2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य चीनीयवैलेन्टाइन-दिवसस्य रोमान्टिक-वातावरणे "द नेगेटिव् मेक्स् द पॉजिटिव्" इति चलच्चित्रं निष्पन्नम्, मया चिन्तितम् यत् एतत् चलच्चित्र-उद्योगे भिन्नां शैलीं आनयिष्यति, परन्तु अप्रत्याशितरूपेण "टर्नओवर-दृश्यम्" इति निष्पन्नम्
जनाः निःश्वसितुं न शक्नुवन्ति यत् "अद्यकाले रोमान्स्-चलच्चित्रेषु अपि हृदयस्पन्दन-वेगेन 'विपरीत-रोमान्स्'-भूमिकां निर्वहति वा?"
झु यिलोङ्ग, एकः मध्यमवयस्कः आकर्षकः अभिनेता, अस्मिन् समये प्रयासः यथा अपेक्षितः तथा मधुरः न दृश्यते, अपितु, इदं प्रतीयते यत् सः "साहित्यिकरोगस्य" कठिनतमक्षेत्रे ठोकरं खादितवान्, येन जनाः वदन्ति यत् सः "आहतं कर्तुं न शक्नोति"।
"एकः नकारात्मकः सकारात्मकं करोति" इति नाम प्रथमं गणितीयसूत्रे चमत्कारः इव ध्वन्यते, यत् विपर्ययः आश्चर्यं च सूचयति ।
परन्तु यदा अहं नाट्यगृहं प्रविष्टवान् तदा अहं ज्ञातवान् यत् एतत् अधिकं सावधानीपूर्वकं व्यवस्थापितं "भ्रान्तव्यवहारपुरस्कारः" इव आसीत् ।
चलचित्रं हुआङ्ग झेन्काई (झू यिलोङ्ग इत्यनेन अभिनीतः) तथा ली जिओले (क्यु तियान इत्यनेन अभिनीतः) इत्येतयोः मध्ये "अविच्छिन्नबन्धनं" मुख्यपङ्क्तिरूपेण गृह्णाति यत् मूलतः एतत् आयुः, स्थितिं च अतिक्रान्तं रोमान्टिकं मुठभेड़ं बुनितुं इच्छति स्म, परन्तु तत् एवम् अभवत् प्रेक्षकाणां हृदयेषु "पितामह-पौत्र-प्रेम" भवतु।
मृदुतायाः सौम्यतायाः च कृते प्रसिद्धः अभिनेता झू यिलोङ्गः चलच्चित्रे कालेन व्याप्तः इव दृश्यते, यस्य मुखं विपर्ययैः, श्रमैः च पूर्णम् अस्ति
ऊर्जावानेन किउ तियानेन सह एकत्र स्थित्वा चित्रस्य सामञ्जस्यं "पार-आयामी संवादस्य" समीपे अस्ति, यत् जनाः "सीपी-भावना? तस्य अस्तित्वं नास्ति!
निर्देशकस्य वोङ्ग कार्-वाई इत्यस्य शैल्याः श्रद्धांजलिः इति वदन् केवलं "एकान्ततायाः श्रद्धांजलिः" एव ।
वोङ्ग कर-वाई इत्यस्य चलच्चित्रेषु वातावरणस्य भावस्य च सम्यक् संलयनं भवति, प्रत्येकं फ्रेमं च उच्चस्तरीयस्य भावः उत्सर्जयति ।
"नकारात्मकं सकारात्मकं करोति" इति किम् ? इदं लज्जाजनकं दृश्यं यत्र डोङ्ग शी प्रभावस्य अनुकरणं करोति, आडम्बरपूर्णा कॅमेराभाषा च यादृच्छिकस्टू इव सञ्चितः अस्ति।
मन्दगतियुक्तं आख्यानं जनान् निद्रां करोति, यथा ते मन्दगत्या निपीडितं एम.वी.
