2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"Fighting Falcon" युद्धविमान (च-16) आगतः, परन्तु युक्रेनदेशे अधुना सर्वाधिकं समस्या विमानचालकानाम् अभावः अस्ति यत् एतस्याः समस्यायाः समाधानं कथं करणीयम्? युक्रेनदेशः एकं युक्तिं चिन्तितवान् यत् अन्तर्राष्ट्रीयसमुदायस्य विमानचालकानाम् नियुक्तिः ये Fighting Falcon युद्धविमानं चालयितुं शक्नुवन्ति। मया वक्तव्यं यत् एषः दृश्यः अतीव परिचितः अस्ति, यतः जापानविरोधीयुद्धकाले चीनदेशे अपि अन्तर्राष्ट्रीयविमानचालकैः निर्मितः "उड्डयनव्याघ्राः" आसीत् अस्मात् दृष्ट्या कीवः "उड्डयनव्याघ्राः" इत्यस्य युक्रेनियनसंस्करणं निर्मातुम् इच्छति स्म " व्याघ्रदलम्" ।
युक्रेनदेशेन प्रथमः एफ-१६ युद्धविमानानां समूहः प्राप्तः, परन्तु तत्र विमानचालकानाम् अभावः अस्ति
फॉक्स न्यूज इत्यस्य समाचारानुसारं अमेरिकी-सिनेटरः ग्राहमः बहिः जगति अवदत् यत् युक्रेनदेशः पश्चिमदेशात् प्राप्तानां "फ्लाईङ्ग् टाइगर्स्" इत्यस्य उड्डयनार्थं "फ्लाईङ्ग् टाइगर्स्" अर्थात् "फाइटिङ्ग् फाल्कन्स्" इत्यस्य अनुभवं विद्यमानाः स्वयंसेविकाः विमानचालकाः अन्विष्यन्ते फाल्कन" युद्धविमानं च अधिकयोग्यविमानचालकानाम् प्रशिक्षणे सहायतां कुर्वन्ति ।
अहं मन्ये यत् "उड्डयनव्याघ्राः" इति त्रयः शब्दाः बहवः जनाः परिचिताः सन्ति चीनदेशे जापानीविरोधियुद्धकाले अमेरिकादेशेन स्वयंसेवीविमानचालकानाम्, स्वयंसेवीयान्त्रिकाणां च नियुक्तिं कृत्वा चीनदेशस्य साहाय्यार्थं स्वयंसेवीदलं स्थापितं, पश्चात् तस्य पर्यायः अभवत् स्वयंसेवी विमानचालकाः। अद्यत्वे "उड्डयनव्याघ्राणां" विषये बहवः चलच्चित्राः टीवीप्रदर्शनानि च सन्ति यदा उड्डयनव्याघ्राणां विषयः आगच्छति तदा मम भयम् अस्ति यत् बहवः जनाः चेनाल्ट् इत्यस्य विषये चिन्तयिष्यन्ति। अतः अन्तर्राष्ट्रीयस्तरात् विमानचालकानाम् नियुक्त्यर्थम् अस्मिन् समये युक्रेनदेशस्य "उड्डयनव्याघ्राणां" आवश्यकता किमर्थम्? सरलतया वक्तुं शक्यते यत् युक्रेनदेशे विमानचालकानाम् अभावः अस्ति, विशेषतः ये विमानचालकाः Fighting Falcon (F-16) इति युद्धविमानानाम् उड्डयनेन परिचिताः सन्ति ।
कतिपयदिनानि पूर्वं युक्रेनदेशेन पश्चिमदेशात् प्रथमं विमानचालकानाम् समूहः प्राप्तः जेलेन्स्की इत्यनेन अपि "फाइटिंग् फाल्कन" इति युद्धविमानानाम् सम्मुखं भाषणं कृतम्, परन्तु अधुना युक्रेनदेशः एकस्य विषये चिन्तितः अस्ति thing: युद्धविमानानि सन्ति किन्तु विमानचालकाः नास्ति .
