समाचारं

८०० कि.मी. बैटरी जीवनं, थ्रू-टाइप् अग्रे पृष्ठे च प्रकाशैः सुसज्जितम्? नवीनं टेस्ला मॉडल वाई डिजाइनं प्रकाशितम्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने, नवीनटेस्ला मॉडल वाईसूचनाः निरन्तरं प्रसरन्ति, प्रथमं तस्य पुच्छप्रकाशस्य डिजाइनं उजागरितम्, ततः तस्य बैटरीपैक् । अधुना एव वयं पुनः प्रासंगिकचैनेल्-तः नूतन-टेस्ला-मॉडेल्-वाई-इत्यस्य रेण्डरिंग्-गुप्तचर-चित्रस्य समुच्चयं प्राप्तवन्तः, तदनुसारं तस्य अग्रमुखस्य डिजाइनः अपि उजागरितः अस्ति

सर्वप्रथमं, रेण्डरिंग्-तः न्याय्य, नूतनं कारं बन्द-जाली-डिजाइनस्य नूतनशैलीं स्वीकुर्यात्, उभयतः ताप-विसर्जन-नलिकैः सुसज्जितं, अपि च उपरि थ्रू-टाइप-एलईडी-प्रकाश-पट्टिकायाः ​​अपि सुसज्जितम्, तथैव अधिकं संकीर्णं च तथा दीर्घः विशालः ग्रिलः।प्रकाशसेट् नूतनकारस्य प्रौद्योगिकीबोधं, मान्यतां च पूर्णतया वर्धयति इति वक्तुं शक्यते।

भवन्तः ज्ञातव्यं यत् वर्तमानस्य थ्रू-टाइप् प्रकाशपट्टिकानां उपयोगः भवतिटेस्लाअत्यन्तं नवीनं भवति, सम्प्रति केवलं साइबर्टरुक् इत्यनेन एव उपयुज्यते तथापि चीनदेशे मार्गे उपयोगाय अस्य वाहनस्य अनुज्ञापत्रं सम्प्रति नास्ति ।

उल्लेखनीयं यत् अद्यतनतया प्रकाशितानां गुप्तचरचित्रानाम् आधारेण द्रष्टुं शक्यते यत् नूतनं कारं खलु थ्रू-टाइप् लाइट् स्ट्रिप् इत्यनेन सुसज्जितम् अस्ति, यत् रेण्डरिंग् इत्यस्य डिजाइनस्य पुष्टिं करोति इव दृश्यते एवं प्रकारेण, डिजाइनः पूर्वं उजागरितानां थ्रू-टाइप्-टेल्-लाइट्-इत्यस्य प्रतिध्वनिं करिष्यति, एतेन च नूतनं कारं थ्रू-टाइप् अग्र-पृष्ठ-प्रकाशानां उपयोगं कृत्वा प्रथमं टेस्ला अपि भविष्यति

आन्तरिकस्य दृष्ट्या पूर्वस्य वास्तविकशॉट् इत्यस्य उल्लेखं कृत्वा नूतनं कारं नूतनस्य मॉडलस्य सदृशं डिजाइनं स्वीकुर्यात् ।आदर्शः ३यथा, एतत् नूतनशैल्याः सुगतिचक्रेण सुसज्जितम् अस्ति, यदा तु गियर-मोर्चा-संकेतान्, वाइपर-पैडल-इत्येतत् रद्दं कृत्वा, तेषां स्थाने पुश-बटन-परिवर्तन-संकेतान्, हॉर्न्-इत्यनेन च प्रतिस्थाप्य, स्क्रीन-शिफ्टिंग्-इत्यस्य उपयोगः च भवति तदतिरिक्तं नूतनकारस्य आन्तरिकपरिवेशप्रकाशः अपि लपेटितः भविष्यति, केन्द्रीयनियन्त्रणपर्दे अधः कार्बनफाइबरसदृशः पटलः च भविष्यति ।

शक्तिस्य दृष्ट्या पूर्ववार्तानुसारं नूतनं कारं ऊर्जादक्षताप्रबन्धनं वायुगतिकीप्रदर्शनं च उत्तमं प्रदास्यति। तदतिरिक्तं ९५ किलोवाट् घण्टायाः विशालः बैटरी-पैक् अपि युक्तः भविष्यति, यस्य उपयोगः दीर्घकालीन-प्रदर्शन-माडल-मध्ये भविष्यति

सन्दर्भार्थं चीनदेशे वर्तमानकाले विक्रयणार्थं स्थापिताः मॉडल् त्रयः प्रकाराः शक्तिः सन्ति : २२० किलोवाट्, ३३१ किलोवाट्, ३५७किलोवाट् च, तथा च ५५४कि.मी., ६८८कि.मी., ६१५कि.मी. यदि नूतनकारस्य बैटरीसुधारं कर्तुं शक्यते तर्हि तस्य अर्थः अस्ति यत् नूतनस्य Model Y दीर्घदूरपर्यन्तं संस्करणस्य बैटरी आयुः ८०० कि.मी.

सम्पादकः वदति- १.सम्प्रति नूतनानां कारानाम् विषये अधिकाधिकाः वार्ताः प्रकाशिताः सन्ति, आधिकारिकपदार्पणं प्रक्षेपणं च दूरं नास्ति इति भाति । परन्तु मस्कस्य पूर्ववक्तव्यस्य अनुसारं अस्मिन् वर्षे नूतनं मॉडल् वाई इत्येतत् प्रक्षेपणं न भविष्यति, यस्य अर्थः अस्ति यत् आगामिवर्षस्य आरम्भे एव अस्य प्रदर्शनस्य सम्भावना अस्ति किन्तु प्रतिवर्षं जनवरीतः मार्चमासपर्यन्तं सः समयः भवति यदा टेस्ला स्वस्य निर्माणं करोति बृहत्तमाः चालाः। अतः, यथा नूतनकारस्य अन्ते के परिवर्तनं भविष्यति, तथा च विक्रयस्य दृष्ट्या वर्तमानं मॉडलं अतिक्रमितुं शक्नोति वा इति, भविष्ये तत् प्रतीक्षितुम् अर्हति