2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्के अल्वारेज् एण्ड् मार्साल् इत्यनेन उत्तर एशियायाः प्रबन्धनिदेशकः सहअध्यक्षरूपेण च झू वेइ इत्यस्य नियुक्तिः घोषिता ।
अम्मानं १९८३ तमे वर्षे स्थापितं वैश्विकं संस्था अस्ति यत् निगमपरामर्शं व्यावसायिकप्रदर्शनसुधारं च परिवर्तनप्रबन्धनसेवाः च प्रदाति । कम्पनी सम्प्रति वैश्विकरूपेण व्यापारविस्तारं प्रवर्धयति, संयुक्तराज्यसंस्था, यूरोप, मध्यपूर्व, एशिया च देशेषु कार्यकारीनियुक्तीनां श्रृङ्खलां घोषितवती अस्ति
झू वेई चीनस्य परामर्शदातृउद्योगे अग्रणीषु अन्यतमः अस्ति, तस्य प्रबन्धनपरामर्शदातृषु, निवेशबैङ्किङ्गं, निजीइक्विटीउद्योगेषु च ३५ वर्षाणां अनुभवः अस्ति, यः वाहनम्, निर्माणं, उपभोक्तृवस्तूनि, दूरसञ्चारः, रसदः, उच्चप्रौद्योगिकी, वित्तीयः इत्यादिषु क्षेत्रेषु विस्तृतः अस्ति सेवाः । अम्मान-नगरे सम्मिलितुं पूर्वं सः एक्सेन्चर-ग्रेटर-चाइना-संस्थायाः अध्यक्षः, वैश्विक-प्रबन्धन-समितेः सदस्यः च अभवत् । ततः पूर्वं ए.टी.
झू वी इत्यनेन उक्तं यत्, "उत्तर एशिया पारम्परिकवृद्धित्वरणात् उच्चगुणवत्तायुक्ते स्थायि आर्थिकविकासप्रतिरूपे स्थानान्तरं कुर्वन् अस्ति। अम्मानस्य व्यापकसेवामञ्चेन निर्मिताः अद्वितीयलाभाः अस्मान् व्यावसायिकपरिवर्तनं प्रवर्धयितुं कम्पनीनां सहायतां कर्तुं साहाय्यं कुर्वन्ति तथा च डिजिटलीकरणं गृह्णन्ति द्रुतविकासः अवसरान् आनयति विविधाः उद्योगाः” इति ।
२०२० तमे वर्षे २०२४ तमे वर्षे च उत्तर एशियायां अम्मानस्य व्यावसायिकपरामर्शदातृणां संख्या त्रिगुणा अभवत्, अधुना ३४० तः अधिका अस्ति । २०२२ तः २०२३ पर्यन्तं अम्मान उत्तर एशिया १५०% राजस्ववृद्धिं प्राप्स्यति ।