समाचारं

"हैप्पी फार्महाउस" "फडिंग् फैमिली" इत्यस्य प्रथमः सीजनः सम्पन्नः अस्ति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीन-केन्द्रीय-रेडियो-दूरदर्शनस्य "ग्राम-रङ्गमण्डपः" इत्यनेन प्रारब्धस्य १००-प्रकरणस्य लघु-हास्य-हास्यस्य "हैप्पी फार्मयार्ड्"-श्रृङ्खलायाः "फडिंग्-परिवारस्य" (अस्थायी-शीर्षकस्य) प्रथम-सीजनस्य विमोचन-समारोहः फुडिङ्ग्-नगरे, फुजियान्-प्रान्तस्य, राष्ट्रिय-देशस्य, आयोजितः सुन्दरग्रामीणनिर्माणस्य प्रदर्शनस्थलं किपमेन् नगरे शे नेशनलिटी टाउनशिप् इत्यत्र बैयाङ्ग् ग्रामे आयोजितम् आसीत् । इदं नाटकं चीनकृषिग्रामीणचैनलस्य स्थापनायाः ५ वर्षस्य प्रथमं स्वनिर्मितं नाटकम् अस्ति अस्य निर्माणं चीनकृषिचलच्चित्रदूरदर्शनकेन्द्रेण कृतम् अस्ति तथा च फडिंग् नगरपालिकायाः ​​समितिः, नगरपालिकासर्वकारः इत्यादिभिः यूनिटैः संयुक्तरूपेण निर्मितम् अस्ति . अस्य वर्षस्य अन्ते यावत् एतत् नाटकं CCTV-17 तथा CCTV.com इत्यत्र युगपत् प्रसारितं भविष्यति इति अपेक्षा अस्ति।

नाटकं उत्तरदक्षिणयोः एकस्य सुखी परिवारस्य कथां कथयति यत् उत्तरदक्षिणयोः हास्यतत्त्वानां चतुराईपूर्वकं संयोजनं कृतम् अस्ति फूडिंग् सिटी न केवलं लक्षणीयग्रामीणोद्योगान् सांस्कृतिकरीतिरिवाजान् च दर्शयति, अपितु स्थानीयग्रामीणपुनरुत्थानस्य नवीनसाधनानि अपि प्रतिबिम्बयति, येन प्रेक्षकाः हसन् गृहस्य उष्णतां ग्राम्यक्षेत्रस्य परिवर्तनं च अनुभवितुं शक्नुवन्ति। नाटके राष्ट्रियप्रथमश्रेणीयाः अभिनेता शाओ फेङ्गः, शक्तिशालिनः अभिनेत्रीः झाङ्ग हैयान्, झाङ्गरुइक्सुए इत्यादयः अभिनीताः सन्ति, वरिष्ठाः अभिनेतारः ली युफेङ्गः, हान युएकियाओ इत्यादयः कलाकारेषु सम्मिलिताः सन्ति तेषां प्रदर्शनं मौनम् रोचकं च भवति, नित्यस्फुलिङ्गैः सह ते प्रेक्षकाणां कृते नूतनं दृश्यानुभवं आनेतुं शक्नुवन्ति इति मम विश्वासः।

वर्षस्य मृदु-तीव्र-ताप-कालेषु एतत् नाटकं चलच्चित्रं कृतम्, यत् वर्षस्य उष्णतम-कालम् अस्ति । फुडिंग्-नगरे आकाशे सूर्यः प्रज्वलितः अस्ति, उष्णता-तरङ्गः भ्रमति, आन्ध्र-तूफानः आगच्छति च । मुख्यस्थानकस्य चलच्चित्रनिर्माणकार्यं यथानिर्धारितं सम्पन्नं कर्तुं वर्षस्य समाप्तेः पूर्वं सुचारुप्रसारणं प्राप्तुं च चलच्चित्रदलः ४० डिग्रीतः अधिकस्य स्थानीयस्य उच्चतापमानस्य, आन्ध्रप्रदेशस्य च तीव्रप्रभावात् न बिभेति स्म, अनेकानि कष्टानि अतिक्रान्तवान्, कार्यं कर्तुं निरन्तरं प्रयतते स्म सप्तदशघण्टाभ्यः अधिकं यावत्, तथा च वृत्तेः सम्मानस्य व्याख्यानार्थं व्यावहारिकक्रियाणां प्रयोगं कृतवान् । प्रायः मासद्वयं यावत् कठिनं तीव्रं च शूटिंग् कृत्वा सर्वाणि प्रारम्भिकशूटिंग् कार्याणि सफलतया समाप्तुं प्रवृत्तानि सन्ति ।

पार्टीसमितेः सचिवः चीनकृषिचलच्चित्रदूरदर्शनकेन्द्रस्य निदेशकः च निंग् किवेन्, फूडिंग् नगरपालिकाजनसर्वकारस्य मेयरः ये हाओवेन्, निंग्डे नगरपालिकापार्टीसमितेः प्रचारविभागस्य उपमन्त्री हुओ लियून् निदेशकः हुओ लियुन् निङ्गडे नगरपालिका संस्कृतिपर्यटन ब्यूरो इत्यस्य चीनकृषिचलच्चित्रदूरदर्शनकेन्द्रस्य नवीनमाध्यमकेन्द्रस्य निदेशकः सोङ्ग जिनफेङ्गः, डिङ्गनगरपालिकदलसमितेः स्थायीसमितेः सदस्यः प्रचारविभागस्य मन्त्री च फू याङ्ग वेनशेङ्गः उपस्थिताः आसन् विमोचनसमारोहः ।

