2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गूगलः एकं प्रमुखं न्यासविरोधी प्रकरणं हारितवान् यत् तस्य भविष्यं निर्धारयितुं शक्नोति तथा च बलात् विच्छेदस्य संकटं भवितुम् अर्हति।
पूर्वसमये अगस्तमासस्य १३ दिनाङ्के मंगलवासरे मीडिया इत्यनेन विषये परिचितानाम् उद्धृत्य उक्तं यत् अमेरिकीन्यायालयेन गूगलस्य ऑनलाइन अन्वेषणविपण्ये एकाधिकारः इति निर्णयानन्तरं अमेरिकीन्यायविभागः गूगलस्य विभाजनस्य दुर्लभपदं विचारयति तस्य दण्डस्य विकल्पेषु । यदि न्यायविभागः वास्तवमेव एतत् दण्डं दातुं प्रयतते तर्हि गूगलः स्वस्य मूलव्यापारे "विभक्तः" भवितुं संकटं प्राप्स्यति, यथा माइक्रोसॉफ्ट् दशकद्वयाधिकं यावत् सामनां कृतवान्, तथा च दशकद्वयाधिकेषु प्रथमा कम्पनी भविष्यति अमेरिकीसर्वकारेण न्यासविरोधी उल्लङ्घनस्य कृते महतीं दण्डं दातुं धक्कायितम्।
विषये परिचिताः जनाः अवदन् यत् यदि न्यायविभागः स्पिन-ऑफ-योजनया अग्रे गच्छति तर्हि गूगलस्य स्पिन-ऑफ्-करणस्य सर्वाधिकं सम्भाव्यमानाः विभागाः एण्ड्रॉयड्-प्रचालन-प्रणाली, जाल-ब्राउजर-क्रोम च सन्ति अमेरिकीसरकारस्य अधिकारिणः अपि गूगलं स्वस्य ऑनलाइनविज्ञापनमञ्चं AdWords इति विक्रेतुं बाध्यं कर्तुं विचारयन्ति।
न्यायविभागस्य विच्छेदस्य तुलने न्यूनतया दण्डविकल्पेषु गूगलं प्रतियोगिभिः सह अधिकानि आँकडानि साझां कर्तुं बाध्यं करणं तथा च कृत्रिमबुद्धि (AI) उत्पादेषु गूगलं अनुचितं लाभं न प्राप्नुयात् इति पदानि ग्रहणं च इति विषये परिचिताः जनाः अवदन्। यथापि न्यायविभागः सम्भवतः गूगलस्य अन्यकम्पनीभिः सह अनन्यसन्धिं कर्तुं निषेधं कर्तुं प्रयतते, यत् गूगलविरुद्धस्य अमेरिकीसर्वकारस्य मुकदमेन हृदये अस्ति यदा न्यायविभागेन गतवर्षे स्वस्य विवादः आरब्धः तदा गूगलः आरोपितवान् यत् एप्पल् इत्यादिभ्यः कम्पनीभ्यः पूर्वनिर्धारितसर्चइञ्जिनरूपेण स्वस्य स्थितिं निर्वाहयितुम् वर्षे १० अरब डॉलरात् अधिकं धनं ददाति।
गतसोमवासरे अमेरिकीसङ्घीयन्यायालयस्य न्यायाधीशः अमितमेहता इत्यनेन गूगलस्य अन्वेषणव्यापारेण अमेरिकीविश्वासविरोधीकायदानानां उल्लङ्घनं कृतम् इति निर्णयः घोषितः। अस्य अर्थः अस्ति यत् दशकद्वयाधिकेषु अमेरिकीप्रौद्योगिकी-उद्योगे बृहत्तमे न्यासविरोधी-प्रकरणे वादी अमेरिकी-न्यायविभागः विजयी अभवत् यत् कोटि-कोटि-अमेरिकन-जनाः ऑनलाइन-रूपेण सूचनां प्राप्नुवन्ति इति प्रकारः नाटकीयरूपेण परिवर्तयितुं शक्नोति, तथा च गूगलस्य दशक-दीर्घं यावत्... the search market स्थितिः उल्लिखिता भवितुम् अर्हति।
न्यायाधीशः मेहता इत्यनेन घोषितं यत् गूगलस्य एकाधिकारव्यवहारस्य विषये चर्चां कर्तुं निर्णयं च कर्तुं सितम्बर् ४ दिनाङ्के अन्यः न्यायाधीशः भविष्यति, यथा गूगलस्य उपरि कीदृशं दण्डं दातव्यं वा किं परिवर्तनं कर्तव्यम् इति। तस्मिन् समये गूगलस्य अपीलस्य अधिकारः अस्ति, अस्याः कानूनीप्रक्रियायाः कृते प्रायः वर्षद्वयं यावत् समयः भवितुं शक्नोति इति विशेषज्ञाः वदन्ति ।
