समाचारं

युक्रेन, महती वार्ता!

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] शङ्घाई-स्टॉक-सूचकाङ्के संकोचनस्य कारणेन ०.६% न्यूनता अभवत्, तथा च एआइ-चश्मा-संकल्पना-स्टॉक्-इत्येतत् प्रवृत्तिविरुद्धं भग्नम्! युक्रेनदेशः रूसदेशे आक्रमणं कृत्वा प्रतिक्रियाम् अददात्

चीनकोषसमाचारस्य संवाददाता टेलर

भ्रातरः भगिन्यः च, अद्यतनस्य ए-शेयराः अद्यापि विलम्बेन व्यापारे क्षयः त्वरितः अभवत्, तथा च जीईएम सूचकाङ्कः नूतनं समायोजननिम्नस्थानं प्राप्तवान्।

अद्य किं घटितं तस्य समीक्षां कुर्मः ।

ए-शेयर मन्दता

अद्य शङ्घाई समग्रसूचकाङ्के उतार-चढावः समायोजितः च, शेन्झेन् घटकसूचकाङ्कः, चिनेक्स्ट् सूचकाङ्कः च द्वौ अपि १% अधिकं न्यूनौ अभवताम् । समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.६%, शेन्झेन्-घटकसूचकाङ्के १.१७%, चिनेक्स्ट्-सूचकाङ्के च १.४२% न्यूनता अभवत् ।


द्वयोः नगरयोः कुलम् १३७० स्टॉक्स् वर्धिताः, ४३ स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः, ३,७४४ स्टॉक्स् च पतिताः । लेनदेनं निरन्तरं मन्दं वर्तते, यत्र विपण्यकारोबारः केवलं ४८० अरब युआन् अधिकः अस्ति ।


गेमिंग-उद्योगः सुदृढः अभवत्, यत्र फुचुन्-शेयरेषु प्रायः १५% वृद्धिः अभवत्, हुइचेन्-प्रौद्योगिकी दैनिकसीमायाः उपरि अभवत्, तथा च गिगाबिट्, सीजर-संस्कृतिः, ग्लेशियर-संजालः, झिंगहुई-मनोरञ्जनं, तियानझोउ-संस्कृतिः, झोङ्गकिंग्बाओ च शीर्ष-लाभकर्तृषु अन्यतमाः अभवन् वार्तानुसारं नूतनः "शीर्षस्तरीयः" घरेलुक्रीडा "ब्लैक् मिथ्: वुकोङ्ग" शीघ्रमेव प्रक्षेपितः भविष्यति, तथा च स्टीमस्य नवीनतमसाप्ताहिकक्रीडाविक्रयसूचौ विश्वे प्रथमस्थानं दृढतया अस्ति


एआइ-चश्माः, एमआर-अवधारणाः च अस्य प्रवृत्तेः विरुद्धं विस्फोटिताः, मिंग्युए लेन्स, सुबेड्, डॉक्टर् ग्लास, यिंगोङ्ग कम्युनिकेशन्, याशी ऑप्टोइलेक्ट्रॉनिक्स, यिदाओ इन्फॉर्मेशन, ज़ुओयी टेक्नोलॉजी इत्यादीनां बहवः स्टॉक्स् स्वस्य दैनिकसीमाम् अवाप्तवन्तः

वार्तानुसारं एप्पल्-दलः स्मार्ट-चक्षुषः उत्पादानाम् प्रयोगं विकासं च निरन्तरं कुर्वन् अस्ति, यत्र आगामिवर्षे प्रक्षेपणस्य अपेक्षायाः विजन-प्रो-इत्यस्य किफायती-संस्करणं च अस्ति तस्मिन् एव काले घरेलुस्मार्टचक्षुषः अपि अस्मिन् वर्षे नूतनानां उत्पादानाम् गहनविमोचनकालः प्रविष्टाः सन्ति ।

CITIC Securities इत्यनेन उक्तं यत् यतः एआइ स्मार्ट चक्षुषः अल्पकालिकं प्रेषणं केवलं कोटिषु एव भवति, अतः घरेलु आपूर्तिकर्तानां प्रदर्शनलोचना न्यूना भवति, अतः ते विषयगतनिवेशेषु अधिकं प्रवृत्ताः सन्ति, तदनन्तरं एआइ स्मार्टचक्षुषः प्रति ध्यानं दातुं अनुशंसितम् ब्लॉकबस्टर उत्पादविमोचनं, घटना-सञ्चालितं, तथा च विषयनिवेशं यत् मध्यम-दीर्घकालीन-उच्च-प्रदर्शन-निश्चयेन किण्वन-आदि-उत्प्रेरक-लाभ-लक्ष्याणां लाभं प्राप्स्यति, ब्लॉकबस्टर-उत्पादानाम् क्रमिक-विमोचनेन सह, वर्धमान-बाजार-अवधानेन च, अपेक्षा अस्ति यत् समग्ररूपेण क्षेत्रं लाभस्य मूल्याङ्कनस्य च मुख्यप्रवृत्तेः आरम्भं करिष्यति।