फूडिंग् नगरपालिकादलसमित्याः सर्वकारस्य च पक्षतः याङ्ग वेन्शेङ्ग् इत्यनेन स्वागतभाषणं कृतम् । सः अवदत् यत् - "चीन-कृषि-चलच्चित्र-दूरदर्शन-केन्द्रस्य तथा च सर्वेषां यूनिट्-व्यक्तिनां धन्यवादः ये अस्य कार्यस्य समर्थनं कृतवन्तः । भवतः प्रतिभाः स्वेदः च एव कार्यं खाका-चित्रात् यथार्थतां परिणमयितवान् । भवतः समर्थनं प्रयत्नाः च एव अनुमतिं ददति us to share this joy here वयं "Happy Farmhouse" इत्यस्य चलच्चित्रनिर्माणं Fuding संस्कृतिस्य पर्यटनस्य च गहनं एकीकरणं प्रवर्तयितुं अधिकानि Fuding सांस्कृतिकब्राण्ड् निर्मातुं च अवसररूपेण उत्सुकाः स्मः।

परियोजनानिर्माता मुख्यनिर्देशकः च लियू यान्होङ्गः परियोजनायाः सज्जतायाः आरभ्य चलच्चित्रनिर्माणस्य समाप्तिपर्यन्तं कठिनचुनौत्यस्य समीक्षां कृतवान् the creative team for their sincere cooperation in fighting high temperatures and typhoons , उत्कृष्टतायाः कार्यशैल्याः पुष्टिं कृतवान्, तथा च केषाञ्चन अभिनेतृणां भावनां गहनतया सम्मानितवान् ये शीतज्वराः, उच्चज्वराः च सन्ति चेदपि कार्यं कुर्वन्ति स्म

मुख्यनटः शाओ फेङ्गः चलच्चित्रनिर्माणप्रक्रियायाः समये स्वस्य अन्वेषणं अनुभवं च साझां कृतवान् तस्य हास्यवचनेन दृश्ये हास्यस्य विस्फोटाः उत्पन्नाः, तथा च सृजनात्मकदलस्य परिश्रमस्य विषये सर्वेषां गहनभावनाः वर्धिताः

निङ्ग् किवेन् इत्यनेन सांस्कृतिकपुनरुत्थानं ग्रामीणपुनरुत्थानस्य मूलं आत्मा च इति बोधितम्, लघुनाटकानि च ग्रामीणसांस्कृतिकपुनरुत्थानस्य महत्त्वपूर्णः भागः अस्ति वर्षद्वयस्य पालिशस्य अनन्तरं अन्ततः अस्य नाटकस्य प्रारम्भिकचरणस्य शूटिंग् सम्पन्नम् अस्ति उत्तरनिर्माणप्रक्रियायाः सम्यक् निर्माणं, सम्पन्नं, सम्यक् प्रचारः च भवितुमर्हति । अपेक्षा अस्ति यत् अनेके शक्तिशालिनः अभिनेतारः अभिनीता एषा लघुहास्यः ग्राम्यपुनरुत्थानस्य कार्ये समाजस्य सर्वेषां क्षेत्राणां ध्यानं समर्थनं च अधिकं उत्तेजितुं शक्नोति। आशासे यत् एकं नाटकं एकं नगरं लोकप्रियं करिष्यति इति अहम् आशासे यत् एतत् नाटकं फुडिंग्-नगराय अधिकानि यातायात-लाभान् सांस्कृतिक-पर्यटन-लाभान् च आनयिष्यति, तथा च नगरीय-ग्रामीण-क्षेत्राणि संयोजयति, उष्णतां प्रसारयति च सेतुः भविष्यति |.

विमोचनसमारोहे नाटकस्य सहायक-इकायिकाः अपि उपस्थिताः आसन्, फुजियान् निङ्गडे परमाणुशक्तिकम्पनी लिमिटेड्, फुडिंग् ग्रामीणक्रेडिट यूनियनः, फुजियान् पिन्पिन्क्सियाङ्ग चायकम्पनी लिमिटेड्, फुजियान् डिंगबाई चायकम्पनी लिमिटेड्, फुजियान् मिन्वेइ च औद्योगिक कं, लिमिटेड अन्य उद्यमों के प्रतिनिधि एवं बैयांग ग्राम के ग्राम बुजुर्ग।

विमोचनसमारोहस्य अनन्तरं निङ्ग किवेन्, फुडिंग्-नगरस्य प्रासंगिकनेतारः च युजिङ्ग्-ग्रामं गतवन्तः, यत्र गृहस्वामी-दृश्यस्य चलच्चित्रं गृहीतम् आसीत् ।

प्रतिवेदन/प्रतिक्रिया