समाचारं

चाङ्गशा जुजिझौ शून्यकार्बन ऊर्जा अनुभवभवनस्य अनावरणं १४ दिनाङ्के अभवत्, तत्र वर्षे पूर्णे २१,००० किलोवाट् घण्टानां विद्युत् उत्पादनं भविष्यति इति अपेक्षा अस्ति।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑरेन्जद्वीपः : चीनदेशस्य प्रथमः शून्यकार्बनयुक्तः नदीद्वीपः
अद्य चाङ्गशा जुजिझौ शून्यकार्बन ऊर्जा अनुभवभवनस्य अनावरणं कृतम्, यत्र २१,००० किलोवाट् घण्टानां वार्षिकविद्युत् उत्पादनस्य अनुमानं भवति।
नागरिकाः व्यायामबाइकस्य सूक्ष्मजनरेटरयन्त्रस्य अनुभवं कुर्वन्ति। सर्वाणि छायाचित्राणि चाङ्गशा इवनिङ्ग् न्यूजस्य सर्वमाध्यमसंवादकस्य गुओ युडी इत्यस्य
नागरिकाः अनुभवभवनस्य गुम्बजनाट्यगृहे "शून्यकार्बन" इति अवधारणाम् अनुभवितुं शक्नुवन्ति ।
चाङ्गशा इवनिंग न्यूज सर्वमाध्यम संवाददाता हुआंग रुक्सी
ग्रीष्मकाले जुजिझौ-नगरस्य दर्शनीयस्थलं पर्यटकैः सङ्कीर्णं भवति । तथा च एतत् राष्ट्रियस्तरस्य प्रसिद्धं लोकप्रियं दर्शनीयस्थलं नूतनं "हरितं" व्यापारपत्रं - "जीरो कार्बनद्वीपम्" - इति आरम्भं कर्तुं प्रवृत्तम् अस्ति । चाङ्गशा ऑरेन्ज द्वीप शून्यकार्बन ऊर्जा अनुभवभवनस्य अनावरणं अगस्तमासस्य १४ दिनाङ्के भविष्यति, ऑरेन्जद्वीपस्य कार्बनप्रबन्धनं च आरभ्यते।
जियाङ्गक्सिन्झौ द्वीपः देशे सर्वत्र लोकप्रियः दर्शनीयस्थलः अभवत्
षष्ठशताब्द्यां उत्तरवेईवंशस्य ली दाओयुआन् "शुई जिंग झू" इत्यस्मिन् अभिलेखितवान् यत् "झियाङ्गनदी उत्तरदिशि नान्जिन्-नगरस्य पश्चिमदिशि प्रवहति तथा च ताङ्गवंशस्य जुए डु फू-द्वीपस्य पश्चिमदिशि एकः काव्यं यत् "ताओयुआन्-नगरस्य जनाः स्वव्यवस्थां परिवर्तयन्ति, जुझौ-नगरस्य क्षेत्राणि च अद्यापि समृद्धानि सन्ति ." प्राचीनकालात् एव ऑरेन्जद्वीपः जहाजानां कृते महत्त्वपूर्णः नौकाविरामस्थानम् अस्ति ।
पश्चात् माओत्सेतुङ्गस्य "किन्युअन्चुन्·चाङ्गशा" इत्यनेन ऑरेन्जद्वीपस्य प्रतिष्ठा प्रसारिता, देशे विदेशे च प्रसिद्धा अभवत् । प्राकृतिकदानानाम् ऐतिहासिकसंस्कृतेः च संयोजनेन ऑरेन्जद्वीपः अप्रतिम आकर्षणेन सह चाङ्गशा-नगरस्य "निधिः" अभवत् ।
जियाङ्गक्सिन्झौ द्वीपात् लोकप्रियं दर्शनीयस्थलं यावत् जुजिझौ दर्शनीयक्षेत्रस्य निर्माणं विकासं च ६० वर्षाणाम् अधिकं कालः अभवत् । १९६० तमे वर्षे जुजिझौ-दृश्यक्षेत्रस्य निर्माणं कृत्वा १९६२ तमे वर्षे आधिकारिकतया सर्वेषां कृते उद्घाटितम् ।इदं चाङ्गशा-नागरिकाणां प्रिय-बहिःस्थलेषु अन्यतमम् अस्ति
२००४ तमे वर्षे मेमासे चाङ्गशानगरपालिकायाः ​​समितिः नगरसर्वकारः च ऑरेन्जद्वीपस्य व्यापकरूपेण नवीनीकरणं कर्तुं निर्णयं कृतवन्तः । तस्मिन् एव वर्षे जुलैमासे जुजिझोउ उद्यानं निर्माणार्थं आधिकारिकतया बन्दम् अभवत् ।
२००९ तमे वर्षे जुजिझोउ-दृश्यक्षेत्रं निःशुल्कं सर्वेषां कृते उद्घाटितम् आसीत् । तस्मिन् एव वर्षे डिसेम्बर्-मासस्य २६ दिनाङ्के कामरेड् माओत्सेतुङ्गस्य जन्मनः ११६ वर्षाणि अभवन् तस्मिन् दिने ऑरेन्जद्वीपे माओत्सेतुङ्गस्य युवाकलामूर्तिकायाः ​​आधिकारिकरूपेण अनावरणं कृतम् ।
