वैश्विकनवाचारजालसंसाधनानाम् लिङ्क्! शेन्झेन् लॉन्घुआ संयुक्तराष्ट्रविकासकार्यक्रमस्य सततविकासनवाचारप्रदर्शनपरियोजनायाः आरम्भं करोति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शेन्झेन्-नगरस्य आधुनिकं, अन्तर्राष्ट्रीयं, नवीनं च नगरं भवितुं स्वस्य लक्ष्यं त्वरितुं सहायतार्थं शेन्झेन् लॉन्घुआ इत्यनेन संयुक्तराष्ट्रसङ्घस्य विकासकार्यक्रमेण सह मिलित्वा स्थायिविकासनवाचारप्रदर्शनस्य यथार्थप्रतिरूपं निर्मितम् अस्ति अगस्तमासस्य १३ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य विकासकार्यक्रमस्य सततविकासनवाचारप्रदर्शनपरियोजनायाः (शेन्झेन् लोङ्गहुआ) प्रारम्भसमारोहः शेन्झेन्नगरे आयोजितः परियोजना शेन्झेन्-नगरस्य लक्ष्यैः कार्यैः च सह सङ्गतिं करिष्यति यत् शेन्झेन्-नगरस्य लोङ्गहुआ-नगरस्य च आधारेण मेगा-नगरस्य स्थायि-विकासाय अभिनवनीतीनां, मार्गाणां, स्थानीयसमाधानानाञ्च अन्वेषणं कर्तुं सहायतां करिष्यति नगरेषु, तथा च अर्थव्यवस्थायाः सेवां कुर्वन्ति यत् उच्चगुणवत्तायुक्तं अधिकस्थायिभवनं च निर्मातुं सामाजिकविकासस्य व्यापकं हरितरूपान्तरणं कुर्वन्ति।
लुओ हुआंगहाओ, शेन्झेन नगरपालिका सरकार के उपमेयर, बाई याटिंग, चीन में संयुक्त राष्ट्र विकास कार्यक्रम के प्रतिनिधि, काओ सैक्सियन, शेन्ज़ेन विदेश कार्यालय के निदेशक, वांग वी, लोंगहुआ जिला समिति के सचिव, लेई वेइहुआ, के उपसचिव the District Committee and District Mayor, China International Economic and Technical Exchange of the वाणिज्यमन्त्रालयस्य केन्द्रीयदलसमितेः उपसचिवः अनुशासननिरीक्षणआयोगस्य सचिवः च दाई दाजिआङ्गः समारोहे भागं गृहीतवान्।
अस्य आयोजनस्य आयोजनं चीनदेशे संयुक्तराष्ट्रसङ्घस्य विकासकार्यक्रमः, वाणिज्यमन्त्रालयस्य चीन-अन्तर्राष्ट्रीय-आर्थिक-तकनीकी-आदान-प्रदान-केन्द्रः, शेन्झेन्-नगरीय-जनसर्वकारस्य विदेश-कार्यालयः, शेन्झेन्-लोङ्गहुआ-मण्डलस्य जनसर्वकारः च संयुक्तरूपेण क्रियते विकासकार्यक्रमः सिङ्गापुरवैश्विकप्रौद्योगिकी, नवीनता तथा स्थायित्वं विकासकेन्द्रेण, शेन्झेन् अन्तर्राष्ट्रीयविनिमयसहकार्यप्रतिष्ठानेन, शेन्झेन् (लॉन्घुआ) अन्तर्राष्ट्रीयसहकारकेन्द्रेण सह-आयोजितं, सामाजिकमूल्यनिवेशगठबन्धनेन च समर्थितम् अस्ति
लोंगहुआ-नगरे निवसन् “संयुक्तराष्ट्रविकासकार्यक्रमस्य सततविकासनवाचारप्रयोगशाला” इत्यस्य आरम्भः अभवत्