पश्चात् वालस्ट्रीट् न्यूज् इत्यनेन उक्तं यत् गूगलविरुद्धस्य अस्य निर्णयस्य माइक्रोसॉफ्ट-संस्थायाः न्यासविरोधी-प्रकरणेन सह आश्चर्यजनकं साम्यम् अस्ति । यथा विण्डोज-प्रचालन-प्रणाल्याः विपण्य-लाभस्य दुरुपयोगं कृत्वा माइक्रोसॉफ्ट-महोदयः कानूनस्य उल्लङ्घनस्य दोषी अभवत्, तथैव गूगलस्य अपि कानूनी-प्रतिबन्धानां सामना अभवत् । न्यायाधीशः मेहता दशकद्वयाधिकपूर्वस्य माइक्रोसॉफ्ट-प्रकरणस्य सन्दर्भरूपेण उद्धृतवान् । कार्डोजो स्कूल् आफ् लॉ इत्यस्य विधिप्रोफेसरः न्यायविभागस्य पूर्वविश्वासविरोधी वकीलः च सैम वेनस्टीन् इत्यनेन सूचितं यत् "(अमेरिका) सर्वकारः स्पष्टतया अन्तर्निहिततया च वदति यत् ते अस्य प्रकरणस्य कानूनी आधारं माइक्रोसॉफ्ट इत्यस्य आधारेण स्थापयन्ति" इति विषय।"
१९९९ तमे वर्षे संघीयन्यायालयेन निर्णयः कृतः यत् माइक्रोसॉफ्ट् इत्यनेन स्वस्य विण्डोज-प्रचालन-प्रणाल्याः विपण्य-लाभस्य अवैधरूपेण शोषणं कृत्वा नेटस्केप् नेविगेटर्-सहितस्य प्रतिस्पर्धात्मक-ब्राउजर्-इत्यस्य सङ्घटनं कृतम् २००१ तमे वर्षे कृते निपटनेन माइक्रोसॉफ्ट् इत्यनेन प्रतिद्वन्द्वीन् पीसी-व्यापारे हानिकारकं स्थापयितुं त्यक्तुं बाध्यता अभवत् ।
२००० तमे वर्षे जूनमासे न्यायालयेन औपचारिकः निर्णयः कृतः यत् माइक्रोसॉफ्ट् इत्यनेन विक्रयस्य बण्डलिंग् स्थगितव्यम् इति अधिकं घातकरूपेण माइक्रोसॉफ्ट् इत्यस्य द्विधा विभक्तुं अपि योजना आसीत् : एकः भागः ऑपरेटिंग् सिस्टम् व्यापारं संचालयति, अपरः भागः अन्यसॉफ्टवेयरव्यापारान् संचालयति प्रारम्भे प्रकरणं हारयित्वा माइक्रोसॉफ्ट् इत्यनेन अपीलं कृत्वा अन्ततः अमेरिकीन्यायविभागेन सह निपटनं कृतम्, तथापि तस्य द्वयोः विभक्तेः रक्षणं जातम् तथापि अद्यापि उच्चं निपटानशुल्कं दत्त्वा किञ्चित् स्रोतसङ्केतं उद्घाटितम्
परन्तु सम्प्रति विशेषज्ञाः मन्यन्ते यत् गूगलस्य विच्छेदं कर्तुं बाध्यतायाः सम्भावना नास्ति। केचन कानूनीविशेषज्ञाः मन्यन्ते यत् सर्वाधिकं सम्भाव्यं परिणामः अस्ति यत् न्यायालयेन गूगलेन कतिपयानि अनन्यतासम्झौतानि रद्दीकर्तुं अपेक्षितानि, न्यायालयः च गूगलेन उपयोक्तृभ्यः अन्येषु अन्वेषणयन्त्रेषु परिवर्तनं सुलभं कर्तुं अनुशंसितुं शक्नोति
गतसप्ताहे मीडियाद्वारा न्यायविभागः न्यायाधीशं पृच्छितुं शक्नोति इति दण्डान् सूचीकृतवान्, यथा-
Apple, Samsung, Firefox इत्यादिभिः सह Google इत्यस्य अनन्यसमझौतानि समाप्तं कुर्वन्तु येन तेषां उपकरणेषु अथवा ब्राउजर् मध्ये पूर्वनिर्धारितं अन्वेषणप्रदाता भवति ।
गूगलं एण्ड्रॉयड्-विनिवेशं कर्तुं बाध्यं करणम्, यतः स्वतन्त्रतया संचालितस्य एण्ड्रॉयड्-इत्यस्य गूगल-अन्वेषणस्य प्रचारार्थं कोऽपि प्रोत्साहनं न भवेत् ।
गूगलं प्रतियोगिभ्यः स्वस्य एआइ-विकासाय स्वस्य एआइ-विकासाय उपयुज्यमानानाम् केषाञ्चन सम्पत्तिनां उपयोगं कर्तुं गूगलस्य आग्रहं कृत्वा गूगलस्य अन्वेषण-प्रभुत्वं दृढं कर्तुं स्वस्य एआइ-सम्पत्त्याः उपयोगं निवारयन्तु
एण्ड्रॉयड्-उपकरणानाम् उपयोगेन गूगलस्य विज्ञापन-प्रौद्योगिकी, एप्-भण्डाराः च दण्डस्य सामनां कुर्वन्ति ।