2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२१ तमे वर्षे जैक् मा चीनस्य सर्वाधिकधनवान् इति उपाधिं त्यक्त्वा चीनस्य सर्वाधिकधनवान् इति पदं नोङ्गफू स्प्रिंग् (०९६३३.एच्के) इत्यस्य संस्थापकेन झोङ्ग सुइसुइ इत्यनेन गृहीतम् अस्ति
२०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के पिण्डुओडुओ-क्लबस्य हुआङ्ग झेङ्ग्-इत्यनेन ४८.६ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां सम्पत्त्या शीर्षस्थानं प्राप्तम्, यः चिरकालात् सर्वाधिकधनवान्-पदं धारयन्तं झोङ्ग-सुइसुइ-इत्येतत् अतिक्रान्तवान्
धनिकतमस्य धनगणना मुख्यतया शेयरबजारस्य विपण्यमूल्येन आधारितं भवति, यस्य अर्थः न भवति यत् तेषां हस्ते एतावत् धनं वर्तते पिण्डुओडुओ इत्यस्य मार्केट् कैपिटलाइजेशनं अलीबाबा इत्यस्य मार्केट् कैपिटलाइजेशनं अतिक्रमति, नोङ्ग्फु स्प्रिंग् इत्यस्य शेयर् मूल्ये निरन्तरं न्यूनता अभवत् ।
एतेन अद्यत्वे चीनदेशे अनेके महत्त्वपूर्णाः विषयाः प्रतिबिम्बिताः सन्ति, ये अस्माकं गम्भीरविचारणीयाः सन्ति ।
व्यापारिक महत्त्व
व्यावसायिकदृष्ट्या पिण्डुओडुओ चीनस्य उदयमानस्य उद्योगस्य प्रतिनिधित्वं करोति - अन्तर्जालमञ्चस्य अर्थव्यवस्थायाः।जैक् मा, मा हुआटेङ्ग्, रोबिन् ली च चीनदेशस्य सर्वाधिकधनवन्तः पुरुषाः आसन् यतः चीनदेशे मञ्चस्य अर्थव्यवस्थायाः उदयः अभवत् मञ्च अर्थव्यवस्था उद्योग।
अन्तर्जालक्षेत्रे धनीतमस्य पुरुषस्य नित्यं उद्भवः चीनस्य मञ्च-अर्थव्यवस्थायाः तीव्रवृद्धिं प्रतिनिधियति ।
सम्पूर्णे राष्ट्रिय-अर्थव्यवस्थायां अन्तर्जाल-मञ्चस्य योगदानं विगत-दशकद्वये सर्वाधिकं बृहत् इति वक्तुं शक्यते, चीन-अर्थव्यवस्थायाः विकासस्य अपि नेतृत्वं कृतवान्
परन्तु अन्तर्जालमञ्चानां वाणिज्यिकमूल्यं उपभोक्तृवस्तूनाम् इव उत्तमं नास्ति ।
अन्तर्जालमञ्चः दक्षतासाधनम् अस्ति कम्पनीयाः व्यापारप्रतिरूपे खातस्य अभावः अस्ति तथा च स्पर्धा अत्यन्तं तीव्रा अस्ति यत् पूर्वं महती गौरवम् आसीत् अलीबाबा द्रुतगत्या वर्धमानेन पिण्डुओडुओ इत्यनेन अतिक्रान्तं भविष्यति।
उपभोक्तृवस्तूनाम् ब्राण्ड् कम्पनयः जनानां हृदयेषु प्रत्यारोपितस्य ब्राण्ड् मूल्यस्य माध्यमेन अधिकं स्थिरं खादं स्थापितवन्तः।
झोङ्ग सुइसुई इत्यस्य दीर्घकालीनः सर्वाधिकधनवान् पुरुषः इति वर्चस्वस्य कारणं उपभोक्तृवस्तूनाम् विपण्यं विजयः, तस्य प्रबलः ब्राण्ड् प्रभावः च अस्ति ।
अवश्यं चीनस्य प्रथमक्रमाङ्कस्य उपभोक्तृवस्तूनाम् ब्राण्ड् मौताई अस्ति, परन्तु मौतैः राज्यस्वामित्वयुक्तः उद्यमः अस्ति ।
