समाचारं

iPhone 16 इत्यस्मिन् यत् "Capture" इति बटनं योजितं भविष्यति तत् किं कर्तुं शक्नोति?

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं बहुविधाः अफवाः दावान् कृतवन्तः यत् iPhone 16 मॉडल् नूतनं बटनं युक्तं भविष्यति यत् landscape mode इत्यत्र फोटोग्राफं सुलभं कर्तुं डिजाइनं कृतम् अस्ति। एप्पल् आन्तरिकरूपेण "Capture Button" इति कथयति एतत् बटनं अद्यपर्यन्तं प्रक्षेपितेषु उन्नतेषु बटनेषु अन्यतमं भविष्यति, यत् बहुविध-इशाराणां समर्थनं करिष्यति, दबावस्य प्रतिक्रियां च ददाति अत्र बटनस्य सर्वाणि अफवाः कार्याणि सन्ति ।



  • चित्राणि वा भिडियो वा शूटिंग् कुर्वन् स्वयमेव बटनस्य ट्याप् कृत्वा फोकस कुर्वन्तु ।

  • फोटो ग्रहीतुं बटनं दृढतया नुदन्तु।

  • जूम इन वा आउट् वा कर्तुं बटनं वामभागे वा दक्षिणभागे वा स्लाइड् कुर्वन्तु ।

  • फोटो-वीडियो-मोड्-योः मध्ये स्विचिंग्-करणाय अपि इशारा भवितुम् अर्हति, यथा भवन्तः iPhone-कॅमेरा-एप्-मध्ये प्रेस्-इत्यनेन स्वाइप्-इत्यनेन विडियो-ग्रहणं कथं कुर्वन्ति ।

DSLR-कॅमेरा-उपयोक्तारः बटनस्य धक्कानेन स्वयमेव-केन्द्रीकरणस्य क्षमतायाः अभ्यस्ताः अभवन्, यतः उच्चस्तरीय-कॅमेरा-मध्ये सामान्यतया स्व-केन्द्रीकरणं कथं भवति

एप्पल् इत्यस्य योजना अस्ति यत् एतत् बटनं आईफोन् इत्यस्य दक्षिणभागे स्थापयितुं शक्नोति, यत्र मिलीमीटर्-तरङ्ग-अन्तेना अमेरिका-देशे विक्रियमाणेषु आईफोन्-इत्यत्र स्थितः अस्ति । मिलीमीटर् तरङ्ग-अन्तेना यन्त्रस्य वामभागे स्थापयित्वा स्थानं कल्पयिष्यति ।

चतुर्णां iPhone उपकरणानां CAD रेण्डरिंग् तथा वर्चुअल् मॉडल् इत्यत्र capture बटनं दर्शितम् अस्ति, परन्तु Bloomberg इत्यस्य Mark Gurman इत्यनेन अस्मिन् सप्ताहे उक्तं यत् capture button केवलं Pro model इत्यत्र एव उपलब्धं भवितुम् अर्हति इति।

"कैप्चर बटन्" इत्यनेन एप्पल् उपयोक्तृभ्यः परिदृश्यचित्रं, विडियो च ग्रहीतुं प्रोत्साहयितुं शक्नोति, यत् Vision Pro हेडसेट् इत्यत्र उत्तमं दृश्यते ।

नूतनबटनानाम् अतिरिक्तं iPhone 16 मॉडल् मध्ये किञ्चित् बृहत्तरं प्रदर्शनं, Apple Intelligence समर्थयति इति नूतनं A18 चिप्, सर्वेषु मॉडल् मध्ये 8GB मेमोरी च भविष्यति, यत् Apple इत्यस्य Artificial Intelligence मॉडल् कृते अत्यावश्यकम् अस्ति