2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य पाश्चात्यसम्मेलनस्य विशेषमञ्चेषु अन्यतमस्य रूपेण अगस्तमासस्य ११ दिनाङ्के हैनान्-नगरस्य बोआओ-नगरे प्रथमः स्वास्थ्य-उद्योग-दूरदर्शिता-मञ्चः उद्घाटितः । मञ्चः वैश्विकस्वास्थ्य-उद्योगस्य स्थूल-प्रवृत्तितः आरभ्यते, जीवन-विज्ञानस्य अत्याधुनिक-गतिशीलतायां भविष्य-प्रवृत्तिषु च निकटतया केन्द्रितः भवति, स्वास्थ्य-उद्योगे निवेशस्य अनुसंधानविकासस्य च दिशायाः विश्लेषणं करोति च
मञ्चे चीनीयविज्ञान-अकादमीयाः शिक्षाविदः ली जिनसोङ्गः, शङ्घाई-चाङ्गझेङ्ग-अस्पतालस्य उपाध्यक्षः यिन-हाओ, शङ्घाई-जिआओ-सम्बद्धस्य रेन्जी-अस्पतालस्य वरिष्ठ-शोधकः एनजी-लाइ-गुआन् च सन्ति टोङ्ग विश्वविद्यालय चिकित्सा विद्यालय।
भावी सामग्री एकः मुख्यविषयः भवति। कृत्रिमबुद्धिः, जीनसम्पादनं, कृत्रिमजीवविज्ञानम् इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां तीव्रविकासेन स्वास्थ्यविषये मानवस्य अवगमनस्य सीमाः बहु विस्तृताः अभवन् किं वयं वृद्धावस्थां निवारयितुं शक्नुमः ? रोगस्य चिकित्सायां सूक्ष्मजीवानां, प्रतिरक्षा-मॉड्युलेशनस्य च उपयोगः कथं कर्तुं शक्यते ? मानवजीनोम परियोजना इत्यादिषु वैश्विकजीवनविज्ञानेषु अत्याधुनिकविकासाः के सन्ति? कृत्रिमजीवविज्ञान इत्यादीनां अन्तरविषयविषयाणां भविष्ये अनुप्रयोगपरिदृश्याः के सन्ति? मूलभूतसंशोधनं अनुप्रयुक्तसंशोधनं च कथं प्रभावीरूपेण संयोजयितुं शक्यते? परीक्षण-त्रुटि-व्ययस्य न्यूनीकरणं कथं करणीयम्, एआइ-अनुप्रयोगानाम् कार्यान्वयनस्य त्वरितता च कथं करणीयम्? एते विषयाः एकैकशः अस्मिन् अग्रे-दृष्टि-मञ्चे प्रकाशिताः ।
नवीनतायाः पटलः ध्यानं आकर्षयति। जीवनविज्ञानस्य क्षेत्रे अपूर्वपरिवर्तनं भवति वर्तमानस्य अनुसंधानविकासस्य सामर्थ्यं औद्योगिकपरिमाणं च कियत्पर्यन्तं विकसितम्, भविष्ये च कुत्र गमिष्यति? के नवीनतायाः पटलाः अधिकं आशाजनकाः सन्ति? अनेकाः उद्योगप्रकाशकाः प्रत्यक्षतया उष्णविषयान् सम्बोधितवन्तः, "स्थायि उद्योगविकासाय एन पद्धतयः" चर्चां कृतवन्तः, जीवनविज्ञानस्य विकासाय उपयुक्तं वैज्ञानिकसंशोधनपारिस्थितिकीवातावरणं कथं निर्मातव्यम् इति विषये गोलमेजसंवादं कृतवन्तः, तथैव जीवनविज्ञानउद्योगस्य एकीकरणस्य प्रवृत्तिः च तथा प्रौद्योगिक्याः माङ्गल्याः च मार्गदर्शनेन शोधकार्यं तस्य अग्रणीदृष्टिकोणानां तेजस्वी उत्पादनेन उपस्थितानां तालीवादनस्य अनेकाः दौराः प्राप्ताः।
