2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अगस्तमासस्य १३ दिनाङ्के उक्तवान् यत् रूसस्य कुर्स्क्-प्रदेशे युक्रेन-सेनायाः आक्रमणं निरन्तरं वर्तते। तस्मिन् दिने युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिना सेर्स्की इत्यनेन सह तस्य वीडियो-कॉलः अभवत्, अनन्तरं सामाजिक-मञ्चेषु सः पोस्ट् कृतवान् यत् कठिन-उग्र-युद्धस्य अभावेऽपि युक्रेन-सेना कुर्स्क-क्षेत्रे अग्रे गच्छति स्म, युक्रेन-देशस्य “वार्ता-चिप्स्” च ” were Increase इति ।
यदा युक्रेन-सेना अगस्त-मासस्य ६ दिनाङ्के रूसस्य कुर्स्क-प्रान्ते सीमापार-आक्रमणं कृतवती तदा आरभ्य रूस-क्षेत्रे दशकशः किलोमीटर्-पर्यन्तं अग्रे गता अस्ति युक्रेन-सेना अपि अधिकक्षेत्राणां नियन्त्रणार्थं कुर्स्क-प्रान्तस्य पश्चिमे वायव्यदिशि च गन्तुं प्रयतते, अपि च अग्रिमदीर्घकालीनस्य खातयुद्धस्य सज्जतायै नियन्त्रितक्षेत्रेषु खातयः खनित्वा दुर्गाणि निर्मातुं शक्नोति कुर्स्क-आक्रमणेन सह सहकार्यं कर्तुं युक्रेन-सेना बेल्गोरोड्, लिपेट्स्क्, ब्रायन्स्क्, ओरेल्-प्रदेशेषु अपि बृहत्-प्रमाणेन ड्रोन्-आक्रमणानि प्रारब्धवती
परन्तु युक्रेनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता तिक्षी इत्यनेन उक्तं यत् युक्रेनदेशः रूसीक्षेत्रस्य "कब्जां" कर्तुं रुचिं न लभते तथा च यदि मास्को "न्याय्यशान्तिं" कर्तुं सहमतः भवति तर्हि युक्रेनदेशस्य सेनायाः रूसदेशे आक्रमणानि यथाशीघ्रं स्थगितानि भविष्यन्ति इति च बोधयति।
युक्रेन-सेनायाः घोर-आक्रमणस्य सम्मुखे अगस्त-मासस्य ७ दिनाङ्के रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् रक्षामन्त्री, सुरक्षापरिषदः सचिवः, संघीयसुरक्षासेवायाः निदेशकः, रूसी-महान-कर्मचारिणां प्रमुखेन च सह आपत्कालीन-समागमं आहूतवान् कुर्स्क-प्रान्तस्य स्थितिः कथं निबद्धव्या इति चर्चां कर्तुं . तत्क्षणमेव कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः स्मिर्नोवः यथा यथा स्थितिः अधिकं क्षीणतां गच्छति स्म तथा तथा सम्पूर्णे कुर्स्कक्षेत्रे अगस्तमासस्य ९ दिनाङ्के संघीयस्तरीयं आपत्कालीनप्रतिक्रियातन्त्रं सक्रियम् अभवत्
अगस्तमासस्य १३ दिनाङ्के रूसस्य रक्षामन्त्रालयेन दावितं यत् रूसीसेना युक्रेनदेशस्य आक्रमणं "निरन्तरं प्रतिहन्ति" तथा च "बख्रवाहनेषु चलसैनिकैः" आक्रमणं "कुण्ठितम्" इति १२ दिनाङ्के रूसदेशेन उक्तं यत् युक्रेन-सेनायाः आक्रमणेन कुर्स्क-प्रान्ते १२ नागरिकाः मृताः, १२१ जनाः च घातिताः, कुर्स्क-स्की-मण्डलस्य समीपे स्थितस्य बेल्गोरोड्-प्रान्तस्य क्रास्नोयारुज्-नगरे अपि ११,००० निवासिनः निष्कासिताः तस्मिन् एव दिने पुटिन् इत्यनेन उक्तं यत् सीमाक्षेत्रेषु युक्रेनदेशस्य उत्तेजनमालायां रूसदेशः दृढतया प्रतिक्रियां दास्यति इति ।
