2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेटेक्स-तकियाः एतावन्तः लोकप्रियाः आसन् यत् तेषां प्रचारः "निद्राक्रान्तिः" इति अपि अभवत् थाईलैण्ड् तथा मलेशिया , इन्डोनेशिया इत्यादिषु स्थानेषु लेटेक्स-तकियाः अथवा लेटेक्स-गद्दा क्रेतुं शक्यन्ते ।
परन्तु बहुकालपूर्वं सीसीटीवी-माध्यमेन शरीरस्य गम्भीरं हानिकारकं लेटेक्स-उत्पादानाम् अत्यधिकसंख्या प्रकाशिता ।
सः अपि अवदत् यत् विपण्यां ९५% अधिकेषु लेटेक्स-उत्पादेषु कृत्रिम-लेटेक्स् भवति, केचन बृहत्-ब्राण्ड् अपि अपवादाः न सन्ति ।
किमर्थं बहवः जनाः लेटेक्स-तकियाः क्रेतुं रोचन्ते ?
लेटेक्स-तकियाः इत्यस्य लोकप्रियतायाः कारणं अस्ति यत् बहवः जनाः मन्यन्ते यत् ते स्वास्थ्याय उत्तमाः सन्ति, निद्रां च प्रवर्तयितुं शक्नुवन्ति, अतः ते लेटेक्स-गद्दासु, लेटेक्स-तकियासु च दशसहस्राणि डॉलरं व्यययन्ति
अतः, तस्य के लाभाः सन्ति ?
1मृदुः लोचना च
लेटेक्स-तकियाः मृदुः लोचनाः च भवन्ति, अनेके जनाः तान् प्रयत्नानन्तरं तेषां विषये उत्तमं अनुभवन्ति ।
शिरस्य वक्रतां सम्यक् उपयुक्तं कर्तुं शक्नोति, शिरः कण्ठे च दबावं निवारयितुं शक्नोति, निद्रां च अधिकं आरामदायकं कर्तुं शक्नोति ।
अतः बहवः जनाः येषां कार्यदबावः उच्चः भवति, रात्रौ निद्रायाः गुणवत्ता च दुर्बलता भवति, ते तस्य सुनिद्रायाः साहाय्यं कर्तुं उत्सुकाः भवन्ति ।
२ प्रबल श्वास क्षमता
लेटेक्स-तकियाः अत्यन्तं श्वसनीयाः भवन्ति, विशेषतः ट्रैले-प्रक्रियायाः सह निर्मिताः लेटेक्स-तकियाः, येषु सघनरूपेण पैक्ड्-लघु-छिद्राः सन्ति, ये निद्रायाः समये उत्पन्नं स्वेदं, आर्द्रतां च निर्वहन्ति
अतः ग्रीष्मकाले अपि तकियायां निद्रां कृत्वा सर्वथा स्तब्धता न भवति, अपितु "श्वसनस्य" भावः भवति ।
3कणविरोधी तथा जीवाणुनाशक
लेटेक्सस्य कच्चा मालः रबरः अस्ति, यस्मिन् लेटेक्स-प्रोटीनम् अस्ति यत् स्वाभाविकतया कणिकानां वृद्धिं निवारयितुं शक्नोति ।
अतः अस्य प्राकृतिकाः कणविरोधी, जीवाणुनाशकगुणाः च सन्ति, एतत् खलु एलर्जीप्रवणानाम् कृते महत् वरदानम् अस्ति
तदतिरिक्तं लेटेक्स-तकियाणां लाभः अस्ति यत् ते सहजतया विकृताः न भवन्ति ।
यद्यपि लेटेक्स-तकियाणां बहवः लाभाः सन्ति तथापि विपण्यां विद्यमानाः अधिकांशः लेटेक्स-उत्पादाः नीच-उत्पादाः सन्ति, येषां न केवलं लाभः नास्ति, अपितु भवतः स्वास्थ्यस्य अपि हानिः भवितुम् अर्हति
यथा, समूहभ्रमणात् क्रीताः केचन लेटेक्स-शय्या-उत्पादाः, तथैव ई-वाणिज्य-मञ्चेषु, लाइव-प्रसारण-कक्षेषु विक्रीयमाणाः बहवः लेटेक्स-तकियाः अधमगुणवत्तायाः सन्ति तेषां क्रीतानां लेटेक्स-तकियाणां त्रयः मासः, यदा अहं तत् उद्घाटितवान् तदा अहं दृष्टवान् यत् तत् खण्डैः पूर्णम् आसीत्।
केचन अर्धवर्षस्य उपयोगानन्तरं पीताः भूत्वा क्षुण्णाः अभवन्, केचन च टोस्टेड् रोटिका इव स्कैब्ड् अभवन् इति सा अवदत् यत् लेटेक्स-तकियानां उपयोगानन्तरं प्रायः चक्करः, अनिद्रा, स्वप्नशीलः च भवति स्म इति न आश्चर्यम् तकिया इति ।
सीसीटीवी-द्वारा उजागरितस्य "लेटेक्स-तकिया" इत्यस्य समस्याः काः सन्ति?