प्रेक्षकाः यत् धुन्धलं रोमांसम् अपेक्षन्ते स्म तत् न आगतं, अपितु दृश्यमानं मनोवैज्ञानिकं च यातनाम् आगतं ।
चलच्चित्रे झू यिलोङ्गस्य अभिनयः तस्मादपि आश्चर्यजनकः अस्ति ।
सः टोनी लेउङ्ग चिउ-वाई इत्यस्य "तस्य दृष्टौ नाटकम्" इति अभिनयकौशलस्य प्रतिकृतिं कर्तुं प्रयतितवान्, परन्तु परिणामः अभवत् यत् सः अत्यधिकं बलं प्रयुक्तवान्, प्रत्येकं अभिव्यक्तिः, गतिः च जानी-बुझकर अतिशयोक्तिपूर्णा इव भासते स्म
सः सर्वशक्त्या प्रेक्षकान् कथयति इव आसीत् यत् - "पश्यतु, अहं अभिनयं करोमि!"
परन्तु दुर्भाग्येन एतादृशाः "अभिनयस्य" लेशाः अतिस्पष्टाः भवन्ति, येन प्रेक्षकाणां नाटके प्रवेशः कठिनः भवति, हसितुं अपि इच्छा भवति
पूर्वस्य "उज्ज्वलपुष्पाणि सुवर्णमुर्गाः च" इत्यस्य प्रभामण्डलम् अस्मिन् क्षणे किञ्चित् मन्दं दृश्यते, जनाः चिन्तयितुं न शक्नुवन्ति, किम् एषः पुरस्कारः किञ्चित् अति "जलीयः"?
किं अधिकं रोचकं यत् यथा यथा चलच्चित्रस्य प्रतिष्ठा पतति स्म तथा तथा सकारात्मकसमीक्षां क्रेतुं रेटिंग् वर्धयितुं च "छायायुक्ताः" वार्ता अपि अन्तर्जालद्वारा प्रसृताः।
एतेन जनाः निःश्वसन्ति, अद्यकाले, किं चलचित्रस्य रेटिंग् अपि तस्य रक्षणार्थं "धनक्षमता" इत्यस्य उपरि अवलम्बितुं भवति?
किन्तु तत् उक्त्वा प्रेक्षकाणां नेत्राणि तीक्ष्णानि सन्ति, सर्वेषां मनसि शुभं दुष्टं वा स्केलः भवति ।
"ए नेगेटिव एण्ड् ए पॉजिटिव" इत्यस्य निराशाजनकं बक्स् आफिस-प्रदर्शनं सर्वोत्तमम् प्रमाणम् अस्ति ।
झू यिलोङ्गस्य कृते एषः प्रयासः महत् आघातः भवितुम् अर्हति, परन्तु एषः बहुमूल्यः अनुभवः अपि अस्ति ।
किन्तु नटस्य वृद्धिमार्गः सर्वदा आव्हानैः अज्ञातैः च परिपूर्णः भवति ।
आशासे यत् सः अस्मात् शिक्षितुं शक्नोति, भविष्ये भूमिकानां कार्याणां च चयनं कुर्वन् अधिकं सावधानः भवितुम् अर्हति, तस्य यथार्थतया अनुकूलं स्थानं च अन्वेष्टुं शक्नोति।
अन्ततः प्रत्येकं अभिनेता टोनी लेउङ्गः न भवितुम् अर्हति, परन्तु प्रत्येकं अभिनेता स्वस्य सर्वोत्तमः संस्करणः भवितुम् अर्हति ।
"द नेगेटिव इज पॉजिटिव" इति चलच्चित्रस्य विषये तु आकस्मिकं "साहित्यिकरोगः" इति आक्रमणम् इव अस्ति, यत् चीनीयवैलेन्टाइन-दिवसस्य मधुरवातावरणे जनाः असामान्यं कटुतां अनुभवन्ति
तथापि एतेन अस्माकं स्मरणमपि भवति यत् चलचित्रं दर्शनं प्रेम्णा पतनम् इव भवति यदि भवन्तः सम्यक् चलच्चित्रं चिन्वन्ति तर्हि भवन्तः सुखिनः भविष्यन्ति।
अतः अग्रिमे समये चलचित्रं द्रष्टुं पूर्वं प्रथमं प्रतिष्ठां पश्यतु इति स्मर्यताम्, बटुकं मनोदशा च न दुःखं प्राप्नुवन्तु ।