केवलं समाजस्य विकासस्य दृष्ट्या यदि अर्थव्यवस्था निरन्तरं वर्धते तर्हि परिचालनदक्षतासाधनानाम् निगममूल्ये परिवर्तनं वर्धते, यतः प्रतिस्पर्धा अधिकाधिकं तीव्रं भविष्यति, यत् अन्ते एतेषां कम्पनीनां शुद्धलाभं प्रभावितं करिष्यति, यत्... अस्थिर विपण्यमूल्यम्।
दक्षतासाधनाः जनानां उत्पादनस्य सेवां कुर्वन्ति, जनानां उत्पादनं च उपभोगार्थं भवति । अतः दीर्घकालं यावत् अर्थव्यवस्थायाः विकासः भवति तावत् उपभोक्तृवस्तूनाम् ब्राण्ड्-प्रकारस्य कम्पनीनां परिचालनलाभाः अधिकाः स्थिराः भविष्यन्ति, धनिकतमस्य पुरुषस्य उत्पादनस्य सम्भावना च अधिका भविष्यति
हुआङ्ग झेङ्गः झोङ्ग सुइसुई इत्यस्य अतिक्रमणं कर्तुं शक्नोति इति सर्वाधिकं महत्त्वपूर्णं कारणं अस्ति यत् नोङ्गफू स्प्रिंग इत्यस्य शेयरमूल्ये अद्यतनकाले तीव्रः न्यूनता अभवत्।
सामाजिक महत्त्व
यथा वयं सर्वे जानीमः, नोङ्गफु-वसन्त-नगरे मे-मासात् आरभ्य इतिहासे दुर्लभा साइबर-हिंसायाः घटना अभवत् ।
कम्पनीयाः विषये एव कस्यापि नकारात्मकस्य समाचारस्य अभावे, ज़ोङ्ग किङ्ग्हौ इत्यस्य मृत्योः शोकस्य जनस्य आक्रोशस्य मध्यं अव्याख्यातरूपेण सार्वजनिकाक्रमणस्य लक्ष्यं जातम् आक्रमणानां विस्तारः आक्रमणानां दुष्टसामग्री च आसीत्, एकस्य उपभोक्तृवस्तूनाम् ब्राण्डस्य कृते , गम्भीरः चोटः इति मन्तव्यः ।
२०२३ तमे वर्षे नोङ्गफू वसन्तस्य प्रदर्शनं नूतनं उच्चतमं स्तरं प्राप्तवान्, वर्षे वर्षे २८.४% वृद्धिः अभवत्; -वर्षवृद्धिः ४२.२%।
राजस्वस्य वर्षे वर्षे ११.९% वृद्धिः, २०२२ तमे वर्षे शुद्धलाभस्य १८.६% वृद्धिः च इति तुलने नोङ्गफू स्प्रिंगस्य विकासस्य दरः, उच्चशुद्धलाभस्तरः च २०२३ तमे वर्षे अधिकं तीव्रः भविष्यति
उद्योगस्य पेयस्य दिग्गजानां तुलने अपि तथैव भवति, यया २६ मार्च दिनाङ्के २०२३ तमस्य वर्षस्य वार्षिकपरिणामप्रतिवेदनस्य घोषणा कृता, तदा मास्टर काङ्ग् पेयस्य समग्रं राजस्वं ५०.९३९ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.३९ इत्येव वृद्धिः अभवत् %, तथा शुद्धलाभः १.२६ अरब युआन् आसीत्, वर्षे वर्षे ८.५७% न्यूनता ।
अस्य अर्थः अस्ति यत् मास्टर काङ्ग् पेयस्य राजस्वस्य ८ अरब युआन् अन्तरं कृत्वा नोङ्गफु स्प्रिंगस्य शुद्धलाभः मास्टर काङ्ग् पेयस्य शुद्धलाभस्य प्रायः १० गुणा अस्ति
जनआक्रोशस्य कतिपयेषु मासेषु अनन्तरं सीसीटीवी फाइनेन्शियल चैनल् इत्यनेन झोङ्ग सुइसुई इत्यस्य साक्षात्कारः कृतः, तस्य उद्यमशीलतायाः इतिहासस्य विषये, एतेषां साइबर-आक्रमणानां सामना कर्तुं तस्य यात्रायाः विषये च वक्तुं पृष्टम्
यजमानः झोङ्ग सुइसुई इत्यनेन पृष्टवान् यत् "केचन जनाः वदन्ति यत् धनीतमः पुरुषः उच्चजोखिमयुक्तः शब्दः इव दृश्यते?"