सभास्थले देशस्य प्रथमस्य सततविकासकार्यक्रमस्य नवीनताप्रदर्शनक्षेत्रस्य "संयुक्तराष्ट्रविकासकार्यक्रमस्य सततविकासनवाचारप्रयोगशाला"-HUA HUB इत्यस्य अपि युगपत् प्रारम्भः अभवत् प्रयोगशाला संयुक्तराष्ट्रविकासकार्यक्रमस्य सततविकासनवाचारप्रदर्शनपरियोजनायाः अन्तर्गतपरियोजनासु अन्यतमम् अस्ति ।
"HUA HUB एकस्मिन् मेगानगरे प्रयोगात्मकस्य उच्चभूमिरूपेण कार्यं करिष्यति, अत्याधुनिकस्थायिविकाससमाधानानाम् प्रचारार्थं कार्यान्वयनार्थं च प्रतिबद्धा, तथा च चीनदेशे संयुक्तराष्ट्रसङ्घस्य विकासकार्यक्रमस्य प्रतिनिधिना भविष्यस्य नेतृत्वं करिष्यति . भविष्ये प्रयोगशाला अङ्कीय अर्थव्यवस्थायाः लघु, मध्यम-सूक्ष्म-उद्यमानां च विकासे केन्द्रीभूता भविष्यति, संयुक्तराष्ट्रसङ्घस्य प्रणालीतः भागिनान् सर्वकारान् च सर्वेषु स्तरेषु, उद्यमानाम्, शिक्षाशास्त्रेषु च एकत्र आनयित्वा लघु, मध्यम-सूक्ष्म-उद्यमान् तथा युवान् नवीन-उद्यमिनान्, तथा च ज्ञान-साझेदारी-सूचना-आदान-प्रदानं प्रवर्धयन्ति, विदेश-विपण्य-विस्तारार्थं उद्यमानाम् सेवां कुर्वन्ति, तथा च स्थायि-विकास-क्षेत्रे लॉन्गहुआ-संस्थायाः “अन्तर्राष्ट्रीय-व्यापार-कार्ड्”-निर्माणं कुर्वन्ति
अवगम्यते यत् शेन्झेन् (लॉन्घुआ) अन्तर्राष्ट्रीयसहकारकेन्द्रं, यत्र प्रयोगशाला अस्ति, तत् सम्प्रति शेन्झेन्-नगरस्य बृहत्तमं जिलास्तरीयं अन्तर्राष्ट्रीयव्यापकविनिमयसेवामञ्चम् अस्ति "विश्वस्य संयोजनं, एकत्र भविष्यस्य निर्माणं" इति अवधारणायाः सह, केन्द्रेण २०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य २७ दिनाङ्के उद्घाटनात् आरभ्य ४,००० तः अधिकानि विदेशसम्बद्धानि व्यवसायानि सम्पादितानि, १४० तः अधिकाः "i·CITY" विदेशीयविनिमयश्रृङ्खलाक्रियाकलापाः आयोजिताः, तथा च reserved international cooperation projects अस्मिन् १८०० तः अधिकाः उद्यमाः संस्थाः च प्राप्ताः, १५० विदेशसम्बद्धव्यापारसङ्घैः सह सम्पर्कतन्त्रं स्थापितं, फिन्लैण्ड्, पुर्तगाल, आस्ट्रेलिया, फ्रांस् इत्यादिदेशेभ्यः विदेशसम्बद्धानां संघानां परिचयः कृतः, यत्र निवसितुं, विस्तृतं च स्थापितं वैश्विक भागीदार संजाल। HUA HUB अन्तर्राष्ट्रीयसहकारकेन्द्रस्य सेवालाभेषु अवलम्ब्य Longhua कृते अद्वितीयं तन्त्राधारितं अन्तर्राष्ट्रीयनवाचारसहकार्यमञ्चं निर्मातुं शक्नोति, यत् नगरेभ्यः नवीनता-सञ्चालितस्थानीयकृत-स्थायि-विकास-नीतिषु मार्गेषु च विचार-नेतृत्वं प्रदास्यति |.
