2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेन-सेना रूस-देशस्य सीमान्तराज्ये कुर्स्क्-नगरे अगस्त-मासस्य ६ दिनाङ्के बृहत्-प्रमाणेन आक्रमणं कृतवती ।
अगस्तमासस्य १२ दिनाङ्के रूसीसङ्घीयसुरक्षासेवायाः एकं भिडियो प्रकाशितम् यत् एकः गृहीतः युक्रेनदेशस्य सैनिकः उक्तवान् यत् विदेशीयाः भाडेकाः युक्रेनदेशस्य सेनायाः कुर्स्क-प्रान्तस्य विरुद्धं सैन्यकार्यक्रमेषु भागं गृह्णन्ति इति युक्रेन-सेनायाः प्रयुक्ते सैन्यरेडियोमध्ये सः "आङ्ग्लभाषा, पोलिश, फ्रेंचभाषा च इत्यादिषु विदेशीयभाषासु वार्तालापं कुर्वन्तं स्वरं श्रुतवान्" इति बन्दी अवदत् परन्तु सम्प्रति युक्रेनदेशात् प्रतिक्रिया नास्ति ।
रूसीमाध्यमानां समाचारानुसारं रूसीसङ्घीयजागृतिसमित्या उक्तं यत् युक्रेनदेशस्य सेना कुर्स्क-प्रदेशे "नाटो-देशैः प्रदत्तानां शस्त्राणां उपकरणानां च बहुसंख्यायां उपयोगं कृतवती", रूस-देशेन च जप्तानाम् भौतिकसाक्ष्याणां निरीक्षणार्थं विशेषज्ञाः निर्दिष्टाः