जनसंख्यायाः गहनवृद्धेः, प्रौद्योगिकीनवाचारस्य, राष्ट्रियविकासपरिवर्तनस्य च सन्दर्भे चीनस्य स्वास्थ्य-उद्योगः विकासाय विशालं स्थानं पोषयति, शीपु-सम्मेलनस्य अध्यक्षः, झोङ्गकाङ्ग-प्रौद्योगिक्याः अध्यक्षः च स्वस्य भाषणे उल्लेखं कृतवान् यत् नवीनता स्वास्थ्यम् एव The औद्योगिकविकासस्य प्रथमः तत्त्वः, अत्र नवीनता न केवलं प्रौद्योगिक्यां औषधेषु च नवीनतां निर्दिशति, अपितु निगमस्य सामरिकचिन्तने नवीनतां अपि निर्दिशति। दूरदर्शिता मञ्चस्य उद्देश्यं देशस्य उद्योगस्य च प्रमुखानि आवश्यकतानि सन्ति, यत् नूतनविचारानाम्, नवीनसंशोधनस्य, नवीनानाम् अनुप्रयोगानाम्, नूतननिवेशस्य च चतुर्णां आयामानां कृते आरभ्य, अत्याधुनिकप्रौद्योगिकीनां कृते TED शो मञ्चं निर्मातुं, उद्योगस्य हॉटस्पॉट् च... health field, and is committed to allowing industry people to understand innovative technologies more efficiently , निवेशकान् सम्भाव्यमार्गान् अधिकशीघ्रं प्राप्तुं अनुमतिं ददाति।
नवीनविचाराः नवीनतन्त्राणि च : अत्यन्तं अत्याधुनिकं नवीनं नो-मैन्’स् भूमिः
जीवनविज्ञानस्य विशाले समुद्रे प्रत्येकं लघु आविष्कारः भव्यपरिवर्तनं प्रवर्तयितुं शक्नोति । ते अन्वेषकाः इव सन्ति ये अज्ञातवने गभीरं गत्वा अत्यन्तं अत्याधुनिकं नवीनं नो-मैन्स् भूमिं प्रति अग्रेसरन्ति।
चीनी विज्ञान-अकादमीयाः मस्तिष्कविज्ञानस्य बुद्धिमान् प्रौद्योगिक्याः च उत्कृष्टताकेन्द्रस्य वरिष्ठशोधकस्य कै शिकिङ्गस्य दलेन सम्पूर्ण-जीनोम-परीक्षणस्य "कम्पासेन" सशस्त्रः, 1999 तमस्य वर्षस्य यात्रायां अचिह्नितं "नवमहाद्वीपं" आविष्कृतवान् anti-aging - एकः नूतनः एण्टी-एजिंग लक्ष्य जीनः "अदृश्यः स्विचः" चालू करोति यः वृद्धावस्थायां विलम्बं करोति ।
शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य चिकित्साविद्यालयेन सह सम्बद्धस्य रेन्जी-अस्पताले वरिष्ठः शोधकर्त्ता NgLai Guan न्यूट्रोफिल्स् इत्यस्य असीमितप्रतिरक्षाक्षमतायाः पूर्णतया अन्वेषणं कुर्वन् अस्ति तथा च न्यूट्रोफिल्स् इत्यस्य सटीकमार्गदर्शनं अधिकतमं कर्तुं प्रयतते। एतत् शोधं प्रतिरक्षाचिकित्सायाः नूतनमार्गं उद्घाटयति, न्यूट्रोफिल्स् "बुद्धिमान् प्रथमरक्षारेखा" इति कार्यं कर्तुं शक्नोति यत् प्रतिरक्षायाः सूचकरूपेण कार्यं कर्तुं शक्नोति तथा च प्रतिरक्षाकार्यं सटीकरूपेण नियन्त्रयितुं शक्नोति
ग्वाङ्गडोङ्ग-विज्ञान-अकादमी-संस्थायाः सूक्ष्मजीवविज्ञान-संस्थायाः शोधकर्तृणा ज़ी लिवेइ-इत्यनेन प्रथमवारं आन्तरिकवनस्पतिषु जादुई ब्यूटाइरिक-अम्ल-संकेतं मुक्तं कृत्वा "यौवन-स्थितेः" रक्षणं कृतम् " of skeletal muscles and unlocks the intestinal tract. सूक्ष्मजीवस्य कंकालस्य मांसपेशीनां वृद्धत्वस्य निवारणे तथा च एमिओट्रोफिक शोषस्य चिकित्सायां असीमितक्षमता अस्ति।