मेगा-नगरानां नवीनता-प्रेरितस्य स्थायिविकासस्य अनुभवस्य अन्वेषणार्थं अत्याधुनिकसंवादः
नगरशासनस्य आधुनिकीकरणं अन्तर्राष्ट्रीयीकरणं च स्थायिविकासस्य समर्थनं कुर्वन् एकः मूलसूचकः अभवत् । बृहत्नगरानां शासनक्षमतासु सुधारः, "बृहद्नगररोगाणां" प्रभावी समाधानं च मम देशे स्थायिविकासस्य अग्रे प्रवर्धनस्य कुञ्जी अभवत्
समारोहे स्थायित्वक्षेत्रे आन्तरिकविदेशीयविशेषज्ञाः, शोधकर्तारः, सामरिकनिवेशकाः अन्ये च प्रतिनिधिभिः मुख्यभाषणं कृत्वा "नवाचारः मेगानगरानां स्थायिविकासं चालयति - सिङ्गापुर-शेन्झेन्-योः मध्ये द्वि-नगर-संवादः" इति विषयेण गोलमेज-चर्चाम् अकुर्वत् "" ।
सिङ्गापुरे संयुक्तराष्ट्रसङ्घस्य विकासकार्यक्रमस्य वैश्विककेन्द्रस्य प्रौद्योगिकी, नवीनता, सततविकासकेन्द्रस्य निदेशकः जो हूपरः स्वभाषणे अवदत् यत् नगराणि स्थायिविकासाय अतीव महत्त्वपूर्णं इञ्जिनं भवन्ति, अतः जनकेन्द्रितस्य स्थायिविकासस्य अवधारणायाः उपयोगः अवश्यं करणीयः अरबौ जनानां प्रचारं कुर्वन्तु। वैश्विकदृष्ट्या जनकेन्द्रितस्मार्टनवीननगरानां विकासं दृष्ट्वा प्रयोगात्मकसंस्कृतेः निर्माणं प्रवर्धयित्वा सततविकासं प्रवर्धयितुं, नवीनकारानाम् सशक्तीकरणाय, डिजिटलसमाधानस्य अन्वेषणार्थं च प्रौद्योगिक्याः उपयोगः कथं करणीयः इति मूल्याङ्कनं आवश्यकम्।
नवीनता-सञ्चालित-विकास-रणनीत्याः कार्यान्वयनस्य त्वरितीकरणं तथा डिजिटल-बुद्धिमान्, अन्तर्राष्ट्रीय-संसाधन-लाभानां सदुपयोगः च शेन्झेन्-नगरस्य कृते मेगा-नगरानां स्थायि-शासनस्य विकासस्य च अन्वेषणार्थं महत्त्वपूर्णाः अभ्यासाः सन्ति संयुक्तराष्ट्रसङ्घस्य सततविकासलक्ष्यप्रभावसञ्चालनसमितेः सदस्यः मा वेइहुआ मुख्यभाषणे अवदत् यत् शेन्झेन्-नगरे उत्तमं पारिस्थितिकी-वातावरणं भवति शेन्झेन् वर्तमानकाले वैज्ञानिकसंशोधनेषु प्रायः २०० अरब युआन् निवेशयति, तथा च प्रौद्योगिकी नवीनता शेन्झेन् इत्यस्य व्यापारपत्रम् अस्ति ऊर्जायाः उपभोगः, जलस्य उपभोगः, कार्बन उत्सर्जनस्य तीव्रता च क्रमशः राष्ट्रियसरासरीयाः १/३, १/८, १/५ यावत् न्यूनीकृता अस्ति, आर्थिकसामाजिकविकासेन च व्यापकं हरितरूपान्तरणं प्राप्तम्
तदनन्तरं गोलमेजचर्चायां, नवीनता-सञ्चालित-स्थायि-विकासस्य विषये केन्द्रीकृत्य, सभायां समावेशी-लचील-स्थायि-विकास-प्रवर्धने विज्ञानस्य, प्रौद्योगिक्याः, नवीनतायाः च प्रमुख-भूमिकायाः चर्चा कृता, अभिनव-पारिस्थितिकी-वातावरणं, स्थायि-वित्तपोषणं च प्रवर्धयितुं Contents such यथा परिवर्तनरणनीतयः, प्रतिभाक्षमतानिर्माणं, नीतिसमर्थनं च उच्चगुणवत्तायुक्तानां नगरीयनवाचारपारिस्थितिकीतन्त्रानां विकासाय वैश्विकदृष्टिप्रदानार्थं प्रकटिताः भवन्ति।
प्रदर्शने अग्रणीः भूत्वा स्थायिविकासनवाचारप्रदर्शनस्य यथार्थप्रतिरूपं निर्मातुं मिलित्वा कार्यं कुर्वन्तु
