समाचारं

किं भग्नस्य मुख्यरैकेटस्य कारणेन एकलपराजयः अभवत् ? वाङ्ग चुकिन् पुनः प्रतिक्रियाम् अददात्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के वाङ्ग चुकिन् इत्यनेन पुनः लाइव् प्रसारणे रैकेट्-घटनायाः चर्चा कृता

"यदा रैकेट् भग्नः अभवत् तदा अहं बहु विषादितः, क्रुद्धः, असहायः च अभवम्। यतः अहं अधुना एव चॅम्पियनशिपं जित्वा अद्यापि उत्सवं कुर्वन् आसीत् यदा रैकेट् भग्नः अभवत्।"सः मुख्यः छायाचित्रकारः अस्ति यः मया सह अनेकानि चॅम्पियनशिप्स् जित्वा अस्ति।

वस्तुतः द्वयोः शॉट्-योः मध्ये अन्तरं बहु महत् नास्ति, परन्तु मम हृदये एतत् पोषणम् अस्ति, परन्तु एतत् एकल-पराजयस्य कारणं नास्ति ।अधिकं महत्त्वपूर्णं कारणं स्वस्य बलस्य कारणेन भवति। " " .

वाङ्ग चुकिन् उक्तवान् - १.

अहं स्पर्धायाः उपभोगं न अपेक्षितवान् अहं प्रायः पूर्वं त्रयेषु स्पर्धासु स्पर्धां कृतवान्, परन्तु ओलम्पिकक्रीडायाः उपभोगः पूर्वं प्रत्येकं त्रयेषु स्पर्धासु अतिक्रान्तवान् । अहं मन्दं कर्तुं न शक्नोमि, अहं मानसिकरूपेण श्रान्तः शारीरिकरूपेण च श्रान्तः अस्मि, अतः अहं क्रीडायाः शतप्रतिशतम् सामना कर्तुं न शक्नोमि।

३० जुलै दिनाङ्के बीजिंगसमये पेरिस् ओलम्पिकक्रीडायाः टेबलटेनिस् मिश्रितयुगलस्य अन्तिमपक्षे वाङ्गचुकिन्/सन यिङ्ग्शा उत्तरकोरियादेशस्य संयोजनं ली जङ्ग सिक्/किम किन् यङ्गं ४-२ इति स्कोरेन पराजयित्वा टेबलटेनिस् मिश्रितयुगलस्य स्वर्णपदकं प्राप्तवान् परन्तु क्रीडायाः अनन्तरं फोटोग्राफं गृह्णन् वाङ्ग चुकिन् इत्यस्य रैकेट् ओलम्पिकक्रीडाङ्गणे एकेन संवाददात्रेण आकस्मिकतया पदाभिमुखीकृतम् ।

मेलनोत्तरसाक्षात्कारे वाङ्ग चुकिन् इत्यनेन उक्तं यत्,ते अनभिप्रेतं न कृतवन्तः, परन्तु एकदा एतत् घटितं तदापि ते गौणफलकेन सह क्रीडां सम्यक् क्रीडितुं न शक्नुवन्ति स्म ।