नवीनाः रणनीतयः नवीनं च शोधं : सर्वाधिकं उष्णं नवीनं उत्पादकता
विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन न केवलं चिकित्साशास्त्रे प्रमुखाः परिवर्तनाः अभवन्, अपितु वैश्विकस्वास्थ्य-उद्योगे नूतन-उत्पादकता-विस्फोटः अपि प्रेरिताः
कोशिकासंशोधनक्षेत्रे चीनीयविज्ञान-अकादमीयाः शिक्षाविदः विकासशीलदेशानां विज्ञान-अकादमीयाः शिक्षाविदः च ली जिनसोङ्गः "शुक्राणुसदृशानां स्टेम-कोशिकानां" उपयोगेन जीनसम्पादनस्य पद्धतेः अग्रणीः अभवत्, "पितृहीनमूषकाणां" सफलतया संवर्धनं कृतवान् ", तथा च "जीनोम टैगिंग परियोजना (GTP)" )" इत्यस्य प्रचारं कृतवान्, २०,००० तः अधिकेषु मानवप्रोटीन-कोडिंग्-जीनेषु "QR कोड" चिपकायन्, जीवनविज्ञानस्य कृते "Beidou" प्रणालीं एकहस्तेन स्थापितवान्, येन वैज्ञानिकाः शीघ्रमेव पहिचानं कर्तुं शक्नुवन्ति प्रत्येकस्य प्रोटीनस्य कार्यं, येन वैज्ञानिकसंशोधन-अभियानानि रोग-उपचाराः च पुनः नष्टाः न भवन्ति .
ली बिन् इत्यस्य शोधसमूहः, शंघाई जिओ टोङ्ग विश्वविद्यालयस्य विशिष्टः प्राध्यापकः तथा च शङ्घाई प्रतिरक्षाविज्ञानसंस्थायाः वैज्ञानिकसंशोधनस्य उपनिदेशकः, स्वप्रतिरक्षा, ट्यूमरप्रतिरक्षा, प्रत्यारोपणप्रतिरक्षा तथा च क्षेत्रेषु प्रतिरक्षा नियामकटी कोशिकानां तन्त्रसंशोधनं नैदानिकपरिवर्तनं च केन्द्रीक्रियते संक्रमणप्रतिरक्षा, तथा व्यक्तिगतसटीकतां प्रवर्धयितुं प्रतिबद्धः अस्ति प्रतिरक्षाचिकित्सायाः सिद्धान्तः अभ्यासश्च, प्रतिरक्षाहोमियोस्टेसिसं निर्वाहयितुं मानवस्वास्थ्यं च प्रवर्तयितुं।
फुडानविश्वविद्यालयस्य जीवनविज्ञानविद्यालयस्य प्राध्यापकः लु बोक्सुनः अन्तर्कोशिकीयं “स्केवेन्जर” यौगिकं आविष्कृतवान्---लघु अणुगोंदः । इदं कोशिकासु रोगजनकं अपशिष्टं चयनात्मकरूपेण पहिचानं कृत्वा तस्य पालनं कर्तुं शक्नोति, यथा वायरसखण्डाः, असामान्यप्रोटीनानि, वृद्धाः कोशिकाः इत्यादयः, तथा च कोशिकायाः स्वस्य अपघटनयन्त्रेण गत्वा कच्चामालं स्वभक्षणस्य माध्यमेन निष्कासयितुं पुनःप्रयोगं च कर्तुं शक्नोति, हन्टिङ्गटनरोगस्य चिकित्सां प्रदातुं शक्नोति, non- मद्ययुक्तस्य स्टीटोहेपेटाइटिसस्य इत्यादीनां बहवः कठिनचिकित्सारोगाणां चिकित्सायाम् नूतना आशा आगतवती अस्ति।