लेटेक्स-उद्योगे एते उत्पादाः यथा विज्ञापितं तथा प्राकृतिकं स्वस्थं च न भवन्ति यतोहि अत्र अत्यधिकाः नीचाः उत्पादाः सन्ति ।
1नकली-अल्प-उत्पादानाम् प्रसारः
विपण्यां ये तकियाः "शतप्रतिशतम् प्राकृतिकं लेटेक्स" इति दावान् कुर्वन्ति ते प्रायः सर्वदा अतिशयोक्तिः भवन्ति ।
लेटेक्स उत्पादेषु उत्पादनप्रक्रियायां फेनकारकं, आक्सीडेण्ट् इत्यादीनि योजकद्रव्याणि योजयितुं आवश्यकं भवति तथाकथितं "शतप्रतिशतम् प्राकृतिकम्" वस्तुतः असम्भवम् अस्ति ।
यथार्थतः उच्चगुणवत्तायुक्ते लेटेक्स-तकियायां प्राकृतिक-लेटेक्स-सामग्री प्रायः भवति93%८०% परिमितं, यदा तु अनेकेषु नीचपदार्थेषु ८०% तः न्यूनं लेटेक्स् भवति ।
राष्ट्रियमानके (HG/T5836-2021) निर्धारितं यत् प्राकृतिकलेटेक्स इति लेटेक्ससामग्री ८८% तः न्यूना न भवेत् ।
अतः यः कोऽपि शतप्रतिशतम् प्राकृतिकं लेटेक्सः इति वदति सः उपभोक्तृन् वञ्चयति, भ्रामयति च।
२ आयातिताः लेटेक्स-तकियाः वस्तुतः स्वदेशीयरूपेण उत्पाद्यन्ते
बहवः व्यापारिणः वदन्ति यत् तेषां उत्पादाः थाईलैण्ड्, मलेशिया इत्यादिषु स्थानेषु आयाताः, उत्पादिताः च भवन्ति, परन्तु एतत् न भवति ।
सीसीटीवी इत्यस्य अन्वेषणेन ज्ञायते यत् अनेके तथाकथिताः "आयातित-उत्पादाः" वास्तवतः लघु-घरेलु-कार्यशालासु उत्पाद्यन्ते ततः आयातिताः इति लेबलं कृत्वा तान् हीनान् इति पारयन्ति
उपभोक्तारः प्रायः तानि क्रेतुं उच्चमूल्यानि ददति, एतेषां उत्पादानाम् गुणवत्तायाः गारण्टी सर्वथा दातुं न शक्यते इति न ज्ञात्वा ।
३गुणः चिन्ताजनकः अस्ति, तत्र कर्करोगजनकाः सन्ति
व्ययस्य न्यूनीकरणार्थं निर्मातारः उपयुञ्जतेअधम कच्चा माल, ततः अन्ये केचन पदार्थाः योजयन्ति, एतेषु पदार्थेषु केचन हानिकारकपदार्थाः सन्ति, यथा स्टायरीन-ब्यूटाडाईन् लेटेक्सं योजयितुं तदतिरिक्तं प्रक्रिया सरलीकृता भवति तथा च उत्पादनप्रक्रिया मानकीकृता नास्ति, अतः लेटेक्सस्य विषाक्तं हानिकारकं च वाष्पीकरणस्य अत्यन्तं सम्भावना भवति स्टायरीन इति ।
स्टायरीन इति रसायनं मानवशरीरस्य कृते हानिकारकं भवति ।
तदतिरिक्तं तस्मिन् नाइट्रोसामाइनस्य उत्पादनं भविष्यति, नाइट्रोसामाइनस्य सामग्री मानकं अतिक्रमति, उपयोक्तृभ्यः दीर्घकालं यावत् संपर्कात् कर्करोगः भवितुम् अर्हति ।
अतः एते लेटेक्स-शय्या-उत्पादाः न केवलं जीवनस्य गुणवत्तां सुधारयितुम् असफलाः भवन्ति, अपितु "स्वास्थ्यहत्याराः" भवितुम् अर्हन्ति ।
4कार्यात्मकाः तकियाः केवलं उच्चमूल्येषु विक्रयणार्थं भवन्ति
अनेकाः लेटेक्स-तकियाः विशेषस्वास्थ्यप्रभावस्य दावान् कर्तुं "ग्राफीन" "लैवेण्डर" इत्यादीनां नौटंकीनां उपयोगं कुर्वन्ति ।
वस्तुतः या सूचना उजागरिता अस्ति यत् तथाकथितं "ग्राफीन" केवलं सरलं रञ्जनं भवति, तथा च "लैवेण्डर" केवलं रञ्जितं भवति ततः सुगन्धेन योजितं भवति व्यापारिणः केवलं साधारणैः लेटेक्स-उत्पादैः भेदयितुम् इच्छन्ति येन ते उच्चमूल्येन विक्रेतुं शक्नुवन्ति .