"मम परिणामस्य विषये अहं बहु विश्वसिमि। प्रथमं यत् अहं आद्यतः आरब्धवान्, प्रत्येकं डॉलरं च स्वच्छम् अस्ति। द्वितीयं यत् अहं नियमानुसारं करं ददामि। तृतीयं यत् भवान् उपरितः अधः च आपूर्तिकर्तानां अन्वेषणं कर्तुं शक्नोति .Zhong Suisui अपस्ट्रीम तथा डाउनस्ट्रीम आपूर्तिकर्तानां लाभं धारयति चतुर्थं, मम अद्यापि अधिकं परिश्रमस्य स्थानं वर्तते, परन्तु वर्तमानस्तरस्य, अहं मन्ये अहं स्वयमेव सन्तुष्टः अस्मि ”
एतादृशः अत्यन्तं निम्नस्तरीयः उद्यमी, स्वच्छः उद्यमी यस्य प्रायः दोषः नासीत्, सः सम्पूर्णे अन्तर्जालतः अव्याख्यातं क्रुद्धं च निन्दां प्राप्नोत् अन्ते प्रवर्तकः अपि न लब्धः
विपण्यां उद्यमिनः धनं उपभोक्तृभिः निर्धारितं भवति ।
झोङ्ग सुइसुई इत्यनेन व्ययितस्य प्रत्येकं पैसा उपभोक्तृणां स्वैच्छिकमौद्रिकमतदानस्य परिणामः अस्ति यत् कोऽपि नोङ्गफू वसन्तस्य अनुदानार्थं करं दातुं बाध्यः नास्ति यथा विभिन्नानां राज्यस्वामित्वयुक्तानां उद्यमानाम्, क्रोनी-उद्यमानां च अनुदानं दातुं।
प्रत्येकस्य उपभोक्तुः स्वैच्छिकक्रयणक्रिया उपभोक्तुः एतासां विशालसम्पत्तीनां नियन्त्रणार्थं प्राधिकरणस्य प्रतिनिधित्वं करोति यतोहि सः उपभोक्तृणां कृते मूल्यं निर्मितवान् अस्ति तथा च उपभोक्तारः आशान्ति यत् सः निरन्तरं करिष्यति।
यदि सः उपभोक्तृणां इच्छाविरुद्धं गच्छति तर्हि तस्मै मौद्रिकमतं न दत्त्वा सः तत्क्षणमेव एतत् पदं नष्टं करिष्यति।
अतः, जनसमूहस्य किं कारणं भवति यत् झोङ्ग सुइसुई इत्यादि उद्यमिनं द्वेष्टि, परन्तु असंख्यकम्पनीनां प्रशंसा करोति येषां अद्यापि अनुदानस्य आवश्यकता वर्तते, विशेषनीतिप्राथमिकताः सन्ति, तथा च वास्तवतः विशेषाधिकारयुक्तं स्थितिं प्राप्नुवन्ति?
मया वक्तव्यं यत् एतत् हास्यप्रहसनं, धनिकतमस्य स्वामित्वपरिवर्तनम् अपि अतीव निराशाजनकम् अस्ति।
झोङ्ग सुइसुई इत्यनेन सह सर्वथा मुख्यधारायां सीसीटीवीसाक्षात्काररूपेण तस्य उद्देश्यं उद्यमिनः नाम स्वच्छं कर्तुं निजीउद्यमिनां सामाजिककलङ्कं विपर्ययितुं आशास्ति।
जगत अर्थ
पिण्डुओडुओ पुनः धन-उत्पादन-क्रमाङ्कन-सूचौ अग्रणी अभवत्, चीनीय-उद्यमानां अन्यां दिशां अपि प्रतिबिम्बयति, यत् विदेशं गन्तुम् अस्ति
यद्यपि अलीबाबा चिरकालात् प्रबलं ई-वाणिज्य-कम्पनी अस्ति तथापि विदेशं गन्तुं बहु सफलतां न प्राप्तवती ।
पिण्डुओडुओ भिन्नः अस्ति तस्य नूतनः अन्तर्राष्ट्रीयः ब्राण्ड् टेमु, विदेशविस्तारस्य नूतनप्रतीकरूपेण, विश्वस्य दर्जनशः देशेषु तीव्रगत्या विकसितः अस्ति, यत्र यत्र गच्छति तत्र तत्र सनसनीभूतः अस्ति।
वैश्विकमहामन्दी-सन्दर्भे पिण्डुओडुओ-संस्थायाः श्वेत-लेबल-युक्ताः, न्यून-मूल्यानां उत्पादाः अतीव लोकप्रियाः अभवन् ।