युक्रेन-सेनायाः सीमापार-आक्रमणं द्रुतं हिंसकं च आसीत्, परन्तु रूस-युक्रेन-युद्धस्थितौ कियत् परिवर्तनं कर्तुं शक्नोति इति अद्यापि प्रश्नचिह्नम् अस्ति
रूस-युक्रेन-योः वर्तमानसमग्रयुद्धस्थितेः आधारेण न्याय्यं चेत्, युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणस्य "वेइ-इत्यस्य परितः कृत्वा झाओ-इत्यस्य उद्धारः" इति निश्चितः अभिप्रायः अस्ति जुलैमासात् आरभ्य रूसीसेना बहुषु मोर्चेषु बृहत्रूपेण युद्धानां सज्जतां कुर्वती अस्ति, येन युक्रेन-सेनायाः अधिकाधिकं प्रसारितानां रक्षाबलानाम् उपरि अपि प्रचण्डः दबावः जातः
खार्कोव-मोर्चायां लिप्ट्सी-नगरे वा वोल्चान्स्क-नगरे वा, उभयपक्षस्य नियन्त्रणक्षेत्रेषु बहु परिवर्तनं न जातम् तथापि अत्रत्याः भयंकरः युद्धेन उडी-८२-वायु-आक्रमण-ब्रिगेड्-इत्यादीनां बहूनां अभिजात-एककानां दृढतया निरोधः अभवत्, येन रूसी-सैनिकानाम् परिस्थितयः निर्मिताः सेना लुगान्त्स्क्-डोनेट्स्क्-नगरयोः बहुषु मोर्चेषु बृहत्तर-परिमाणेन अभियानं प्रारभत ।
२०२४ तमे वर्षे ग्रीष्मर्तौ प्रवेशं कृत्वा खार्किव्, लुगान्त्स्क्, डोनेट्स्क इत्यत्र बहुषु मोर्चेषु रूसीसेनाद्वारा आरब्धाः बृहत्युद्धानि रूसी-युक्रेन-सङ्घर्षं नूतनं पराकाष्ठां प्रति धकेलितवन्तः प्रचण्डदबावस्य अधीनं ते अनिवार्यतया उपायान् चिन्तयिष्यन्ति स्थितिं भङ्गयति।
यथा यथा रूसीसेना अधिकाधिकं सैनिकं अग्रपङ्क्तिकार्यक्रमेषु समर्पयति तथा तथा तस्याः पृष्ठभागे शून्यता युक्रेनसेनायाः कृते सुमेईप्रान्तस्य दिशि रूसीसेनायाः पृष्ठभागे प्रवेशस्य सम्भावनां सृजति युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणं २०२४ तमस्य वर्षस्य मे-मासे खार्कोव-नगरे आक्रमणात् पूर्वं रूसीसेनायाः बहूनां सैनिकानाम् एकत्रितस्य सावधानीपूर्वकं सज्जतायाः च भिन्नम् अस्ति ।युक्रेन-सेनायाः प्रारम्भिकः आक्रमणः कुर्स्क-नगरे अतीव लघुः आसीत्, तेषु अधिकांशः आरक्षी-सदस्याः आसन्, अतः प्रथमे अत्र युक्रेन-सेनायाः अभिप्रायः अस्थायी-अग्नि-परिचय-सदृशः अधिकः आसीत् । यतः प्रथमस्पर्शसमये एव कुर्स्क-नगरे स्थितानां रूसी-चेचेन-सैनिकानाम् अल्पसंख्या पतिता, तस्मात् युक्रेन-सैनिकानाम् अयं लघुसमूहः शीघ्रमेव रूसी-पक्षे गभीरं प्रविष्टुं समर्थः अभवत्, अनेन युक्रेन-सेनायाः कुर्स्क-आक्रमणस्य विस्तारस्य सम्भावना निर्मितवती