युक्रेनदेशेन प्राप्तस्य "Fighting Falcon" इति युद्धविमानानाम् प्रथमसमूहस्य विशिष्टा संख्या १० अस्ति परन्तु "Fighting Falcon" इति युद्धविमानानाम् आगमनात् पूर्वंनाटोअधिकारिणः केवलं ६ युक्रेन-विमानचालकान् सफलतया प्रशिक्षितवन्तः अन्येषु शब्देषु सामान्यतर्कस्य अनुसारं यदि विमानचालकाः अधिकतमाः भवन्ति तर्हि युक्रेन-देशः ६ युद्धविमानानाम् उपयोगं कर्तुं शक्नोति यदि तेषां उपयोगः परिपक्वः भवति तर्हि युक्रेनदेशः केवलं ३ "युद्धबाजानां" उपयोगं कर्तुं शक्नोति । शेषाः युद्धविमानाः अन्येषां विमानचालकानाम् आगमनात् पूर्वं युक्रेनस्य "रणनीतिकभारः" भवितुम् अर्हन्ति, यतः तेषां सावधानता आवश्यकी यत् रूसीसेना कदापि भूमौ निरुद्धानां युक्रेनदेशस्य "युद्धबाज" योद्धानां उपरि आक्रमणं करोति।
पायलट् इशू ज़ेलेन्स्की इत्यस्य शिरोवेदनाम् अयच्छति
परन्तु युक्रेन-देशयोः पश्चिमयोः एतत् अवश्यमेव विचारितम् अस्ति यत् "फाइटिङ्ग् फाल्कन्"-युद्धविमानानाम् आगमनात् पूर्वं युक्रेन-देशस्य विमानचालकानाम् अन्यः समूहः प्रशिक्षितः भविष्यति परन्तु युक्रेनदेशस्य कृते अद्यापि पर्याप्ताः विमानचालकाः नास्ति, यत् अद्यापि महती समस्या अस्ति।
सैद्धान्तिकरूपेण युद्धविमानानि सज्जानि सन्ति, यतः एते "युद्धविमानाः" दशकैः सेवायां सन्ति, ते च पुरातनाः युद्धविमानाः सन्ति येषां निवृत्तिः यूरोपीयदेशाः कर्तुं प्रवृत्ताः सन्ति वर्तमानस्थितिः रडार-एवियोनिक्स-प्रणालीनां उन्नयनात् अधिकं किमपि नास्ति केचन आधुनिकाः परिवर्तनाः। "कीव् पोस्ट्" इत्यस्य पूर्वसूचनानुसारं नेदरलैण्ड्, डेन्मार्क, नॉर्वेदेशेभ्यः एफ-१६ विमानानाम् अन्यः समूहः वर्षस्य अन्ते आगमिष्यति ।
परन्तु यदि विमानचालकानाम् संख्या तालमेलं कर्तुं न शक्नोति तर्हि विमानानाम् आगमनं व्यर्थं भविष्यति । गतवर्षात् आरभ्य पश्चिमे "युद्धविमानप्रशिक्षणगठबन्धनम्" निर्मितम् यत् युक्रेनदेशस्य विमानचालकानाम् फाइटिंग् फाल्कनयुद्धविमानानाम् उड्डयनं कथं करणीयम् इति प्रशिक्षितुं शक्यते। यथा वयं सर्वे जानीमः, विमानचालकस्य प्रशिक्षणं दीर्घप्रक्रिया अस्ति, विशेषतः अत्यन्तं परिचितस्य विमानचालकस्य प्रशिक्षणं। युक्रेनदेशस्य विमानचालकाः सोवियतयुद्धविमानानि उड्डीयन्ते स्म, परन्तु अस्मिन् समये ते अमेरिकनयुद्धविमानानि उड्डीयन्ते स्म । इतः अपि रोचकं यत् युक्रेनदेशस्य विमानचालकाः प्रथमं आङ्ग्लभाषायां प्रशिक्षिताः भवेयुः यदि ते आङ्ग्लभाषायां प्रवीणाः न सन्ति तर्हि शेषं प्रशिक्षणं सर्वथा कर्तुं न शक्यते । अतः युक्रेनदेशः पायलट्-समस्यायाः समाधानं कथं करणीयम् इति चिन्तयितुं आरब्धवान् ।
युक्रेनदेशस्य कृते युद्धक्षेत्रस्य स्थितिः अतीव तनावपूर्णा अस्ति, यावन्तः विमानचालकाः सन्ति, युद्धविमानानि च यावन्तः शीघ्रं युद्धाय उड्डीयन्ते, तावत् उत्तमम् । एतस्याः पृष्ठभूमितः युक्रेनदेशः अन्तर्राष्ट्रीयसमुदायस्य विमानचालकानाम् नियुक्तेः विषये विचारं कर्तुं आरब्धवान् ये कुशलतया Fighting Falcon युद्धविमानं उड्डीयेतुं शक्नुवन्ति ।
युक्रेनदेशः अन्तर्राष्ट्रीयसमुदायात् पर्याप्तं विमानचालकानाम् नियुक्तिं कर्तुं विचारयति यत् "उड्डयनव्याघ्राः" इत्यस्य युक्रेनीयसंस्करणस्य निर्माणं कर्तुं शक्नोति।
अमेरिकी-काङ्ग्रेस-सदस्यः ग्राहमः ज़ेलेन्स्की-महोदयेन सह मिलितुं कीव-नगरं गत्वा पुष्टिं कृतवान् यत् तेषां कृते सम्पूर्णे नाटो-गठबन्धनस्य अन्तः भर्ती-आदेशः जारीकृतः, तेषां सहायतां कर्तुं इच्छुक-निवृत्त-एफ-१६-विमानचालकानाम् अन्वेषणं कृत्वा यावत् तेषां स्वकीय-विमानचालकाः प्रशिक्षणं न सम्पन्नं कुर्वन्ति |. इदानीं कीवः आशास्ति यत् एते अधिगताः योद्धाः यथाशीघ्रं युद्धाय उड्डीयन्ते, यतः युद्धक्षेत्रं कस्यचित् प्रतीक्षां न करोति ।