2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकार्यक्रमे मार्बरी अद्य बास्केटबॉलक्रीडायां बकविषये चर्चां कृतवान् सः स्पष्टतया अवदत् यत् जॉर्डन् बक इति यतः सः पृथिव्याः नास्ति।
सः अपि अवदत् यत् - "बहवः जनाः करीम अब्दुल-जब्बर, रसेल् इत्यस्मात् आरभ्य अद्यतनस्य जेम्स् इत्यस्मै जॉर्डन् इत्यस्य तुलनां कुर्वन्ति, परन्तु अहं यत् वक्तुम् इच्छामि तत् अस्ति यत् करीम अब्दुल्-जब्बर-रसेल्-योः कृते निश्चितं कर्तुं अन्येषां जनानां आवश्यकता वर्तते यत् तेभ्यः कन्दुकं पारयितुं शक्नुवन्ति , परन्तु जोर्डन् भिन्नः, तस्य कन्दुकः अस्ति, ते पृथिव्याः सन्ति, परन्तु जोर्डन् न अस्ति।"
ततः सः जेम्स् विषये अवदत् यत् "अहं मन्ये जेम्स् महान् क्रीडकः अस्ति। सः तानि कार्याणि कृतवान् यत् बहुजनाः कदापि न कृतवन्तः, तत् च वस्तुतः अविश्वसनीयम्, परन्तु किं एतेन सः जोर्डन् इत्यस्मात् श्रेष्ठः भवति? आगच्छतु, तत् वस्तुतः न करोति। t need to be Any explanation.
मया वक्तव्यं यत् मार्बरी इत्यस्य जेम्स् इत्यस्य कृते मृदुस्थानं अस्ति यदा जेम्स् इत्यस्य कुलस्कोरः ४०,००० अंकाः अतिक्रान्तवान् तदा मार्बरी इत्यनेन उक्तं यत् जेम्स् इत्यस्य सूचीयां न स्थापयितव्यम् इति तुलना, यतः जॉर्डन् ६ वारं अन्तिमपक्षे प्रवेशं कृत्वा ६ चॅम्पियनशिपं जित्वा, १००% विजयस्य दरेन सह ।