रूसी रक्षामन्त्रालयस्य अनुमानानुसारं प्रारम्भिकयुद्धस्य सफलतायाः अनन्तरं युक्रेनदेशस्य सेना क्रमशः २००० तः अधिकान् युद्धकर्तृन् कुर्स्कमोर्चे निवेशितवती, तथा च ११ अगस्तदिनाङ्कस्य परितः युद्धं कर्तुं कुर्स्कक्षेत्रे प्रविष्टवती (वर्तमानविशिष्टनिवेशस्य कृते कुर्स्क-मोर्चायां युक्रेन-सेना, आस्ट्रिया-देशस्य "समाचारः" इत्यादिषु पाश्चात्य-माध्यमेषु प्राप्ताः समाचाराः अवदन् यत् युक्रेन-सेनायाः सम्प्रति कुर्स्क-मोर्चायां १०,००० वा १२,००० तः अधिकाः सैनिकाः नियोजिताः सन्ति कि युक्रेन-सेना कुर्स्क-मोर्चायां १०,००० वा १२,००० तः अधिकान् सैनिकाः नियोजितवती अस्ति, सेनायाः युद्धबलं प्रायः १०,००० अस्ति, अपि च अत्र ६०० बख्रिष्टवाहनैः टङ्कैः च सुसज्जितम् अस्ति, येषु ४९ तमे यंत्रीकृतब्रिगेड्, ३२ तमे यंत्रीकृते ब्रिगेड् इत्यस्य दिग्गजाः अपि सन्ति , 72nd Independent Mechanized Brigade, the 82nd Air Assault Brigade and other main forces of the Ukraine sena , तदतिरिक्तं, युक्रेनसेना 20,000 तः अधिकानां जनानां रिजर्वबलं तथा च सुमुई प्रान्ते भारी मात्रायां भारी उपकरणानि एकत्रितवती अस्ति, सज्जा कदापि सुदृढीकरणाय।
कुर्स्क-नगरस्य तनावपूर्ण-स्थितेः निवारणाय रूसी-१८-पदाति-विभागः, १२८-तमः स्वतन्त्रः मोटरयुक्त-राइफल-ब्रिगेड्, ४५-तमः स्वतन्त्र-रक्षक-विशेष-ब्रिगेड् इत्यादयः यूनिट्-समूहाः खार्कोव्-आदिभ्यः अग्रपङ्क्तौ कुर्स्क-नगरं प्रति प्रत्यागन्तुं आरब्धवन्तः, यत् निःसंदेहं प्रसारितं भविष्यति अग्रपङ्क्तौ युक्रेनसेनायाः रक्षात्मकदबावस्य निवारणाय विभिन्नमोर्चेषु रूसीसेनायाः बलम् । परन्तु तस्मिन् एव काले युक्रेन-सेना कुर्स्क-आक्रमणाय अधिकानि सैनिकदलानि समर्पयिष्यति, अग्रयुद्धक्षेत्रे तस्याः रक्षात्मकबलम् अपि दुर्बलं भविष्यति
कुर्स्क-आक्रमणस्य आरम्भार्थं युक्रेन-सेनायाः वर्तमान-निराशः कदमः युक्रेन-सेनायाः आज्ञा-परिवर्तनस्य नवीन-अफवाः, मुख्यसेनापति-सेर्स्की-इत्यस्य राजनैतिक-नेतृभिः विश्वासः नास्ति इति तथ्यस्य च सम्बन्धः अपि अस्ति
२०२४ तमस्य वर्षस्य जूनमासात् आरभ्य युक्रेनदेशस्य वर्खोव्नाराडा-सङ्घस्य सेवन्ट् आफ् द पीपुल्सपार्ट् कॉकसस्य सदस्यः, राष्ट्रियसुरक्षारक्षाविषयाणां समितिस्य उपाध्यक्षा च मारियाना बेजुग्लाया इत्यस्याः सहचराः सेर्स्की इत्यस्य दुर्बलकमाण्डस्य, तस्य "कैपिटुलेशनिज्म्" इत्यस्य च निरन्तरं आलोचनां कर्तुं आरब्धवन्तः " रूसदेशं प्रति प्रवृत्तयः । युक्रेन-सेनायाः पूर्व-सेनापतिः ज़ालुज्नी अस्मिन् वर्षे फरवरी-मासे स्वपदात् निष्कासितः, यत् बेजुग्लाया-महोदयस्य तीव्र-आलोचनेन अपि सम्बद्धम् आसीत् २०२३ तमस्य वर्षस्य नवम्बर्-मासस्य २६ दिनाङ्के बेजुग्लाया इत्यनेन सार्वजनिकरूपेण ज़ालुज्ने इत्यस्य आज्ञायां महत्त्वपूर्णाः समस्याः सन्ति इति आरोपः कृतः, अपि च आगामिवर्षे युक्रेन-सेनायाः विस्तृतां युद्धयोजनां दातुं असमर्थः इति आरोपः कृतः
