रशासनिकाय दानं कृतम् क्षेत्र।


जियांग डेबिन् इत्यस्य कमलस्य कार्यश्रृङ्खला, तस्य अद्वितीयकलाशब्दकोशैः चित्रकलाप्रतिमानैः च सह, चीनीयपाश्चात्यचित्रकलाप्रविधिनां संयोजनेन कमलस्य हल्कं, ईथरं, शान्तं च सौन्दर्यं दर्शयति तस्य कृतयः न केवलं दृश्यभोगः, अपितु पारम्परिकसंस्कृतेः उत्तराधिकारः, नवीनता च सन्ति ।


जियाङ्ग डेबिन् तैलचित्रकलायाः भाषायाः संरचनायाः च स्वस्य प्रतिरूपस्य विषये चिन्तयति, परन्तु एषः प्रतिरूपः चीनीयचित्रकारानाम् प्रायः विहङ्गमसंरचनातः भिन्नः अस्ति, तथा च पाश्चात्यचित्रपरम्परायाः पूर्णतया उल्लेखः न भवति


सः निकटदूरे कस्मिंश्चित् भागे लघुभागे वा दृष्टिं केन्द्रीक्रियितुं रोचते, लघुस्य उपयोगं कृत्वा बृहत् द्रष्टुं, भागस्य उपयोगेन सम्पूर्णं चित्रं द्रष्टुं, समग्रं दर्शयितुं विवरणानां उपयोगं कर्तुं च प्रयतते यथा "झेङ्गगुओ", "हे सुगन्धः जेडः च", "बड्स् मध्ये बिकुई", "सनशाइन गोल्डन् फ्रूट्", "एलिगेन्स्", "बुद्धस्य प्रकाशः", "फ्रैग्रेन्स फेसिंग द विन्ड्", "क्लीन लोटस् पोण्ड्", "रिबर्थ"। इत्यादि ।


तदतिरिक्तं जियांग् डेबिन् इत्यस्य कार्यस्य "हाङ्गकाङ्गस्य वसन्तदृश्यानि" इति अपि मान्यतां प्राप्तवान् यत् हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रे विदेशमन्त्रालयस्य कार्यालयेन एकत्रितम्, तस्य चीनीयचित्रस्य "प्लेटौ मदर" इति च यत् चयनं कृतम् the Global 500 Elite Ink Painting Exhibition इति संस्था। तस्य कलात्मक उपलब्धयः पारम्परिकसंस्कृतेः सम्मानः च सम्पूर्णे गुआङ्गडोङ्ग-देशे प्रसिद्धः चित्रकारः अभवत् ।












स्रोतः:तेल चित्रकला विश्व (ID: ArtYouhua), पुनः मुद्रणकाले कृपया सूचयन्तु ।

अस्वीकरणम् : अस्मिन् लेखे प्रयुक्ताः पाठः, चित्राणि, श्रव्यं, भिडियो च अन्यसामग्री च केवलं शिक्षणसाझेदारी, शैक्षणिकसंशोधनविनिमयाय च उपयुज्यते, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति