समाचारं

हुबेई-दम्पत्योः १४६ वर्गमीटर्-परिमितं गृहं प्रदर्शितम्, यत् उच्चस्तरीयसज्जायाः कारणात् लोकप्रियं जातम्

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"परिवारः लघुतमः देशः, देशः च सहस्राणि कुटुम्बाः इव भवति।" अद्य वयं १४६ वर्गमीटर्-परिमितं गृहं अन्वेष्टुं गच्छामः यत् उच्चस्तरीयसज्जायाः कारणात् अन्तर्जाल-माध्यमेन लोकप्रियं जातम् । ✨


इदं गृहं हुबेई-नगरे स्थितम् अस्ति । कृष्णशुक्ल न्यूनतमशैली तेषां गृहस्य व्याख्या अस्ति, प्रत्येकं विवरणं च तेषां अभिप्रायं रुचिं च प्रकाशयति।


️ वासगृहम् अस्य गृहस्य मुखाकृतिः अस्ति। तत्र जटिला पृष्ठभूमिभित्तिः नास्ति, भित्तिः श्वेतलेटेक्सरङ्गेन चित्रिता अस्ति यत् सम्पूर्णं स्थानं अधिकं मुक्तं उज्ज्वलं च दृश्यते । मुख्यप्रकाशं विना डिजाइनः फैशनयुक्तः अवान्ट-गार्डे च अस्ति, कृष्णशुक्लयोः मृदुसाजसज्जा च क्लासिकः, न तु सहजतया जीर्णः, सुलभः च


वासगृहस्य केन्द्रे श्वेतवर्णीयगोलस्य कॉफीमेजस्य उपरि केचन अलङ्कारिकवस्तूनि, पुस्तकं च अस्ति, यत् स्वामिनः आधुनिकसौन्दर्यं प्रकाशयति । तस्य पार्श्वे कृष्णवर्णीयः सोफा आधुनिकः वर्गाकारः अस्ति, यत्र श्वेतकुशनाः, लघुकन्दुकरूपाः पुतलीः च सन्ति, येन विनोदस्य स्पर्शः योजितः ।


सोफायाः पृष्ठतः भित्तिषु एकं रङ्गिणं कार्टुन् चित्रं लम्बते, चित्रे पात्राणि सजीवाः प्रियाः च सन्ति, येन वासगृहे जीवन्तं भवति, स्वामिनः कलात्मकरुचिः, हास्यभावः च प्रदर्शयति वामे लघुगोलमेजस्य उपरि अद्वितीयः श्वेततलदीपः, मिक्की-आकारस्य अलङ्कारः च अस्ति, येन अन्तरिक्षे रुचिः वर्धते ।


श्वेतस्य भण्डारणमन्त्रिमण्डलस्य सरलं डिजाइनं, उत्तमं भण्डारणकार्यं च भवति, येन गृहं सुव्यवस्थितं व्यवस्थितं च दृश्यते । मन्त्रिमण्डलेषु अलङ्काराः अन्तरिक्षे रुचिं सौन्दर्यं च वर्धयन्ति । वामे लघुः उत्तमः च मेजदीपः पीतवर्णीयः दीपछाया अस्ति यः न केवलं स्थानीयस्थानं प्रकाशयति, अपितु समग्रवातावरणे उष्णवातावरणं अपि योजयति

टीवी भित्तिमध्ये निहितः अस्ति, तथा च डिजाइनः सरलः, सुरुचिपूर्णः च अस्ति, येन सम्पूर्णा भित्तिः अतीव सुव्यवस्थिता दृश्यते । टीवी-अन्तर्गतं कृष्णवर्णीयं लम्बमानं टीवी-मन्त्रिमण्डलं सम्पूर्ण-भित्तिपर्यन्तं विस्तृतं भवति, अतिरिक्तं भण्डारणस्थानं प्रदाति, अधिकं दृग्गतरूपेण एकीकृतं च करोति । टीवी-मन्त्रिमण्डले लघु-लघु-सज्जा-वस्तूनि सम्पूर्णे स्थाने रुचिं, उष्णतां च योजयन्ति ।


️ भोजनालयस्य केन्द्रे कृष्णवर्णीयः गोलभोजनमेजः अस्ति, यः सरलः आधुनिकः च अस्ति, यस्य युग्मं चतुर्भिः कृष्णवर्णीयैः भोजनकुर्सिभिः सह अस्ति । भोजनमेजस्य उपरि लघुदीपाः, कलशाः च कलशेषु पुष्पाणि सन्ति, ते भोजनकक्षे उज्ज्वलवर्णस्य स्पर्शं योजयन्ति ।


भोजनालयस्य वामे काचस्खलनद्वारेण विभक्तं पाकशाला अस्ति । काचद्वाराणि पाकशालायां उत्तमं प्रकाशं प्रविष्टुं शक्नुवन्ति, येन पाकशालायाः भोजनकक्षस्य च मध्ये संचारः, अन्तरक्रिया च सुलभा भवति । काचद्वारेण भवन्तः द्रष्टुं शक्नुवन्ति यत् पाकशालायाः काउण्टरटॉपः स्वच्छः व्यवस्थितः च अस्ति, भित्तिस्थाने अलङ्कारिकाः स्टिकर्-आणि जीवनस्य मजां वर्धयन्ति ।


️ शय्यागृहस्य डिजाइनस्य समग्रशैली सरलं उष्णं च अस्ति। खिडकीक्षेत्रे लघुबे खिडकी डिजाइनं कृतम् अस्ति । शय्यायाः अधः गुप्तप्रकाशपट्टिका कक्षे मृदुप्रभामण्डलं योजयति, येन सम्पूर्णं शय्यागृहं अधिकं उष्णं सामञ्जस्यपूर्णं च भवति ।


वासः-मेजस्य पार्श्वे श्वेत-भण्डार-मन्त्रिमण्डले पोस्टरं, पुष्प-व्यवस्थायाः घटः च प्रदर्शितः अस्ति, एते अलङ्काराः न केवलं सुन्दराः सन्ति, अपितु कक्षे प्राकृतिकजीवनं अपि प्रविशन्ति भण्डारणमन्त्रिमण्डलस्य पार्श्वे चक्राणां उपरि कृष्णवर्णीयायाः कार्यालयकुर्सीया: स्टाइलिशः डिजाइनः अस्ति तथा च ड्रेसिंग् टेबलेन सह सम्यक् मेलनं करोति, यत् कार्यं कर्तुं वा मेकअपं कर्तुं वा आरामदायकं क्षेत्रं प्रदाति।

गृहं अस्माकं सुरक्षितं स्थानं, मञ्चः च यत्र वयं स्वव्यक्तित्वं दर्शयामः। @xiaotiechui तस्य प्रेमिका च स्वहस्तयोः उपयोगेन एकं गृहं निर्मितवन्तः यत् व्यावहारिकं सुन्दरं च भवति। तेषां गृहं न केवलं जीवनस्थानं, अपितु प्रेम-उष्णता-पूर्णं कलाकृतिः अपि अस्ति ।

किं जीवनं केवलं सौन्दर्यस्य अन्वेषणं न भवति ? अस्मिन् द्रुतगतिना युगे वयं स्थगितुं विस्मरामः, अस्माकं परितः सौन्दर्यस्य प्रशंसाम् अपि कर्तुं शक्नुमः । परन्तु यदा भवन्तः एतादृशे गृहे गच्छन्ति तदा भवन्तः पश्यन्ति यत् जीवनम् एतावत् उत्तमम्, सुन्दरं च भवितुम् अर्हति ।