2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल टाइम्स् रिपोर्टर चेन् जिशुआई] ब्लूमबर्ग् न्यूज इत्यस्य अनुसारं १२ दिनाङ्के चीन-अमेरिका-वित्तीयकार्यसमूहः १५ अगस्ततः १६ दिनाङ्कपर्यन्तं शङ्घाईनगरे बैठकं करिष्यति वर्ष। अमेरिकीकोषविभागस्य प्रवक्ता अवदत् यत् एषा सभा स्थूलअर्थशास्त्रं, वित्तीयस्थिरता, अन्तर्राष्ट्रीयमुद्राकोषशासनं, पूंजीबाजारस्य विषयेषु च केन्द्रीभूता भविष्यति।
२०२३ तमस्य वर्षस्य सितम्बरमासे चीनदेशः अमेरिकादेशश्च आर्थिककार्यसमूहस्य स्थापनायै सहमतौ अभवताम्, यत्र "आर्थिककार्यसमूहः" "वित्तीयकार्यसमूहः" च सन्ति । तेषु "वित्तीयकार्यसमूहस्य" नेतृत्वं चीनस्य जनबैङ्कस्य, अमेरिकीकोषविभागस्य उपमन्त्रीस्तरस्य च अधिकारिभिः क्रियते । आर्थिकवित्तीयक्षेत्रसम्बद्धेषु विषयेषु संचारं आदानप्रदानं च सुदृढं कर्तुं कार्यसमूहद्वयं नियमितरूपेण अनियमितरूपेण च समागमं करिष्यति।
तदनुसारेण" ।new york समयः” इत्यनेन ज्ञापितं यत् अमेरिकीप्रतिनिधिमण्डलस्य नेतृत्वं अन्तर्राष्ट्रीयवित्तीयकार्याणां कोषस्य सहायकसचिवः ब्रेण्ट् नेइमन् इत्यनेन कृतः, तत्र फेडरल् रिजर्वस्य, अमेरिकीप्रतिभूतिविनिमयआयोगस्य च अधिकारिणः अपि समाविष्टाः आसन् तेषां चीनदेशस्य पीपुल्सबैङ्कस्य उपराज्यपालः ज़ुआन् चाङ्गनेङ्गः अन्यैः चीनदेशस्य वरिष्ठैः अधिकारिभिः सह मिलनं भविष्यति इति अपेक्षा अस्ति।
नैमनः प्रस्थानपूर्वं अवदत् यत् तेषां अभिप्रायः अस्ति यत् अस्मिन् वित्तीयकार्यसमूहस्य सत्रे वित्तीयस्थिरतायाः विषयेषु, सीमापारदत्तांशैः, ऋणैः, भुक्तिभिः च सम्बद्धानां विषयाणां विषये, तथैव वित्तीयतनावस्य उत्पद्ये सति पक्षद्वयेन संचारस्य उन्नयनार्थं पक्षद्वयं कर्तुं शक्यते इति विशिष्टानि उपायानि च चर्चां कर्तुं शक्नुवन्ति। .
ब्लूमबर्ग् इत्यनेन प्रकाशितं यत् अस्मिन् सप्ताहे सत्रे विषयेषु चीनस्य जनबैङ्केन सह मुद्राविनिमयव्यवस्था अपि अन्तर्भवति। समाचारानुसारं विगतकाले चीनस्य जनबैङ्कः अन्ये च उदयमानाः विकसिताः च विपण्यदेशाः आरएमबी-अन्तर्राष्ट्रीयकरणस्य प्रवर्धनार्थं मुद्राविनिमयसम्झौतानां श्रृङ्खलां कृतवन्तः फेड् इत्यस्य अपि काश्चन मुद्राविनिमयव्यवस्थाः सन्ति, परन्तु चीनदेशेन सह कोऽपि नास्ति ।
चीनस्य बैंकःसंस्थायाः वरिष्ठः शोधकर्त्ता लियाओ शुपिङ्ग् इत्यनेन १३ तमे दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः संवाददात्रे उक्तं यत् केन्द्रीयबैङ्कानां मध्ये मुद्राविनिमयव्यवस्थानां स्थापना मुख्यतया संकटकाले "अन्तिमविकल्पस्य ऋणदातुः" भूमिकां निर्वहणार्थं तरलतायाः जोखिमान् निवारयितुं च भवति .