जैव-इञ्जिनीयरिङ्ग-ए.आइ.-क्षेत्रेषु वुहान-विश्वविद्यालयस्य जीवन-विज्ञान-विद्यालये प्राध्यापकः याङ्ग-डाइचाङ्गः मानव-सीरम-एल्बुमिन-जीनस्य तण्डुलेषु प्रविष्टुं आनुवंशिक-इञ्जिनीयरिङ्ग-प्रौद्योगिक्याः उपयोगस्य अग्रणीः अभवत् इदं परिवर्तितं तण्डुलं प्रोटीनकारखानम् इव अस्ति, तस्य वृद्धेः समये मानवस्य सीरम एल्बुमिनस्य बृहत् परिमाणं उत्पादयति, येन रोगचिकित्सायाः कृते प्लाज्मानिर्भरतां न्यूनीकर्तुं शक्यते
नानजिंग विश्वविद्यालयस्य विज्ञान-अकादमीयाः प्राध्यापकः, सिन्क्सियाङ्ग-चिकित्सा-महाविद्यालये औषध-विभागस्य निदेशकः च हुआ ज़िचुन् सूक्ष्मजीव-समुदायस्य सावधानीपूर्वकं नियमनं करोति तथा च सजीव-रोचक-शोध-उदाहरणानां माध्यमेन सूक्ष्मजीव-समुदायस्य मानव-स्वास्थ्यस्य च सम्भाव्य-सम्बन्धं प्रकाशयति, येन विषये नवीन-अन्तर्दृष्टिः प्रदाति प्रमुखानां कठिनचिकित्सानां च रोगानाम् चिकित्सा।
चीनी विज्ञान-अकादमीयाः आणविककोशिकाविज्ञानस्य उत्कृष्टताकेन्द्रस्य शोधकर्ता वाङ्ग शेङ्गः "विषाक्तमशरूम" इत्यस्मिन् साइलोसाइबिन् इत्यस्य अवसादनिवारकप्रभावं धारयन् तस्य मतिभ्रमजनकप्रभावं मेटयितुं सफलतया परिवर्तनं कृतवान्, तथा च नूतनं अवसादनिवारकसंयुतं विकसितवान्
गुओ गुओजी, किउशी, झेजियांग विश्वविद्यालयस्य विशिष्टप्रोफेसरः, झेजियांग विश्वविद्यालयस्य रक्तविज्ञानसंस्थायाः उपनिदेशकः च, परिशुद्धचिकित्सायाः कृते "सर्वतोऽपि शक्तिशाली मस्तिष्कं" निर्मितवान्, एआइ इत्यस्य उपयोगेन रोगसङ्केतानां तालान् अनलॉक् कर्तुं, व्यक्तिगतचिकित्सायोजनां निर्मातुं, अपि च अन्वेषणं प्राप्तुं शक्नोति स्वास्थ्यस्य जोखिमाः पूर्वमेव भवन्ति, येन रोगस्य मोर्चायां निवारणं प्राधान्यं प्राप्नोति।
नवीन उपचाराः नवीनाः अनुप्रयोगाः च : पुनर्जन्मस्य अत्यन्तं आश्चर्यजनकः चमत्कारः
पुनर्जन्मचिकित्सायाः अनेकक्षेत्रेषु विलक्षणाः चिकित्साचमत्काराः निर्मिताः सन्ति ।
चीनी विज्ञान-अकादमीयाः आणविककोशिकाविज्ञानस्य उत्कृष्टताकेन्द्रस्य शोधकर्त्ता हुई लिजियान् इत्यनेन विभिन्नप्रकारस्य कोशिकानां मध्ये परिवर्तनस्य रहस्यं प्रकाशितं, यकृत्-चोट-पुनर्जन्मस्य सूक्ष्म-नियमनस्य बहुवारं अध्ययनं कृतम्, उपचारे च नूतनाः अनुप्रयोगाः निर्मिताः अन्त्यचरणस्य यकृत्रोगस्य । टोङ्गजी विश्वविद्यालयस्य चिकित्साविद्यालयस्य तथा सम्बद्धस्य डोङ्गफाङ्ग-अस्पताले कार्यकालस्य प्राध्यापकः ज़ूओ वेई स्वस्य अग्रणी-फुफ्फुस-पूर्ववर्ती-कोशिका-प्रत्यारोपण-प्रौद्योगिक्या सह फुफ्फुस-संरचनायाः कार्यस्य च पुनर्जन्मं सफलतया प्राप्तवान् अस्ति सः अधुना एतत् सफलता-संशोधनं गुर्दा-मरम्मत-क्षेत्रे प्रयोजयति , मानवगुर्दामरम्मतस्य आटोलोगस् गुर्दापूर्ववर्तीकोशिकाप्रत्यारोपणस्य क्षमतां चुनौतीं च अन्वेष्टुं।