युक्रेन नवीनतम समाचार

जर्मनीदेशस्य "Süddeutsche Zeitung" इति जालपुटे अगस्तमासस्य १४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं कीवतः आधिकारिकवार्तानुसारं युक्रेनदेशः दीर्घकालं यावत् गृहीतस्य रूसीक्षेत्रस्य कब्जां कर्तुम् न इच्छति। प्रतिवेदनानुसारं युक्रेनदेशस्य विदेशमन्त्रालयेन व्याख्यातं यत् कुर्स्क्-नगरे बृहत्प्रमाणेन सीमापारेण आक्रमणस्य उद्देश्यं रूसीसेनायाः रसदव्यवस्थायां बाधां जनयितुं रूसस्य कृते पूर्वीययुक्रेनदेशं प्रति अधिकसैनिकानाम् प्रेषणं कठिनं कर्तुं च अस्ति। युक्रेनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता अवदत् यत् - "युक्रेनस्य अन्येषां सम्पत्तिस्य आवश्यकता नास्ति। युक्रेनदेशस्य कुर्स्क-प्रान्तस्य क्षेत्रं ग्रहीतुं रुचिः नास्ति। वयं अस्माकं जनानां जीवनस्य रक्षणं कर्तुम् इच्छामः।

समाचारानुसारं युक्रेनदेशस्य सेना रूसदेशस्य दशकशः ग्रामाः नगराणि च तत्र बृहत्प्रमाणेन भूमौ आक्रमणं कृत्वा कब्जां कृतवती अस्ति। एजेन्स फ्रान्स्-प्रेस् इत्यनेन युक्रेनदेशस्य विदेशमन्त्रालयस्य प्रवक्तुः उद्धृत्य अगस्तमासस्य १३ दिनाङ्के उक्तं यत्, "रूसः यथा शीघ्रं न्यायपूर्णशान्तिं पुनः स्थापयितुं सहमतः भवति... तथैव शीघ्रं रूसदेशे युक्रेनदेशस्य रक्षाबलानाम् आक्रमणानि स्थगितानि भविष्यन्ति।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन अगस्तमासस्य १३ दिनाङ्के सामाजिकमाध्यमेषु उक्तं यत् वर्तमानयुद्धं कठिनं भयंकरं च अस्ति, परन्तु युक्रेनदेशस्य सेना रूसस्य कुर्स्कक्षेत्रे अग्रे गच्छति, युक्रेनस्य "वार्तालापचिप्स्" च वर्धन्ते।

पूर्वं युक्रेनदेशस्य सीमान्तं रूसदेशस्य बेल्गोरोड्-प्रदेशे अगस्तमासस्य १४ दिनाङ्के आपत्कालस्य घोषणा कृता । बेल्गोरोड्-राज्यस्य गवर्नर् ग्लाड्कोवः तस्मिन् दिने सामाजिकमाध्यमेषु घोषितवान् यत् युक्रेन-सेनायाः निरन्तर-बम-प्रहारस्य कारणात् स्थानीय-स्थितिः अत्यन्तं गम्भीरा अस्ति, तथा च सम्पूर्णं राज्यं १४ अगस्त-मासात् आरभ्य नागरिकानां रक्षणार्थं, राहत-प्रदानार्थं च आपत्काल-स्थितौ प्रविष्टम् अस्ति पीडितानां कृते अतिरिक्तं समर्थनं प्रदातव्यम्।

रूस-युक्रेन-देशयोः सीमायां स्थिते बेल्गोरोड्-प्रदेशे अन्तिमेषु दिनेषु युक्रेन-सेनायाः बम-प्रहारः कृतः अस्ति, एतावता बहवः नागरिकाः मृताः, घातिताः च अभवन्, अनेके भवनानि च नष्टानि सन्ति अधिकारिणः पूर्वं जनान् त्वरितरूपेण निष्कास्य अस्थायी आश्रयेषु आश्रयं प्राप्तुं आह्वयन्ति स्म। केवलं रेड यारुगामण्डले प्रायः ११,००० जनाः त्वरितरूपेण निष्कासिताः ।

अमेरिकी-अधिकारिणः वदन्ति यत् रूस-देशः रूस-क्षेत्रे युक्रेन-देशस्य आक्रमणानां प्रतिक्रियारूपेण युक्रेन-देशात् केचन सैन्यबलाः निष्कासयति।

गतसप्ताहे आकस्मिकं आक्रमणं कृत्वा युक्रेन-सेना न्यूनातिन्यूनं २० माइलपर्यन्तं रूसदेशं गत्वा दुर्बलतया रक्षितानि सीमाक्षेत्राणि शीघ्रमेव कब्जां कृतवती। रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् स्वसेनायाः सुरक्षाबलानाञ्च युक्रेनदेशस्य सैनिकानाम् निष्कासनस्य आदेशं दत्तवान्, परन्तु रूसदेशः सुसंगतं प्रतिक्रियां दातुं संघर्षं कृतवान्।

युक्रेनदेशस्य शीर्षसैन्यसेनापतिः उक्तवान् यत् युक्रेनदेशस्य सैनिकाः अग्रे गच्छन्ति, तेषां ७४ रूसीनगरानां ग्रामाणां च नियन्त्रणं कृतम् अस्ति।

कीव-नगरे युक्रेन-देशस्य अधिकारिणः अस्य कार्यस्य पृष्ठतः कारणानां विषये अद्यापि विस्तृततमानि सार्वजनिक-टिप्पण्यानि दत्तवन्तः, यत् अस्य कार्यस्य उद्देश्यं रूसी-रसदस्य, आधारभूत-संरचनायाः च नाशः अस्ति इति