"ग्लोबल टाइम्स्"-पत्रिकायाः संवाददातृभिः अवलोकितं यत् अस्याः समागमस्य विषये समाचारं दत्त्वा बहवः विदेशीयमाध्यमाः चीन-अमेरिका-देशयोः सम्प्रति मतभेदानाम्, व्यापार-तनावानां च सामना भवति इति बोधयन्ति स्म न्यूयॉर्क-टाइम्स्-पत्रिकायाः कथनमस्ति यत् यद्यपि विगतवर्षे चीन-अमेरिका-देशयोः संचारः सुदृढः अभवत् तथापि औद्योगिकनीतिभेदस्य, चीनस्य हरित-ऊर्जा-प्रौद्योगिक्याः वर्चस्वस्य च कारणेन द्वयोः देशयोः आर्थिकसम्बन्धाः तनावपूर्णाः एव सन्ति अस्मिन् वर्षे मेमासे बाइडेन् प्रशासनेन चीनदेशस्य आयातितानां उत्पादानाम् एकां श्रेण्यां नूतनशुल्कं आरोपयितुं आरब्धम्, यत्र विद्युत्वाहनानि, सौरकोशिकाः, अर्धचालकाः इत्यादयः सन्ति अमेरिकादेशः चीनदेशे कतिपयेषु उद्योगेषु राष्ट्रियसुरक्षायाः तथाकथितधमकी इति नाम्ना निवेशं प्रतिबन्धयति ।
तस्मिन् एव काले विदेशीयमाध्यमानां मतं यत् चीन-अमेरिका-वित्तीयकार्यसमूहस्य आगामि-पञ्चम-समागमः संचार-सुदृढीकरणाय द्वयोः देशयोः प्रयत्नानाम् एकः अस्ति |. न्यूयॉर्क-टाइम्स्-पत्रिकायाः कथनमस्ति यत् चीन-अमेरिका-देशयोः वित्तीय-नियामकाः अस्मिन् वर्षे सम्भाव्य-प्रभावानाम् सज्जतायै वित्तीय-आघात-अभ्यासं कुर्वन्ति ।अन्तर्राष्ट्रीय बैंकअथवा बीमाव्यवस्थां अस्थिरं करोति इति संकटस्य सन्दर्भे, यथा साइबर-आक्रमणं वा जलवायु-आपदं वा, पक्षद्वयं प्रतिक्रिया-उपायानां समन्वयं कर्तुं शक्नोति
अमेरिकीमाध्यमेन उक्तं यत्, वर्धमानव्यापारतनावस्य मध्ये विश्वस्य बृहत्तमयोः अर्थव्यवस्थायोः मध्ये स्थिरसम्बन्धं स्थापयितुं प्रयत्नार्थं अस्मिन् सप्ताहे अमेरिकीवरिष्ठाः अधिकारिणः चीनदेशं गच्छन्ति।
अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालयस्य राष्ट्रियसुरक्षाशासनसंस्थायाः शोधकर्त्ता लिआङ्ग हुआक्सिन् इत्यनेन १३ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः संवाददात्रे उक्तं यत् चीन-अमेरिका-वित्तीयकार्यसमूहस्य बैठकः एकं विशिष्टं कार्यतन्त्रम् अस्ति यत्... बाली-समागमे चीन-अमेरिका-राष्ट्रप्रमुखैः प्राप्ता महत्त्वपूर्णा सहमतिः अद्यावधि ४ वारं आयोजिता अस्ति । आगामिनि पञ्चमे सभायां वित्तीयस्थिरतायाः विषयः यस्य विषये चर्चा भवितुं शक्नोति तस्य मुख्यकारणं अस्ति यत् वैश्विक आर्थिकविकासस्य वर्तमानस्य तुल्यकालिकरूपेण दुर्बलस्य समग्रस्थितेः पृष्ठभूमितः वैश्विकवित्तीयस्थिरतां सुनिश्चित्य हितानाम् निर्वाहार्थं महत्त्वपूर्णम् अस्ति सर्वेषां पक्षानाम् । परन्तु यत् स्पष्टं कर्तव्यं तत् अस्ति यत् अधुना चीनदेशे तथाकथितस्य अतिक्षमतायाः समस्यायाः प्रचारं कुर्वन् अस्ति तथा च नूतनानां ऊर्जावाहनानां इत्यादिषु क्षेत्रेषु कष्टं जनयति अपरपक्षे व्याजदरेषु कटौतीं कर्तुं योजनां कुर्वन् अस्ति महत्त्वपूर्णतया, येन वैश्विकवित्तीयविपण्येषु गम्भीराः उतार-चढावः अभवन् ।
लिआङ्ग हुआक्सिन् इत्यनेन उक्तं यत् अमेरिकादेशेन उक्तं यत् यदा आर्थिकतनावः भवति तदा संचारस्य उन्नयनार्थं विशिष्टानि उपायानि अन्वेषयिष्यति एतत् अतीव महत्त्वपूर्णं, परन्तु मौलिकरूपेण अमेरिकादेशस्य मनोवृत्तेः उपरि निर्भरं भवति। "यदि अमेरिका इच्छुकः अस्ति तर्हि चीनदेशं बृहत्तरेण स्तरेन पूर्णतया स्वीकुर्वितुं शक्नोति तथा च वैश्विकवित्तीयस्थिरतायां रचनात्मकभूमिकां निर्वहति। अमेरिकीदेशस्य अधीनं वैश्विकवित्तीयव्यवस्थायां स्थिरतायाः अभावं दूरीकर्तुं एषा अपरिहार्यप्रवृत्तिः महत्त्वपूर्णं समाधानं च स्वतन्त्रसंरचना।"