2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
IT House इत्यनेन अगस्तमासस्य १४ दिनाङ्के ज्ञातं यत् गूगलेन अद्य आधिकारिकतया Pixel 9 इति मोबाईलफोनस्य श्रृङ्खला विमोचितम्। पूर्वश्रृङ्खलायाः विपरीतम्, यस्याः केवलं द्वौ मॉडलौ आस्ताम्, अस्मिन् समये गूगलः एकदा एव चत्वारि फ़ोनानि प्रक्षेपितवान्, यत्र पिक्सेल ९ इत्यस्य मानकसंस्करणं, पिक्सेल ९ प्रो, पिक्सेल ९ प्रो एक्सएल इत्यस्य नूतनः आकारः, द्वितीयपीढीयाः फोल्डेबल स्क्रीन् फ़ोन् पिक्सेल च सन्ति ९ प्रो फोल्ड् .
परन्तु नूतनानां मोबाईलफोनानां वितरणसमयः एकरूपः नास्ति इति आईटी हाउस् इत्यनेन अवलोकितम्। इत्यस्मिन्,पिक्सेल ९ तथा पिक्सेल ९ प्रो एक्सएल इत्येतयोः शिपिङ्गं अगस्तमासस्य २२ दिनाङ्के आरभ्यते, यदा तु पिक्सेल ९ प्रो तथा पिक्सेल ९ प्रो फोल्ड् उपभोक्तृभ्यः सितम्बरमासपर्यन्तं न प्राप्नुयुः. सम्प्रति गूगलेन एतयोः मॉडलयोः विशिष्टा शिपिङ्गतिथिः न घोषिता ।
अधुना अमेरिका, यूरोप, जापानदेशेषु पूर्वादेशार्थं Pixel 9 इति मोबाईलफोनाः उपलभ्यन्ते ।