समाचारं

रेडर्स् आफ् द लोस्ट् आर्क् : एन्शियन्ट् सर्कल् इत्यस्य कोलोन्-नगरे नूतनं रूपं भविष्यति

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Gamescom Opening Night Live इत्यस्य होस्ट् Geoff Keighley इत्यनेन पुष्टिः कृता यत् MachineGames इत्यस्य Raiders of the Lost Ark इत्यस्य प्रदर्शने "नवीनरूपं" प्राप्स्यति। अस्य किं अर्थः द्रष्टव्यः अस्ति, यतः पूर्वमेव अस्य क्रीडायाः विमोचनं डिसेम्बरमासे भविष्यति, तस्मिन् समये सटीकविमोचनतिथिः घोषिता भविष्यति इति अपेक्षा अस्ति


पौराणिकचलच्चित्रश्रृङ्खलायाः आधारेण (रेडर्स् आफ् द लोस्ट् आर्क् इत्यस्य अनन्तरं सर्वं विहाय) द एन्शियन्ट् सर्किल् १९३७ तमे वर्षे भवति । पुरातत्वविदः/साहसिकः इण्डियाना जोन्सः अस्यैव नामस्य रहस्यपूर्णघटनासु उलझति, ये मिस्र, थाईलैण्ड्, हिमालय इत्यादिषु विश्वस्य स्थानेषु भवन्ति अस्मिन् वर्षे जूनमासे Xbox Game Showcase इत्यत्र केचन टकरावदृश्याः प्रदर्शिताः आसन् ।

यद्यपि केचन तृतीयपुरुषदृश्याः सन्ति तथापि एषः मूलतः प्रथमपुरुषक्रीडा अस्ति । खिलाडयः परितः लुब्धं करिष्यन्ति, जोन्सस्य हस्ताक्षरचाबुकं धारयिष्यन्ति, पहेलिकाः (केचन वैकल्पिकाः अपि सन्ति) समाधानं करिष्यन्ति च । सिनेमारूपप्रस्तुतिः अस्ति चेदपि अस्य पटकथायाः प्रबलः भावः नास्ति, खिलाडयः चयनं च बोधयति ।

"Raiders of the Lost Ark" इति चलच्चित्रं सम्प्रति अस्मिन् वर्षे दिसम्बरमासे Xbox Series X/S तथा PC इत्यत्र प्रदर्शितं भविष्यति ।