2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः चीन न्यूज नेटवर्क सीसीटीवी न्यूज
जापानप्रसारणसङ्घस्य (NHK) अनुसारं अगस्तमासस्य १३ दिनाङ्के स्थानीयसमयेजापानस्य टोक्यो विद्युत् विद्युत् कम्पनी इत्यनेन उक्तं यत् फुकुशिमा डाइची परमाणुविद्युत्संस्थानस्य यूनिट् २ इत्यस्य परमाणुईंधनावशेषशीतलनकुण्डेन सह सम्बद्धेभ्यः सुविधाभ्यः रेडियोधर्मीसामग्रीयुक्तं २५ टनजलं लीकं जातम्।
प्रतिवेदनानुसारं टेप्को इत्यनेन शीतलकुण्डे जलेन पूरणं त्यक्त्वा प्रासंगिकं अन्वेषणं क्रियते इति उक्तम्।
टेप्को इत्यनेन अपि उक्तं यत् रेडियोधर्मी पदार्थयुक्तं जलं बाह्यपर्यावरणं प्रति न प्रवहति, परमाणुइन्धनस्य शीतलीकरणे कोऽपि समस्या नास्ति इति।
टेप्को इत्यनेन उक्तं यत्,अस्मिन् सप्ताहे एव जलस्य लीकस्य स्थानं कारणं च रोबोट्-द्वारा पुष्टिः भविष्यति ।。
पूर्वसूचनानुसारं टेप्को इत्यनेन ७ दिनाङ्के परमाणुदूषितजलस्य अष्टमं समूहं समुद्रे निर्वहनं आरब्धम्, यस्य निर्वहनस्य परिमाणं प्रायः ७,८०० टन आसीत् यद्यपि समुद्रस्य निर्वहननिर्णयस्य जापानदेशेन विदेशेषु च प्रबलविरोधः कृतः तथापि जापानीसर्वकारः टोक्योविद्युत्कम्पनी च २०२३ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्के फुकुशिमा-दाइची-परमाणुविद्युत्संस्थानात् परमाणुदूषितजलस्य निर्वहनं आरब्धवन्तः ।अधुना यावत् सप्त-बैच्-समूहाः of nuclear-contaminated water have been discharged, with a total of उत्सर्जनस्य मात्रा प्रायः ५५,००० टन अस्ति ।