ज़ालुज्नी इत्यस्य अन्तिम त्यागपत्रस्य विषये युक्रेन-देशस्य रक्षामन्त्रालयेन दत्तं आधिकारिकं व्याख्यानं आसीत् यत् तस्य आज्ञा युक्रेन-सेनायाः अपेक्षितं परिणामं प्राप्तुं न अनुमन्यते स्म : ज़ालुज्नी इत्यनेन बहमुट्-युद्धे बहुसंख्याकाः अभिजात-सैनिकाः उपभोक्ताः, यत् २२३ दिवसान् यावत् चलितम् परन्तु तया रूसीसेनायाः अग्रिमः न स्थगितः; परन्तु गार्जियन-पत्रिकायाः अन्ये च पाश्चात्य-माध्यमाः मन्यन्ते यत् जेलेन्स्की-महोदयस्य प्रति-आक्रमण-विषये असन्तुष्टिः केवलं एकं कारणम् अस्ति यत् सः युद्धकाले निरन्तरं स्थापितायाः ज़ालुज्ने-महोदयस्य सैन्यप्रतिष्ठायाः भयम् अनुभवति, तस्य अतुलनीयशक्तिः अस्ति इति शङ्का च अस्ति .राजनैतिकमहत्वाकांक्षाणां कथाः कथयन्।
ज़ेलेन्स्की इत्यनेन ज़ालुज्नी इत्यस्य स्थाने सेर्स्की इत्यस्य नियुक्तिः कृता, तस्य नष्टभूमिः पुनः प्राप्तुं महती आशा आसीत् । प्रथमे वर्षे यदा रूसी-युक्रेन-सङ्घर्षः प्रारब्धः तदा सेल्स्की इत्यनेन उत्कृष्टानि उपलब्धयः प्राप्ताः । यद्यपि सेल्स्की इत्यस्य आज्ञाकारी प्रदर्शनं पूर्वं उत्तमम् आसीत् तथापि तस्य शैली सैनिकेभ्यः अविचारिता आसीत् तथा च सः युक्रेन-सेनायाः "कसाई" इति नाम्ना प्रसिद्धः आसीत् . तदपि ज़ेलेन्स्की इत्यनेन सेर्स्की इत्यस्य उपरि पूर्णतया विश्वासः न कृतः यदा सः तं अग्रपङ्क्तौ सर्वोच्चसेनापतिरूपेण नियुक्तवान् तदा ज़ेलेन्स्की इत्यनेन "युवा"-अधिकारिणां समूहस्य अपि विशेषतया पदोन्नतिः कृता, तान् स्की-इत्यस्य आज्ञां च दत्तवान्
२०२४ तमस्य वर्षस्य मे-मासात् आरभ्य रूसीसेना पुनः सर्वत्र बलं प्रयुक्तवती, येन युक्रेन-सेनायाः अग्रपङ्क्ति-रक्षा अधिका अनिश्चिता अभवत् यत् ज़ेलेन्स्की अपेक्षितवान् यत् सर्वत्र प्रमुखे प्रतिआक्रमणे किमपि साधयितुं कठिनम् अस्ति। अग्रपङ्क्तौ स्थितिः क्षीणः जातः, तस्मात् सेल्स्की इत्यस्य विषये प्रश्नस्य अधिकं दबावः अभवत् ।
वर्तमान समये युक्रेन-सेना कुर्स्क-नगरे संकटग्रस्तः अस्ति, यः कठिनराजनैतिकस्थितौ अस्ति, सः स्वस्य रक्षणार्थं जोखिमं गृह्णाति तस्य आक्रमणस्य आदर्शः लक्ष्यः बेल्गोरोड् अस्ति, यत्र रूसीसेनायाः रक्षाः तुल्यकालिकरूपेण रिक्ताः सन्ति कुर्स्कादिस्थानानि, प्लस्एफ-१६ युद्धविमानजुलैमासस्य अन्ते युक्रेन-सेनायाः कृते पाश्चात्य-सहायता-शस्त्राणां समूहस्य वितरणेन अपि अस्य सैन्यसाहसिकस्य कृते आवश्यकः विश्वासः प्राप्तः