२०१२ तमे वर्षे चाङ्गशा युएलु पर्वत·जुजिझौ पर्यटनक्षेत्रं राष्ट्रिय ५ए पर्यटनस्थलरूपेण रेटिङ्ग् प्राप्तवान्, हुनान्-नगरस्य पञ्चमः ५ए पर्यटनस्थलः अभवत्, तस्मिन् समये चाङ्गशा-नगरस्य प्रथमं ५ए पर्यटनस्थलं च अभवत् २०२२ तमे वर्षे युएलु-पर्वत-ऑरेन्ज-द्वीपः देशस्य शीर्ष-पञ्च-प्रभावशालिनां ५ए-पर्यटन-आकर्षण-ब्राण्ड्-मध्ये स्थानं प्राप्स्यति, यत् चाङ्गशा-नगरस्य सांस्कृतिक-पर्यटन-उद्योगस्य सशक्त-विकासाय महत्त्वपूर्णं इञ्जिनं भविष्यति
हरितेन न्यूनकार्बनेन च सह रक्तसंसाधनानाम् एकीकरणं कुर्वन्तु
अस्मिन् वर्षे मार्चमासस्य ७ दिनाङ्के १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य द्वितीयसत्रे उपस्थितस्य हुनानप्रतिनिधिमण्डलस्य चतुर्थं पूर्णसत्रं आयोजितम्। चीनीयविदेशीयसंवाददातृणां प्रश्नानाम् उत्तरं दत्त्वा प्रान्तीयदलसमितेः उपसचिवः राज्यपालः च माओ वेइमिङ्ग् इत्यनेन उक्तं यत् नूतने हुनानस्य नूतनविद्युत्व्यवस्थानिर्माणस्य उपलब्धीनां प्रदर्शनार्थं ऑरेन्जद्वीपः "शून्यकार्बनद्वीपः" इति निर्मितः भविष्यति युगं, हरित-निम्न-कार्बन-सहितं लाल-संसाधनं निकटतया एकीकृत्य, सुन्दर-चीन-प्रदानं च हुनान्-देशे योगदानं ददाति ।
ऑरेन्जद्वीपस्य "शून्यकार्बनद्वीपस्य" निर्माणस्य अर्थः अस्ति यत् ९१.६४ हेक्टेयरपरिमितस्य ऑरेन्जद्वीपस्य देशस्य प्रथमे जियाङ्गदाओ शून्यकार्बनप्रदर्शनक्षेत्रे निर्माणं करणीयम् तस्मिन् एव काले ऑरेन्ज-द्वीप-दृश्यक्षेत्रे शून्य-कार्बन-ऊर्जा-अनुभव-भवनं निर्मितं भविष्यति । तेषु चङ्गशा ऑरेन्जद्वीपस्य शून्यकार्बन ऊर्जा अनुभवभवनस्य अनावरणं अगस्तमासस्य १४ दिनाङ्के भविष्यति, ऑरेन्जद्वीपस्य कार्बनप्रबन्धनं च आरभ्यते।
प्रथमा शून्यकार्बनद्वीपपरियोजनारूपेण अनुभवभवनभवने एव न्यूनकार्बन उत्सर्जनं प्राप्तम् इति कथ्यते । अनुभवभवने ३ किलोवाट् प्रकाशविद्युत् टाइल्स्, २.४ किलोवाट् प्रकाशविद्युत्पर्दाभित्तिः, ४.८७ किलोवाट् प्रकाशविद्युत्पदयात्रामार्गाः च निर्मिताः सन्ति, तथैव व्यायामबाइकः, पवनशक्तिवृक्षाः इत्यादीनि सूक्ष्मजननयन्त्राणि च निर्मिताः सन्ति २१,००० किलोवाट् घण्टाः यावत् भवति ।
चाङ्गशा ऑरेन्ज द्वीप शून्यकार्बन ऊर्जा अनुभवभवनस्य प्रभारी प्रासंगिकः व्यक्तिः पत्रकारैः अवदत् यत् विद्युत् न्यूनीकरणस्य, प्रबन्धनकार्बननिवृत्तेः, प्राकृतिककार्बननिरोधनस्य च माध्यमेन ऑरेन्जद्वीपः शून्यकार्बनलक्ष्यस्य ८७% भागं प्राप्स्यति अन्तिमस्य १३% अद्यापि आवश्यकम् परिवहनं, निर्माणं, पारिस्थितिकीशास्त्रं च अन्यविभागाः संयुक्तरूपेण तस्य भागं गृह्णन्ति, प्रभावीरूपेण च तस्य प्रचारं कुर्वन्ति । निकटभविष्यत्काले वयं संयुक्तरूपेण शून्यकार्बनद्वीपस्य निर्माणस्य लक्ष्यं साधयिष्यामः ।
स्रोतः चाङ्गशा सायं समाचारः
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया