2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नन्दू न्यूज संवाददाता लिन जिंगवु १३ अगस्तदिनाङ्के चीनस्य साम्यवादीपक्षस्य गुआंगझौ बैयुनजिल्लासमितेः प्रचारविभागस्य मार्गदर्शनेन तथा च गुआंगझूबैयुनजिल्लासंस्कृतेः रेडियो, दूरदर्शनं, पर्यटनं, क्रीडाब्यूरो च, तथा च गुआंगझौ हुआयन सांस्कृतिकसञ्चारकम्पनी, लि ., "बहिः वर्धमानः, सांस्कृतिकमूलानां अन्वेषणं, ग्राम्यक्षेत्रे बैयुनं दृष्ट्वा" - गुआङ्गडोङ्ग उत्कृष्टचलच्चित्रस्य विमोचनार्थं पत्रकारसम्मेलनं गुआङ्गझौनगरस्य बैयुनजिल्लापुस्तकालये आयोजितम् आसीत्
1
अभिनेतारः एकत्र मिलित्वा अद्भुतं प्रदर्शनं कुर्वन्ति, विषादं च स्पृशन्ति
पत्रकारसम्मेलने घोषितं यत् गुआङ्गझौ हुआयन् सांस्कृतिकसञ्चारकम्पनी लिमिटेड् इत्यनेन निर्मितं यथार्थविषयकं नाटकचलच्चित्रं "इट्स् नॉट टू लेट् टु सी यू होम" इति चलच्चित्रं १३ सितम्बर् दिनाङ्के प्रदर्शितं भविष्यति। अस्मिन् चलच्चित्रे एकस्मिन् विशाले नगरे एकस्याः महिलायाः प्रयत्निनः कठिनपरिस्थितौ नूतनजीवनं अन्वेष्टुं प्रयतमाना अस्ति । एतत् चलच्चित्रं पारिवारिकप्रेमस्य विषयं परितः परिभ्रमति यत् एतत् न केवलं गृहात् दूरं स्थितानां समकालीनजनानाम् गृहविरहस्य पारिवारिकदुविधायाः च विषये केन्द्रितं भवति, अपितु व्यक्तिगतवृद्धिं अमूर्तसांस्कृतिकविरासतां च अन्वेषयति
जीवने एकं गर्तं अनुभवित्वा बृहत्नगरस्य प्रयत्नशीलायाः मा ली इत्यस्याः नष्टस्य प्रेमिकायाः पुत्रं पुनः स्वस्य चिरकालात् नष्टं गृहनगरं हेयुआन्-नगरं नेतुम् अभवत् । कठिनपितुः, असमाधानं पूर्वघटनानां च सम्मुखीभूय मा ली इत्यस्याः गृहयात्रा आव्हानैः, विग्रहैः च परिपूर्णा अस्ति । परन्तु अस्मिन् एव देशे यत्र सा एकदा अस्थानात् बहिः अनुभवति स्म, तत्रैव सा पुनः आत्मानं प्राप्तुं आरभते । मा ली इत्यनेन पित्रा सह विरहस्य समाधानं कृतम् ।
नाण्डु-सञ्चारकर्तृभिः ज्ञातं यत् अस्य चलच्चित्रस्य निर्देशकः ली यिवेन् अस्ति, तत्र लिआओ मेङ्ग्यान्, वाङ्ग वेइबो (राष्ट्रीयप्रथमश्रेणीयाः अभिनेता), वाङ्ग हाओफेङ्ग्, याङ्ग डेमिन्, रुआन् जिओवेइ च अभिनयन्ति नायिका नवीनपीढीयाः अभिनेत्री लिआओ मेङ्ग्यान् इत्यनेन अभिनीता अस्ति सा च चलच्चित्रे "प्रेमी" याङ्ग डेमिन् च उभौ केन्द्रीयनाट्य-अकादमीतः स्नातकौ अभवताम् । युवा अभिनेता वाङ्ग हाओफेङ्गः ग्वाङ्गझौ प्राथमिकविद्यालयस्य पञ्चमश्रेणीयाः छात्रः अस्ति यस्य "शून्य अभिनयस्य अनुभवः" सः पर्दायां नूतनः अस्ति, तस्य प्रदर्शनं च अतीव आध्यात्मिकं संक्रामकं च अस्ति
2
गोपालन सौन्दर्य,मूल अभिप्रायं प्रति आध्यात्मिकयात्रा
उल्लेखनीयं यत् चलच्चित्रस्य मुख्यतया गुआङ्गझौ, हेयुआन्, याङ्गचुन् इत्यत्र शूटिंग् कृतम्, विशेषतः निर्देशकस्य गृहनगरे हेयुआन्-नगरे, गुआङ्गडोङ्ग-नगरे, यत्र सन्ति: डोङ्गयुआन्-मण्डले डोङ्गजियाङ्ग-गैलरी-उपरि यिहे प्राचीननगरम्, हेपिङ्ग्-मण्डले लिन्झाई-प्राचीननगरम्, तत्र सन्ति "गुआङ्गडोङ्ग शाङ्ग्री-ला" इति नाम्ना प्रसिद्धं लियन्पिङ्ग् इत्यादीनि स्थानानि, प्रसिद्धं वानल्व-सरोवरं च । तदतिरिक्तं याङ्गचुन्-नगरस्य मालान्-नगरस्य दृश्यानि अपि आश्चर्यजनकरूपेण प्रस्तुतानि सन्ति, येन प्रेक्षकाः गुआङ्गडोङ्ग-नगरस्य अधिकानि भिन्नानि आभासानि, ग्रामीणक्षेत्रेषु महत्परिवर्तनं च द्रष्टुं शक्नुवन्ति हक्का-नगरस्य अद्वितीयाः बिल्ली-शिरः-सिंहाः, लिङ्गनान्-रङ्गिणः टाइल्-इत्यादीनि अमूर्त-सांस्कृतिक-तत्त्वानि अपि कथा-रेखायां एकीकृतानि सन्ति, येन गुआङ्गडोङ्ग-नगरस्य पारम्परिक-संस्कृतेः आकर्षणं विकासं च प्रस्तुतं भवति
"It's Not Too Late to See Hometown" इत्यस्य चलच्चित्रनिर्माणं निर्देशकस्य गृहनगरस्य, विषादस्य च स्नेहपूर्णव्याख्या, अवगमनं च अस्ति । चलचित्रे गुआङ्गडोङ्ग-नगरस्य सुन्दरं दृश्यं न केवलं दृश्य-आनन्दं जनयति, अपितु नगरीयदर्शकानां कृते आन्तरिकशान्तिं, स्वामित्वं च प्राप्तुं आध्यात्मिक-पुनरागमनस्य यात्रां अपि प्रदाति सुकुमारकथनद्वारा, मार्मिककथानकेन च चलच्चित्रं प्रेक्षकाणां हृदयं स्पृशति, प्रेक्षकान् विशेषतः महिलादर्शकान् स्वकीयानां परिस्थितीनां विषये चिन्तयितुं प्रतिध्वनितुं च प्रेरयति यदा जीवनस्य आव्हानानां सम्मुखीभवति तदा चलच्चित्रं वीरतया अतीतानां सामना कर्तुं शक्नोति, भविष्यं च आलिंगयितुं शक्नोति .