युक्रेन-सैनिकानाम् एकेन लघुसमूहेन रूसस्य कुर्स्क-ओब्लास्ट्-सीमायां सफलतया आक्रमणं कृत्वा युक्रेन-सेना स्वस्य परिणामस्य विस्तारस्य आशायां शीघ्रमेव अत्र अधिकसैन्यशक्तिं निवेशयितुं आरब्धा युक्रेन-सेना सम्प्रति कुर्स्क-परमाणुविद्युत्संस्थानस्य प्रत्यक्षं नियन्त्रणं ग्रहीतुं लक्ष्यं कृत्वा कुर्स्क-प्रदेशस्य अन्तः गभीरं प्रविष्टुं प्रयतते अगस्तमासस्य १२ दिनाङ्के युक्रेनदेशस्य सर्वोच्चकमाण्डस्य सभायां सेर्स्की इत्यनेन ज़ेलेन्स्की इत्यस्मै सूचितं यत् युक्रेनदेशस्य सैनिकाः रूसीक्षेत्रस्य प्रायः १,००० वर्गकिलोमीटर् भूमिं नियन्त्रितवन्तः इति युक्रेन-सेनायाः कुर्स्क-क्षेत्रस्य अधिग्रहणेन शान्तिवार्तालापस्य उत्तोलनं भविष्यति इति अपि पुटिन् स्वीकृतवान् ।
परन्तु रूसीक्षेत्रे गभीरं कार्यं कुर्वन् युक्रेन-सेना महतीनां आव्हानानां सामनां करोति । कुर्स्क्-नगरे युक्रेन-सेनायाः आकस्मिक-आक्रमणस्य शीघ्रं प्रतिक्रियां दत्तवती, प्रथमं वायुसेनायाः, क्षेपणास्त्र-सैनिकानाम् उपयोगेन युक्रेन-सेनायाः उपरि दीर्घदूरपर्यन्तं आक्रमणं कर्तुं प्रवृत्ता to dispatch, and Kharkiv and others अग्रपङ्क्तौ केचन अभिजातयुद्धसैनिकाः अपि समर्थनार्थं पुनः आगच्छन्ति । रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य १० दिनाङ्के उक्तं यत् युक्रेनसेनायाः २२ तमे यंत्रीकृतब्रिगेड् इत्यस्य प्रायः १५ सेनापतयः मारिताः, १,१२० युद्धकर्तारः १४० शस्त्राणि उपकरणानि च नष्टानि, येषु २२ टङ्काः, २० बख्रिष्टाः कार्मिकवाहकाः च सन्ति अस्मिन् काले रूसीसेना सुमीप्रान्ते स्थितानां युक्रेन-आरक्षितसैनिकानाम् उपरि अपि वायुप्रहारं कृतवती । पाश्चात्यमाध्यमेन साक्षात्कारं कृतवन्तः युक्रेनदेशस्य सैनिकाः अपि अस्मिन् कार्ये महतीं क्षतिं प्राप्नुवन् इति स्वीकृतवन्तः ।
युक्रेन-सेनायाः कुर्स्क-आक्रमणस्य आकस्मिकं प्रारम्भः निःसंदेहं उच्चस्तरीयराजनैतिकसङ्घर्षैः बाध्यं विशालं सैन्यसाहसिकं कार्यम् अस्ति अस्मिन् साहसिककार्यक्रमे यद्यपि किञ्चित् प्रगतिः अभवत् तथा च खार्किव्, डोनेट्स्क इत्यादिषु स्थानेषु युक्रेन-सेनायाः रक्षात्मकदबावः किञ्चित् न्यूनीकृतः तथापि रूसीसेनायाः घोर-प्रतिक्रमणस्य कारणेन युक्रेन-सेनायाः महत् मूल्यं दत्तम् , तथा च रूसीसेनायाः सह गुरिल्ला-कार्यक्रमं आरभ्य शक्तिशालिनः आक्रमणस्य अन्तर्गतं केचन सैनिकाः खण्डिताः अभवन् युक्रेन-सेनायाः कुर्स्क-आक्रमणस्य दिशा अद्यापि द्रष्टव्या अस्ति
सर्वेषु सर्वेषु युक्रेनदेशे उच्चस्तरीयराजनैतिकसङ्घर्षः सैन्यकमाण्डं बाध्यते, अन्ते च केवलं अवास्तविकरणनीतिकलक्ष्येषु युक्रेनसेनायाः बहुमूल्यं जीवनशक्तिं अपव्ययितुं शक्नोति।
(ली शुकी, पेकिंग विश्वविद्यालयस्य समाजशास्त्रविभागे पीएचडी अभ्यर्थी)