2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लाइव प्रसारण, अगस्तमासस्य १४ दिनाङ्कः : रियल मेड्रिड् यूरोपीयसुपरकपस्य अन्तिमपक्षे अटलाण्टा-क्लबस्य सामना करिष्यति इति क्रीडायाः पूर्वं रियलमेड्रिड्-क्लबस्य प्रशिक्षकः एन्सेलोट्टी कार्वाजाल्-वालवर्डे-इत्यनेन सह पत्रकारसम्मेलने भागं गृहीतवान् ।
वालवर्दे इत्यस्य भाषणस्य भागः↓
यूईएफए-सुपरकप-क्रीडायाः प्रति रियल-मैड्रिड्-क्लबः कथं प्रतिक्रियाम् अददात् ?
वाल्वेर्डे - "अतिप्रतीक्षमाणः नूतनस्य ऋतुस्य आरम्भं सम्यक् पादे कर्तुं आशां कुर्वन्। वयं सर्वे अतीव उत्साहिताः स्मः।"
एमबाप्पे इत्यस्य स्थितिः कथं अस्ति ? किं कार्वाजाल् बैलोन् डी ओर् पुरस्कारं प्राप्तुं शक्नोति ?
कार्वाजालः - "अवकाशस्य आनन्दं प्राप्तवान्, व्यक्तिगतः सम्मानः गौणः आसीत्, यद्यपि रोमाञ्चकारी।"
वालवर्डे - "प्रशिक्षकस्य निर्देशान् सर्वदा अनुसरणं कुर्वन्तु। यत्र दलस्य मम आवश्यकता अस्ति तत्र अहं यथाशक्ति करिष्यामि।"
एमबाप्पे सङ्गणकस्य सहचरः क्रीडकः च इति रूपेण
वालवर्डे - "सः विश्वस्य उत्तमक्रीडकानां मध्ये एकः अस्ति। सः बहु योगदानं दास्यति।"
क्रॉस् विना जीवनं किम् ?
वालवर्डे : "वयं जानीमः यत् सः फुटबॉल-क्रीडायाः रियल-मैड्रिड्-नगरस्य च किम् अर्थं करोति। अहं तस्य पार्श्वे एव वर्धितः अस्मि तथा च प्रत्येकं शब्दः, प्रत्येकं सुझावः एकः सम्मानः अस्ति। तस्य संख्यां उत्तराधिकारं प्राप्तुं शक्नुवन् मम परिवारस्य च कृते बहु अर्थं प्राप्नोति एतत् गौरवम्। अहं 'm going to do my best as a player as a person, as a teammate सः लॉकर-कक्षे बहु गम्यते जीवनं च प्रचलति।
कार्यक्रमः पूर्णः अस्ति वा ?
कार्वाजालः - "एतस्य किमपि अर्थः नास्ति। क्लबविश्वकपसदृशं स्पर्धां, तदतिरिक्तं अन्तर्राष्ट्रीयविरामं च विचार्य ७२ क्रीडाः क्रीडितुं केवलं असम्भवम्! क्रीडाणां गुणवत्ता न्यूनीभवति।
वालवर्डे - "अहं कार्वाजाल् इत्यनेन सह सहमतः। वयं दक्षिण-अमेरिका-देशस्य क्रीडकाः १२ घण्टाः यावत् आगत्य आगत्य उड्डीयन्ते। अस्मिन् वर्षे अस्माकं प्रशिक्षणार्थं न्यूनः समयः अस्ति, परन्तु वयं यथाशक्ति प्रयत्नशीलाः स्मः। अस्माकं शरीरे पूर्वमेव अतिभारः अस्ति।
एन्चेलोट्टी - "क्रीडकाः यत् मन्यन्ते तत् सर्वाधिकं महत्त्वपूर्णम्। तेषां एव परितः उड्डीयन्ते।"