अन्तिमेषु वर्षेषु शेन्झेन् इत्यनेन "राष्ट्रीय सततविकासकार्यक्रमस्य नवीनताप्रदर्शनक्षेत्रस्य" निर्माणस्य प्रचारः कृतः, भूस्थानस्य गहनं कुशलं च उपयोगः कृतः, बुद्धिमान् सामाजिकशासनस्य स्तरस्य निरन्तरं सुधारः कृतः, पारिस्थितिकीप्राथमिकता, संरक्षणस्य मार्गः च अविचलतया अनुसृतः तथा गहनः, हरितः, न्यूनकार्बनयुक्तः, उच्चगुणवत्तायुक्तः च विकासः केचन अनुभवाः, अभ्यासाः च प्राप्ताः येषां प्रतिकृतिः, प्रचारः च कर्तुं शक्यते ।
शेन्झेन्-नगरे एकः प्रमुखः औद्योगिक-विदेश-व्यापार-क्षेत्रः इति नाम्ना लॉन्घुआ-संस्थायाः सदैव नवीनतायाः नेतृत्वे विकास-विचारस्य पालनम् अभवत्, डिजिटल-प्रवृत्तिः निकटतया गृहीता, "१+२+३" आधुनिक-औद्योगिक-व्यवस्थायाः निर्माणं च कृतम् अस्ति घरेलु ईसीएमओ तथा ५.०टी चिकित्साचुम्बकीय अनुनादः इत्यादीनि नवीनतानि लोङ्गहुआ-नगरे ३,७०० तः अधिकाः राष्ट्रिय-उच्च-प्रौद्योगिकी-उद्यमाः निरन्तरं उद्भवन्ति, तथा च नगरस्य केवलं द्वौ "प्रकाशस्तम्भकारखानौ" अपि लोङ्गहुआ-नगरे स्थितौ स्तः
अस्मिन् समये आरब्धा यूएनडीपी परियोजना चीनदेशे संयुक्तराष्ट्रसङ्घस्य विकासकार्यक्रमप्रतिनिधिकार्यालयेन, वाणिज्यमन्त्रालयस्य चीन-अन्तर्राष्ट्रीय-आर्थिक-तकनीकी-आदान-प्रदान-केन्द्रेण, शेन्झेन्-अन्तर्राष्ट्रीय-विनिमय-सहकार-प्रतिष्ठानेन च संयुक्तरूपेण कार्यान्विता भविष्यति इति सूचना अस्ति परियोजना अन्तर्राष्ट्रीयसहकारतन्त्रमञ्चस्य निर्माणे केन्द्रीभूता भविष्यति, "1+2+3" आधुनिक औद्योगिकव्यवस्थायाः हरितविकासस्य सेवां करिष्यति, लघुमध्यमसूक्ष्मउद्यमानां नवीनतायाः, उद्यमशीलतायाः, अन्तर्राष्ट्रीयविकासस्य च सेवां करिष्यति, अन्तर्राष्ट्रीययुवानां भागं ग्रहीतुं आयोजनं करिष्यति अन्तर्राष्ट्रीयपरिसरस्य निर्माणे, तथा च अन्तर्राष्ट्रीयविनिमयस्य सहकार्यस्य च प्रवर्धनं करिष्यामः, वयं उच्चगुणवत्तायुक्तविकासकथानां विषये कार्यं करिष्यामः, राष्ट्रियस्थायिविकासकार्यक्रमस्य नवीनताप्रदर्शनक्षेत्राणां निर्माणे ध्यानं करिष्यामः, संयुक्तराष्ट्रविकासकार्यक्रमस्य त्वरकनवाचारप्रयोगशालाजालस्य उपयोगं करिष्यामः च प्रायः १७० देशेषु क्षेत्रेषु च सततविकासस्य अनुभवस्य एकं समूहं निर्यातयितुं, सततविकासजालस्य संख्यां निर्माय सततविकासकार्यन्वयनपरिणामानां संख्यां निर्मातुं शेन्झेनस्य राष्ट्रियस्तरीयस्य सततविकासकार्यक्रमस्य निर्माणे लॉन्हुआ-सशक्तेः योगदानस्य मार्गः भविष्यति नवीनता प्रदर्शन क्षेत्र।
तदनन्तरं, लोंगहुआ एतां परियोजनां उच्चगुणवत्तायुक्तान् अन्तर्राष्ट्रीयसंसाधनतत्त्वान् व्यापकरूपेण संयोजयितुं परिचयं च कर्तुं, हरितपरिवर्तने अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तुं, उच्चस्तरीयस्य मुक्ततायाः नवीनतायाः च वातावरणस्य निर्माणे त्वरिततां कर्तुं, उच्चगुणवत्तायुक्तं आर्थिकं च अधिकं सशक्तं कर्तुं च अवसररूपेण गृह्णीयात् तथा लोंगहुआ के सामाजिक विकास।
पाठ |चित्रम् |