समाचारं

दक्षिणचीन-पूर्वचीन-देशयोः दशप्रान्तेषु देशस्य विद्युत्कार्बन-उत्सर्जनस्य ३०% भागः भवति ।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या राज्यपरिषदः च "आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये रायाः" जारीकृतवन्तः, यया प्रथमवारं आर्थिकस्य व्यापकहरितपरिवर्तनस्य त्वरिततायै योजनां व्यवस्थितरूपेण परिनियोजितम् सामाजिक विकास। जीवाश्म ऊर्जायाः स्वच्छं कुशलं च उपयोगं सुदृढं करणं, अजीवाश्म ऊर्जायाः प्रबलतया विकासः, नूतनानां विद्युत्प्रणालीनां निर्माणस्य त्वरितीकरणं च समाविष्टं ऊर्जायाः हरित-निम्न-कार्बन-रूपान्तरणस्य निरन्तरं प्रवर्धनं मुख्यकार्यं भवति "मताः" प्रस्तावन्ति यत् २०३० तमे वर्षे अजीवाश्म ऊर्जा-उपभोगस्य अनुपातः प्रायः २५% यावत् वर्धते ।

प्रमुखाः आर्थिकप्रान्ताः इति नाम्ना गुआङ्गडोङ्ग्, जियांग्सु च विद्युत् ऊर्जायाः च प्रमुखाः उपभोक्तारः सन्ति यत्र एतौ प्रान्तौ स्तः (विद्युत्जालः १० प्रान्तान् आच्छादयति) एकत्र देशस्य ४०% अधिकं विद्युत् उपभोगं कुर्वन्ति "द्वयोः क्षेत्रयोः बृहत् अर्थव्यवस्थाः उच्चविद्युत्-उपभोगस्य आधाराः च सन्ति, तेषां विद्युत्-परिवर्तन-लक्ष्याणि गतिश्च राष्ट्रिय-हरिद्रा-निम्न-कार्बन-विद्युत्-विकास-प्रतिमानस्य उपरि गहनः प्रभावं करोति चीन विद्युत परिषद्।

अद्यैव "२०२४ विद्युत्शक्ति न्यूनकार्बनरूपान्तरणवार्षिकसभायां तथा विद्युत्शक्तिगोलमेजमध्यवर्षसभायां" झाङ्गलिन् "पूर्वचीने दक्षिणचीने च विद्युत्शक्तिस्य न्यूनकार्बनरूपान्तरणमार्गे शोधं जियाङ्गसुं गुआङ्गडोङ्गं च रूपेण गृहीत्वा the Lead". प्रतिवेदने दर्शितं यत् पूर्वचीन-दक्षिण-चीनयोः क्षेत्रद्वयं बृहत्क्षेत्रेषु विद्युत्-उत्सर्जनस्य कुल-कार्बन-उत्सर्जनं देशस्य कुलस्य प्रायः ३०% भवति, जीवाश्म-ऊर्जा-विद्युत्-उत्पादनस्य कुल-स्थापिता क्षमता च अधिकं भवति देशस्य कुलस्य एकतृतीयभागात् अपेक्षया क्षेत्रस्य अन्तः गैर-जीवाश्म-विद्युत्-आपूर्ति-सुरक्षा-क्षमतासु सुधारं त्वरयित्वा देशस्य विद्युत्-कार्बन-शिखरस्य उपरि दबावं प्रभावीरूपेण न्यूनीकर्तुं शक्यते