5 न केवलं कणिकानां निवारणं न करोति, अपितु कणिकाप्रजननस्य जोखिमम् अपि वर्धयति ।
लेटेक्स-तकियाणां कणविरोधी गुणाः निरपेक्षाः न सन्ति, विशेषतः न्यूनगुणवत्तायुक्ताः लेटेक्स-उत्पादाः न केवलं कणिकां न निवारयन्ति, अपितु कणिकाप्रजननं वर्धयितुं शक्नुवन्ति ।
यतो हि नीचपदार्थेषु विविधाः योजकाः सन्ति, दुर्बलनिर्माणप्रक्रियाभिः सह मिलित्वा, तकियायाः अन्तः आर्द्रता, रजः च अधिकतया सञ्चितः भवति, अतः कणिकानां प्रजननस्थानं भवति
"जालेषु पदानि न स्थापयित्वा" कथं क्रेतव्यम् ?
1एकवारं अवलोकयतु
उच्चगुणवत्तायुक्ताः लेटेक्स-शय्याः सामान्यतया पीतवर्णः, बेजः वा हल्के पीतः वा भवति, यदा तु कृत्रिम-लेटेक्स-वर्णः श्वेतवर्णः भवति, केचन प्रतिबिम्बकाः च भवन्ति ।
२ गन्धं कुरु
उच्चगुणवत्तायुक्तेषु लेटेक्स-तकियासु मन्द-रबर-गन्धः भवति यदि भवन्तः तस्य गन्धं गृह्णन्ति चेत् प्रबलः गन्धः वा तीक्ष्णः गन्धः वा भवति तर्हि एतत् भवितुं शक्नोति यत् तकियासु असुरक्षितानि रसायनानि सन्ति ।
३स्पर्शः
उच्चगुणवत्तायुक्तस्य लेटेक्स-तकिया हस्तेन निपीडितस्य स्पष्टं प्रतिस्पन्दनं भविष्यति, उत्तमं कठोरता भवति, "रेशम"-सदृशं संरचना च भवति ।
नकलीः फेनसदृशाः, भग्नाः सुलभाः, पिण्डीकृताः च बहिः आगच्छन्ति ।
4बृहत् ब्राण्ड् चिनुत
सुप्रसिद्धब्राण्ड्-उत्पादानाम् चयनेन भवतः अधिका सुरक्षा भविष्यति तथा च प्रभावीरूपेण नीच-उत्पाद-क्रयणस्य जोखिमं न्यूनीकर्तुं शक्यते ।
तत्सह, उत्पादपर्यावरणप्रमाणीकरणं, गुणवत्तानिरीक्षणप्रतिवेदनानि इत्यादीनि प्रासंगिकनिरीक्षणप्रमाणपत्राणि जाँचयितुं आवश्यकम् अस्ति।
लेखस्य अन्ते सारांशः : १.
लेटेक्स-तकियाणां गुणवत्ता भिन्ना भवति, एतावन्तः "गर्ताः" च सन्ति इति वयं आशास्महे उपभोक्तारः क्रयणकाले सावधानीपूर्वकं चयनं करिष्यन्ति, पुनः कदापि मूर्खाः न भविष्यन्ति।