बर्न्स्टीन् इत्यनेन अद्यैव विश्लेषणप्रतिवेदनं प्रकाशितं यत् सीमापारस्य ई-वाणिज्यमञ्चस्य टेमु इत्यस्य जीएमवी २०२४ तमे वर्षे ५४ अरब अमेरिकीडॉलर् यावत् भविष्यति इति भविष्यवाणीं कृतवान् । एतत् पूर्वानुमानं टेमुस्य महत्त्वपूर्णवृद्धिक्षमतां प्रतिबिम्बयति, अपि च महत्त्वपूर्णं यत् टेमुः अमेरिकीविपण्ये पूर्वमेव लाभप्रदः अस्ति तथा च आगामिवर्षस्य अन्तः अन्येषु देशेषु यथा यूके, कनाडा, आस्ट्रेलिया इत्यादिषु ब्रेकइवन-बिन्दून् प्राप्तुं शक्नोति इति अपेक्षा अस्ति
पिण्डुओडुओ अमेजनस्य विपण्यस्थानं चुनौतीं ददाति २०२३ तमे वर्षे अमेरिकनग्राहकाः प्रतिदिनं अमेजन-एप्-इत्यत्र औसतेन ११ निमेषान् व्यययिष्यन्ति, टेमुः २२ निमेषान् व्यतीतवान् ।
एषा स्थितिः अमेजनः अत्यन्तं घबराहटं कृतवान्, तथा च सः पिण्डुओडुओ इत्यस्य बहुविधविपण्यरणनीतयः निकटतया अनुसृत्य व्यक्तिगतप्रतियोगितानां संचालनं कुर्वन् अस्ति ।
अद्य चीनदेशे पूर्वमेव द्वौ सुपर कॉर्पोरेट् स्टारौ स्तः ये सफलतया विदेशं गतवन्तौ, यथा बाइट्डान्सः, पिण्डुओडुओ च । अस्य अर्थः अस्ति यत् चीनस्य उत्कृष्टाः उद्यमाः बहुराष्ट्रीयउद्यमानां मध्ये वैश्विकप्रतिस्पर्धायाः मूलक्षेत्रे प्रविष्टाः सन्ति ।
ये व्यापारस्वामिनः सफलतया विदेशं गतवन्तः ते सर्वाधिकं धनी भवन्ति, यत् चीनदेशे उद्यमिनः नूतनपीढीं अपि प्रतिनिधियति, बहुराष्ट्रीयदिग्गजानां बहूनां संख्या च उद्भवति।
एतेषां ताराकम्पनीनां अतिरिक्तं चीनदेशस्य विविधकम्पनयः बहूनां विदेशं गत्वा स्वविपण्यविस्तारं कृतवन्तः एषा न केवलं चीनस्य कृते नूतना घटना अस्ति, अपितु विश्वस्य कृते अपि नूतना घटना अस्ति। अहं मन्ये यत् भविष्यस्य निवेशविपण्यं चीनीयकम्पनीनां विश्वस्य बहुराष्ट्रीयकम्पनीनां च मध्ये अस्मिन् युद्धे अधिकं ध्यानं दास्यति।
गृहोपकरणादिषु पारम्परिकेषु उत्पादक्षेत्रेषु चीनीयकम्पनयः बहुराष्ट्रीयब्राण्ड् अभवन् । लेनोवो विश्वस्य प्रथमक्रमाङ्कस्य पीसी-ब्राण्ड् अपि अभवत् । परन्तु अन्तर्जालक्षेत्रादिषु उदयमानक्षेत्रेषु एताः चीनीयकम्पनयः एकदा विश्वस्य उत्तमविशालकायस्य समीपे एव आसन्, अन्तिमेषु वर्षेषु ये विघ्नाः अभवन्, तेषां कृते ग्रहणस्य वेगः बहु मन्दः अभवत्
पिण्डुओडुओ इत्यस्य सफलतायाः कारणात् चीनस्य मञ्चस्य अर्थव्यवस्थायाः नूतनं गतिः प्राप्ता अस्ति । अलीबाबा अपि प्रमुखान् आन्तरिकपरिवर्तनान् कुर्वन् अस्ति यत् टेन्सेन्ट् इत्यस्य विडियो खातेषु प्रयत्नाः प्रभावीरूपेण दृश्यन्ते मेइटुआन् इत्यनेन हाङ्गकाङ्गस्य अनन्तरं आधिकारिकतया मध्यपूर्वस्य विपण्यां प्रवेशः कृतः, विदेशयात्रा च आरब्धा। कुआइशौ इत्यनेन बाइट्डान्स इत्यस्य अनन्तरं दक्षिणपूर्व एशियायां अपि शीघ्रमेव विपण्यं स्थापितं ।
अन्ते धनीतमः पुरुषः केवलं विपण्यमूल्ये परिवर्तनं भवति, निवेशकानां अपेक्षां प्रतिनिधियति, पादैः मतदानं कृत्वा कम्पनीयां तेषां विश्वासं प्रकटयति च।
धनिकतमस्य एषः परिवर्तनः मां सुखी चिन्तितः च करोति।