समाचारं

सामरिकं ईटीएफ-उत्पादं सुदृढं कुर्वन्तु तथा च ईटीएफ-नक्शां पूर्णं कर्तुं जनसहमतिः भवितुं "नवीनानि प्रारम्भं कुर्वन्तु"

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सार्वजनिकनिधिवर्धनरणनीतिः ईटीएफ (व्यापारितः मुक्त-अन्त-सूचकाङ्क-प्रतिभूति-निवेश-निधिः) उत्पादः पुनः “नवीनः” अस्ति । २०२४ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्के सायं कालस्य हार्वेस्ट् शङ्घाई कम्पोजिट् एन्हांसड् स्ट्रेटेजी ईटीएफ इत्यस्य आधिकारिकरूपेण अनुमोदनं जातम् ।

हार्वेस्ट् फण्ड् इत्यस्य अनुसारं हार्वेस्ट् शङ्घाई कम्पोजिट् एन्हांसड् स्ट्रेटेजी ईटीएफ उत्पादः निष्क्रियनिवेशस्य आधारेण भवति यत् प्रभावीरूपेण शङ्घाई कम्पोजिट् सूचकाङ्कस्य निरीक्षणं करोति, वर्धिते सक्रियनिवेशेन सह मिलित्वा, निवेशप्रतिफलने अन्तर्निहितसूचकाङ्कस्य निरीक्षणं मध्यमरूपेण च अतिक्रमणं कर्तुं प्रयतते।

साधारण-ईटीएफ-भ्यः भिन्नाः, वर्धिताः रणनीति-ईटीएफ-सूचकाङ्क-वर्धित-निधि-ईटीएफ-इत्येतयोः लाभाः संयोजयन्ति, तेषां द्वौ लक्षणौ स्तः: प्रथमं, तेषु पारदर्शी-स्थानानां, न्यून-शुल्कस्य, सशक्त-तरलतायाः, सुविधाजनक-व्यवहारस्य च लक्षणं भवति, द्वितीयं, ते अतिरिक्तं प्राप्तुं प्रयतन्ते कतिपय सक्रियप्रबन्धनद्वारा प्रतिफलं करोति।

अस्याः पृष्ठभूमितः, अन्तिमेषु वर्षेषु, वर्धितानां रणनीति-ईटीएफ-संस्थानां कृते अनेकेभ्यः सार्वजनिकनिधिकम्पनीभ्यः गहननियोजनं प्राप्तम् । अस्मिन् वर्षे जूनमासे ई कोषस्य जीएफ कोषस्य च अन्तर्गतं एसएसई विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य १०० वर्धित-रणनीति-ईटीएफ-इत्यस्य आधिकारिकरूपेण आरम्भः अभवत्, एषः चीनदेशे वर्धित-रणनीति-ईटीएफ-इत्यस्य प्रथमः समूहः अपि अस्ति यः एसएसई-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य १००-इत्यस्य आधारेण अस्ति अनुक्रमणिका। (प्रतिभूति दैनिक) २.